L2:2-3/梵简

来自楞伽经导读
< L2:2-3
跳到导航 跳到搜索

idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ |

mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam || 60 ||


【求译】无上世间解,闻彼所说偈,

    大乘诸度门,诸佛心第一(此心如树木坚实心,非念虑心也)

【菩译】大天佛闻彼,所说诸偈句,

    大乘诸度门,诸佛心第一。

【实译】尔时世尊,闻其所请大乘微妙诸佛之心最上法门,即告之言:


sādhu sādhu mahāprajña mahāmate nibodhase |

bhāṣiṣyāmy anupūrveṇa yat tvayā paripṛcchitam || 61 ||


【求译】善哉善哉问,大慧善谛听,

    我今当次第,如汝所问说。

【菩译】善哉善哉问,大慧善谛听,

    我今当次第,如汝问而说。

【实译】“善哉,大慧!谛听谛听!如汝所问,当次第说。”即说颂言:


utpādam atha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam |

saṃkrāntim asvabhāvatvaṃ buddhāḥ pāramitāsutāḥ || 62 ||


【求译】生及与不生,涅槃空刹那,

    趣至无自性,佛诸波罗蜜。

【菩译】生及与不生,涅槃空刹那,

    趣至无自体,佛波罗蜜子。

【实译】若生若不生,涅槃及空相,

    流转无自性,波罗蜜佛子。


śrāvakā jinaputrāś ca tīrthyā hy ārūpyacāriṇaḥ |

merusamudrā hy acalā dvīpā kṣetrāṇi medinī || 63 ||


【求译】佛子与声闻,缘觉诸外道,

    及与无色行,如是种种事,

    须弥巨海山,洲渚刹土地。

【菩译】声闻辟支佛,外道无色者,

    须弥海及山,四天下土地。

【实译】声闻辟支佛,外道无色行,

    须弥巨海山,洲渚刹土地。


nakṣatrā bhāskaraḥ somas tīrthyā devāsurās tathā |

vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ || 64 ||


【求译】星宿及日月,外道天修罗,

    解脱自在通,力禅三摩提。

【菩译】日月诸星宿,外道天修罗,

    解脱自在通,力思维寂定。

【实译】星宿与日月,天众阿修罗,

    解脱自在通,力禅诸三昧。


nirodhā ṛddhipādāś ca bodhyaṅgā mārga eva ca |

dhyānāni cāpramāṇāni skandhā gatyāgatāni ca || 65 ||


【求译】灭及如意足,觉支及道品,

    诸禅定无量,诸阴身往来。

【菩译】灭及如意足,觉支及道品,

    诸禅定无量,五阴及去来,

【实译】灭及如意足,菩提分及道,

    禅定与无量,诸蕴及往来。


samāpattir nirodhāś ca vyutthānaṃ cittadeśanā |

cittaṃ manaś ca vijñānaṃ nairātmyaṃ dharmapañcakam || 66 ||


【求译】正受灭尽定,三昧起心说,

    心意及与识,无我法有五。

【菩译】四空定灭尽,发起心而说。

    心意及意识,无我法有五,

【实译】乃至灭尽定,心生起言说,

    心意识无我,五法及自性。


svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham |

yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ || 67 ||


【求译】自性想所想,及与现二见,

    乘及诸种性,金银摩尼等。

【菩译】自性相所想,所见能见二。

    云何种种乘?金摩尼珠性,

【实译】分别所分别,能所二种见,

    诸乘种性处,金摩尼真珠。


icchantikā mahābhūtā bhramarā ekabuddhatā |

jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam || 68 ||


【求译】一阐提大种,荒乱及一佛,

    智尔焰得向,众生有无有。

【菩译】一阐提四大,荒乱及一佛。

    智境界教得,众生有无有,

【实译】一阐提大种,荒乱及一佛,

    智所智教得,众生有无有。


hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham |

dṛṣṭāntahetubhir yuktaḥ siddhānto deśanā katham || 69 ||


【求译】象马诸禽兽,云何而捕取?

    譬因成悉檀,

【菩译】象马诸禽兽,云何如捕取?

    譬如因相应,力说法云何?

【实译】象马兽何因,云何而捕取?

    云何因譬喻,相应成悉檀?


kāryaṃ ca kāraṇaṃ kena nānābhrāntis tathā nayam |

cittamātraṃ na dṛśyo ’sti bhūmīnāṃ nāsti vai kramaḥ || 70 ||


【求译】及与作所作,郁林迷惑通,

    心量不现有,诸地不相至。

【菩译】何因有因果?林迷惑如实,

    但心无境界,诸地无次第。

【实译】所作及能作,众林与迷惑,

    如是真实理,唯心无境界,

    诸地无次第。


nirābhāsaparāvṛttiḥ śataṃ kena bravīṣi me |

cikitsaśāstraṃ śilpāś ca kalāvidyāgamaṃ tathā || 71 ||


【求译】百变百无受,医方工巧论,

    伎术诸明处。

【菩译】百变及无相,医方工巧论,

    咒术诸明处,何故而问我?

【实译】无相转所依,医方工巧论,

    伎术诸明处。


acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham |

udadheś candrasūryāṇāṃ pramāṇaṃ brūhi me katham || 72 ||


【求译】诸山须弥地,巨海日月量。

【菩译】诸山须弥地,其形量大小,

    大海日月星,云何而问我?

【实译】须弥诸山地,巨海日月量。


sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ |

kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavet kati || 73 ||


【求译】下中上众生,身各几微尘?

    一一刹几尘,弓弓数有几?

【菩译】上中下众生,身各几微尘?

【实译】上中下众生,身各几微尘?

    一一刹几尘?一一弓几肘?


haste dhanuḥ krame krośe yojane hy ardhayojane |

śaśa vātāyanaṃ likṣā eḍakaṃ hi yavāḥ kati || 74 ||


【求译】肘步拘楼舍,半由延由延,

    兔毫窓尘蚁,羊毛𪍿麦尘?

【菩译】肘步至十里,四十及二十,

    兔毫窓尘几,羊毛𪍿麦尘?

【实译】几弓俱庐舍,半由旬由旬,

    兔毫与隙游,虮羊毛穬麦?


prasthe hi syād yavāḥ kyantaḥ prasthārdhe ca yavāḥ kati |

droṇe khāryāṃ tathā lakṣāḥ koṭyo vai biṃbarāḥ[1] kati || 75 ||


【求译】钵他几𪍿麦?阿罗𪍿麦几?

    独笼那佉梨,勒叉及举利,

    乃至频婆罗,是各有几数?

【菩译】一升几𪍿麦?半升几头数?

    一斛及十斛,百万及一亿,

    频婆罗几尘?

【实译】半升与一升,是各几穬麦?

    一斛及十斛,十万暨千亿,

    乃至频婆罗,是等各几数?


sarṣape hy aṇavaḥ kyanto rakṣikā sarṣapāḥ kati |

kati rakṣiko bhaven māṣo dharaṇaṃ māṣakāḥ kati || 76 ||


【求译】为有几阿㝹,名舍梨沙婆?

    几舍梨沙婆,名为一赖提?

    几赖提摩沙,为摩沙陀那?

    几摩沙陀那,名为陀那罗?

【菩译】芥子几微尘?几芥成草子?

    几草子成豆?

【实译】几尘成芥子?几芥成草子?

    复以几草子,而成于一豆?


karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā |

etena piṇḍalakṣaṇaṃ meruḥ kati palo bhavet |

evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi[2] || 77 ||


【求译】复几陀那罗,为迦梨沙那?

    几迦梨沙那,为成一波罗?

    此等积聚相,几波罗弥楼?

    是等所应请,何须问余事。

【菩译】几铢成一两?几两成一分?

    如是次第数,几分成须弥?

    佛子今何故,不如是问我?

【实译】几豆成一铢?几铢成一两?

    几两成一斤?几斤成须弥?

    此等所应请,何因问余事。


pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām |

katy aṇuko bhavet kāyaḥ kiṃ nu evaṃ na pṛcchasi || 78 ||


【求译】声闻辟支佛,佛及最胜子,

    身各有几数,何故不问此?

【菩译】缘觉声闻等,诸佛及佛子,

    身几微尘成,何故不问此?

【实译】声闻辟支佛,诸佛及佛子,

    如是等身量,各有几微尘?


vahneḥ[3] śikhā katy aṇukā pavane hy aṇavaḥ kati |

indriye indriye kyanto romakūpe bhruvoḥ kati || 79 ||


【求译】火焰几阿㝹?风阿㝹复几?

    根根几阿㝹?毛孔眉毛几?

【菩译】火炎有几尘?风微尘有几?

    根根几尘数?毛孔眉几尘?

【实译】火风各几尘?一一根有几?

    眉及诸毛孔,复各几尘成?

    如是等诸事,云何不问我?


dhaneśvarā narāḥ kena rājānaś cakravartinaḥ |

rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaś caiṣāṃ kathaṃ bhavet || 80 ||


【求译】护财自在王,转轮圣帝王,

    云何王守护?云何为解脱?

【菩译】何因则自在?转轮圣帝主,

    何因王守护?解脱广略说。

【实译】云何得财富?云何转轮王?

    云何王守护?云何得解脱?


gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā |

annapānasya vaicitryaṃ naranārivanāḥ katham || 81 ||


【求译】广说及句说,如汝之所问,

    众生种种欲,种种诸饮食,

    云何男女林?

【菩译】种种众生欲,云何而问我?

    何因诸饮食?何因男女林?

【实译】云何长行句,淫欲及饮食?

    云何男女林?


vajrasaṃhananāḥ kena hy acalā brūhi me katham |

māyāsvapnanibhāḥ[4] kena mṛgatṛṣṇopamāḥ katham || 82 ||


【求译】金刚坚固山?云何如幻梦,

    野鹿渴爱譬?

【菩译】金刚坚固山,为我说云何?

    何因如幻梦,野鹿渴爱譬?

【实译】金刚等诸山,幻梦渴爱譬?


ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet |

rasānāṃ rasatā kasmāt kasmāt strīpuṃnapuṃsakam || 83 ||


【菩译】何因而有云?何因有六时?

    何因种种味,男女非男女?

【实译】诸云从何起?时节云何有?

    何因种种味,女男及不男,


śobhāś ca jinaputrāś ca kutra me pṛccha māṃ suta |

kathaṃ hi[5] acalā divyā ṛṣigandharvamaṇḍitāḥ || 84 ||


【求译】云何山天仙,揵[6]闼婆庄严?

【菩译】何因诸庄严?佛子何因问?

    云何诸妙山,仙乐人庄严?

【实译】佛菩萨严饰?云何诸妙山,

    仙闼婆庄严?


muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |

dhyāyināṃ viṣayaḥ ko ’sau nirmāṇas tīrthakāni[7] ca || 85 ||


【求译】解脱至何所?谁缚谁解脱?

    云何禅境界,变化及外道?

【菩译】解脱至何所?谁缚云何缚?

    云何禅境界,涅槃及外道?

【实译】解脱至何所?谁缚谁解脱?

    云何禅境界?变化及外道?


asatsadakriyā kena kathaṃ dṛśyaṃ nivartate |

kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate || 86 ||


【求译】云何无因作?云何有因作,

    有因无因作,及非有无因?

    云何现已灭?云何净诸觉?

【菩译】云何无因作?何因可见缚?

    何因净诸觉?何因有诸觉?

【实译】云何无因作?云何有因作?

    云何转诸见?云何起计度?

    云何净计度?


kriyā pravartate kena gamanaṃ brūhi me katham |

saṃjñāyāś chedanaṃ kena samādhiḥ kena cocyate || 87 ||


【求译】云何诸觉转,及转诸所作?

    云何断诸想?云何三昧起?

【菩译】何因转所作?幸愿为我说。

    何因断诸想?何因出三昧?

【实译】所作云何起?云何而转去?

    云何断诸想?云何起三昧?


vidārya tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |

asatyātmakathā kena saṃvṛtyā deśanā katham || 88 ||


【求译】破三有者谁?何处为何身?

    云何无众生,而说有吾我?

    云何世俗说?唯愿广分别。

【菩译】破三有者谁?何因身何处?

    云何无人我?何因依世说?

【实译】破三有者谁?何处身云何?

    云何无有我?云何随俗说?


lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham |

garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ || 89 ||


【求译】所问相云何,及所问非我?

    云何为胎藏,及种种异身?

【菩译】何因问我相?云何问无我?

    云何为胎藏?汝何因问我?

【实译】汝问相云何,及所问非我?

    云何为胎藏,及以余支分?


śāśvatocchedadṛṣṭiś ca kena cittaṃ samādhyate |

abhilāpas tathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ || 90 ||


【求译】云何断常见?云何心得定,

    言说及诸智,戒种性佛子?

【菩译】何因断常见?何因心得定?

    何因言及智,界性诸佛子,

【实译】云何断常见?云何心一境?

    云何言说智,戒种性佛子?


yukta vyākhyā guruśiṣyaḥ sattvānāṃ citratā katham |

annapānaṃ nabho medhā[8] mārāḥ prajñaptimātrakam || 91 ||


【求译】云何成及论?云何师弟子?

    种种诸众生,斯等复云何?

    云何为饮食,聪明广施设?

【菩译】勘解师弟子,种种诸众生?

    云何饮食魔,虚空聪明施?

【实译】云何称理释?云何师弟子,

    众生种性别,饮食及虚空,

    聪明魔施设?


taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa |

kṣetrāṇi citratā kena ṛṣir dīrghatapās[9] tathā || 92 ||


【求译】云何树葛縢?最胜子所问,

    云何种种刹,仙人长苦行?

【菩译】何因有树林?佛子何因问?

    云何种种刹?何因长寿仙?

【实译】云何树行布?是汝之所问。

    何因一切刹,种种相不同,

    或有如箜篌,腰鼓及众花,

    或有离光明,[10]仙人长苦行?


vaṃśaḥ kas te guruḥ kena pṛcchase māṃ jinaurasa |

uhoḍimā narā yoge kāmadhātau na budhyase || 93 ||


【求译】云何为族姓?从何师受学?

    云何为丑陋?云何人修行?

    欲界何不觉?

【菩译】何因种种师?汝何因问我?

    何因有丑陋,修行不欲成?

【实译】或有好族姓,令众生尊重,

    或有体卑陋,为人所轻贱,

    云何欲界中,修行不成佛?


siddhānto hy akaniṣṭheṣu yuktiṃ pṛcchasi me katham |

abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvam eva ca || 94 ||


【求译】阿迦腻吒成?云何俗神通?

    云何为比丘?

【菩译】色究竟成道,云何而问我?

    何因世间通?何因为比丘?

【实译】而于色究竟,乃升等正觉?

    云何世间人,而能获神通?

    何因称比丘?


nairmāṇikān vipākasthān buddhān pṛcchasi me katham |

tathatājñānabuddhā vai saṃghāś caiva kathaṃ bhavet || 95 ||


【求译】云何为化佛?云何为报佛?

    云何为如如,平等智慧佛?

    云何为众僧?佛子如是问。

【菩译】云何化报佛?何因而问我?

    云何如智佛?云何为众僧?

【实译】何故名僧伽?云何化及报,

    真如智慧佛?


vīṇāpaṇavapuṣpābhāḥ kṣetrālokavivarjitāḥ[11] |

cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa |

etāṃś cānyāṃś ca subahūn praśnān pṛcchasi māṃ suta[12] || 96 ||


【求译】箜篌腰鼓花,刹土离光明,

    心地者有七,所问皆如实,

    此及余众多,佛子所应问。

【菩译】箜篌鼓花刹,云何离光明?

    云何为心地?佛子而问我,

    此及余众生,佛子所应问。

【实译】云何使其心,得住七地中?

    此及于余义,汝今咸问我。


注释

  1. N viṃvarāḥ.
  2. N将此句归入下一颂。
  3. N vaneḥ.
  4. N māyāḥ svapnanibhāḥ.
  5. 似当为“hy”。
  6. 原字作“犍”,依《高丽大藏经》改为“揵”字。
  7. N tīrthikāni.
  8. V meghā;N medhā.
  9. N ṛṣidīrghatapās;V ṛṣir dīrghatapās.
  10. 黄注:以上三个短语与第96颂对应。
  11. N kṣetrālokavivarjitāḥ;V kṣetrā lokavivarjitāḥ.
  12. N将此句归入下一颂。