L2:2-30/梵繁

来自楞伽经导读
< L2:2-30
跳到导航 跳到搜索

Punar aparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā | satyapratītyasamutpādanirodhamārgavimokṣapravṛttipūrvakā mahāmate tathāgatānāṃ dharmadeśanā | na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṃ dharmadeśanā ||


【求譯】“復次,大慧!如來說法離如是四句,謂一異、俱不俱、有無、非有非無、常無常,離於有無、建立誹謗、分別結集。眞諦,緣起,道,滅,解脫,如來說法以是爲首。非性、非自在、非無因、非微塵、非時、非自性相續而爲說法。

【菩譯】“復次,大慧!諸佛如來說法離四種見,謂離一異俱不俱故,遠離建立有無故。大慧!一切諸佛如來說法,依實際因緣寂滅解脫故。大慧!一切諸佛如來說法,依究竟境界,非因自性、自在天、無因、微塵、時,不依如是說法。

【實譯】“復次,大慧!諸佛說法離於四句,謂離一異、俱不俱及有無等建立誹謗。大慧!諸佛說法以諦、緣起、滅、道、解脫而爲其首,非與勝性、自在、宿作、自然、時、微塵等而共相應。


punar aparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca ||


【求譯】“復次,大慧!爲淨煩惱爾炎障故,譬如商主,次第建立百八句無所有,善分別諸乘及諸地相。

【菩譯】“復次,大慧!諸佛說法離二種障,煩惱障、智障,如大商主將諸人衆,次第置於至未曾見究竟安隱寂靜之處,次第安置令善解知乘地差別相故。

【實譯】“大慧!諸佛說法爲淨惑智二種障故,次第令住一百八句無相法中,而善分別諸乘地相,猶如商主善導衆人。


注释