L2:2-28/梵简
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhenāhaṃ cānye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃ gatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyābhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān asyaitad avocat | caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati | yad uta lakṣaṇavāk svapnavāg dauṣṭhulyavikalpābhiniveśavāg anādivikalpavāk ||
【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,唯愿为说言说妄想相心经。(此同上佛语心也)世尊,我及余菩萨摩诃萨若善知言说妄想相心经,则能通达言说所说二种义,疾得阿耨多罗三藐三菩提,以言说所说二种趣,净一切众生。”佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“有四种言说妄想相,谓相言说,梦言说,过妄想计著言说,无始妄想言说。
【菩译】尔时圣者大慧菩萨复白佛言:“世尊!惟愿世尊为我说名分别言语相心法门。我及一切诸菩萨等若得善知名分别言语相心法门,则能通达言说及义二种之法,速得阿耨多罗三藐三菩提。得菩提已,言说及义,能令一切诸众生等得清净解。”佛告圣者大慧菩萨言:“善哉大慧!谛听!谛听!当为汝说。”大慧菩萨言:“善哉世尊!唯然受教。”佛告大慧菩萨言:“大慧!有四种妄相言语。何等为四?一者、相言说;二者、梦言说;三者、妄执言说;四者、无始言说。
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说言说分别相心法门,我及诸菩萨摩诃萨善知此故,通达能说所说二义,疾得阿耨多罗三藐三菩提,令一切众生于二义中而得清净。”佛言:“大慧!有四种言说分别相,所谓相言说,梦言说,计著过恶言说,无始妄想言说。
tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśāt pravartate | svapnavāk punar mahāmate pūrvānubhūtaviṣayānusmaraṇāt prativibuddhaviṣayābhāvāc ca pravartate | dauṣṭhulyavikalpābhiniveśavāk punar mahāmate śatrupūrvakṛtakarmānusmaraṇāt pravartate | anādikālavikalpavāk punar mahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate | etad dhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇam iti me yad uktam idaṃ tat pratyuktam ||
【求译】“相言说者,从自妄想色相计著生。梦言说者,先所经境界随忆念生,从觉已境界无性生。过妄想计著言说者,先怨所作业随忆念生。无始妄想言说者,无始虚伪计著过自种习气生。是名四种言说妄想相。”
【菩译】“大慧!相言说者,所谓执著色等诸相而生。大慧!梦言说者,念本受用虚妄境界,依境界梦觉已,知依虚妄境界不实而生。大慧!执著言说者,念本所闻所作业生。大慧!无始言说者,从无始来执著戏论烦恼种子熏习而生。大慧!我言四种言说虚妄执著者,我已说竟。”
【实译】“大慧!相言说者,所谓执著自分别色相生。梦言说者,谓梦先所经境界,觉已忆念,依不实境生。计著过恶言说者,谓忆念怨雠先所作业生。无始妄想言说者,以无始戏论妄执习气生。是为四。”
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etam evārtham adhyeṣate sma | deśayatu me bhagavān punar api vāgvikalpābhivyaktigocaram | kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate | bhagavān āha | śira-uronāsākaṇṭhatālvoṣṭhajihvād antasamavāyān mahāmate vāk pravartamānā pravartate | mahāmatir āha | kiṃ punar bhagavan vāg vikalpād anyotānanyā | bhagavān āha | na hi mahāmate vāg vikalpād anyā nānanyā | tat kasya hetoḥ | yaduta tad dhetūtpattilakṣaṇatvān mahāmate vāgvikalpaḥ pravartate | yadi punar mahāmate vāg vikalpād anyā syāt avikalpahetukī syāt | athānanyā syāt arthābhivyaktitvād vāg na kuryāt | sā ca kurute | tasmānn ānyā nānanyā ||
【求译】尔时大慧菩萨摩诃萨复以此义劝请世尊:“唯愿更说言说妄想所现境界。世尊,何处,何故,云何,何因众生妄想言说生?”佛告大慧:“头、胸、喉、鼻、唇、舌、龂、齿和合出音声。”大慧白佛言:“世尊,言说妄想为异为不异?”佛告大慧:“言说妄想非异非不异。所以者何?谓彼因生相故。大慧!若言说妄想异者,妄想不应是因。若不异者,语不显义。而有显示。是故,非异非不异。”
【菩译】尔时圣者大慧菩萨,复以此义劝请如来,而白佛言:“世尊!惟愿为我重说四种虚妄执著言语之相,众生言语何处出?云何出?何因出?”佛告大慧菩萨言:“大慧!从头胸喉鼻唇舌牙齿转故,和合出声。”大慧菩萨白佛言:“世尊!口中言语虚妄法相,为异为不异?”佛告大慧言:“大慧!言语虚妄者,非异非不异。何以故?大慧!因彼虚妄法相生言语故。大慧!若言语异者应无因生。大慧!若不异者,言说不能了前境界。大慧!说彼言语能了前境,是故非异非不异。”
【实译】大慧复言:“世尊,愿更为说言语分别所行之相,何处、何因、云何而起?”佛言:“大慧!依头、胸、喉、鼻、唇、腭、齿、舌和合而起。”大慧复言:“世尊,言语分别为异不异?”佛言:“大慧!非异非不异,何以故?分别为因,起言语故。若异者,分别不应为因。若不异者,语言不应显义。是故,非异,亦非不异。”
punar api mahāmatir āha | kiṃ punar bhagavan vacanam eva paramārtha uta yad vacanenābhilapyate sa paramārthaḥ | bhagavān āha | na mahāmate vacanaṃ paramārthaḥ na ca yad vacanenābhilapyate sa paramārthaḥ | tat kasya hetor yad uta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ | paramārthas tu mahāmate āryajñānapratyātmagatigam yo na vāgvikalpabuddhigocaraḥ | tena vikalpo nodbhāvayati paramārtham | vacanaṃ punar mahāmate utpannapradhvaṃsi capalaṃ parasparaṃpratyayahetusamutpannam | yac ca mahāmate parasparaṃpratyayahetusamutpannaṃ tat paramārthaṃ nodbhāvayati | svaparalakṣaṇābhāvān mahāmate bāhyalakṣaṇaṃ [1] nodbhāvayati ||
【求译】大慧复白佛言:“世尊,为言说即是第一义,为所说者是第一义?”佛告大慧:“非言说是第一义,亦非所说是第一义。所以者何?谓第一义圣乐,言说所入是第一义,非言说是第一义。第一义者,圣智自觉所得,非言说妄想觉境界。是故,言说妄想不显示第一义。言说者,生灭,动摇,展转因缘起。若展转因缘起者,彼不显示第一义。大慧!自他相无性故,言说相不显示第一义。
【菩译】大慧复白佛言:“世尊!为言语即第一义?为言语所说为第一义?”佛告大慧:“非言语即第一义。何以故?大慧!为令第一义随顺言语入圣境界故,有言语说第一义,非言语即第一义。大慧!第一义者,圣智内证,非言语法是智境界,以言语能了彼境界。大慧!说第一义言语者,是生灭法念念不住,因缘和合有言语生。大慧!因缘和合者,彼不能了第一义。何以故?以无自相他相故。是故,大慧!言语不能了第一义。
【实译】大慧复言:“世尊,为言语是第一义,为所说是第一义?”佛告大慧:“非言语是,亦非所说。何以故?第一义者是圣乐处,因言而入,非即是言。第一义者是圣智内自证境,非言语分别智境,言语分别不能显示。大慧!言语者,起灭,动摇,展转因缘生。若展转缘生,于第一义不能显示。第一义者无自他相,言语有相不能显示。
punar aparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati | tasmāt tarhi mahāmate vāgvicitravikalparahitena te bhavitavyam ||
【求译】“复次,大慧!随入自心现量故,种种相外性非性,言说妄想不显示第一义。是故,大慧!当离言说诸妄想相。”
【菩译】“复次,大慧!随顺自心见外诸法无法分别,是故不能了知第一义。是故大慧!汝当应离种种言语妄分别相。”
【实译】“第一义者,但唯自心,种种外想悉皆无有,言语分别不能显示。是故,大慧!应当远离言语分别。”
tatredam ucyate |
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
sarvabhāvo ’svabhāvo hi sadvacanaṃ tathāpy asat |
śūnyatāśūnyatārthaṃ vā bālo ’paśyan vidhāvati || 143 ||
【求译】诸性无自性,亦复无言说,
甚深空空义,愚夫不能了。
【菩译】诸法本虚妄,无有自体实;
是故诸言语,不能说有无。
空及与不空,凡夫不能知;
诸法无体相,说众生亦尔。
【实译】诸法无自性,亦复无言说,
不见空空义,愚夫故流转。
sarvabhāvasvabhāvā ca vacanam api nṛṇām |
kalpanā sāpi nāsti nirvāṇaṃ svapnatulyam |
bhavaṃ parīkṣeta na saṃsāre nāpi nirvāyāt || 144 ||
【求译】一切性自性,言说法如影。
【菩译】分别有无法,犹如化梦等;
观察一切法,不住于涅槃;
亦不住世间,
【实译】一切法无性,离语言分别,
诸有如梦化,非生死涅槃。
rājā śreṣṭhī yathā putrān vicitrair mṛnmayair mṛgaiḥ |
pralobhya krīḍayitvā ca bhūtān dadyāt tato mṛgān || 145 ||
【菩译】如王长者等。
为令诸子喜,泥作诸禽兽;
先与虚伪物,后乃授实事。
【实译】如王及长者,为令诸子喜,
先示相似物,后赐真实者。
tathāhaṃ lakṣaṇaiś citrair dharmāṇāṃ pratibimbakaiḥ |
pratyātmavedyāṃ putrebhyo bhūtakoṭiṃ vadāmy aham || 146 ||
【求译】自觉圣智子,实际我所说。
【菩译】我说种种法,自法镜像等;
为诸佛子喜,后说明实际。
【实译】我今亦复然,先说相似法,
后乃为其演,自证实际法。
注释
- ↑ N vāglakṣaṇa; V bāhyalakṣaṇa.