L2:2-31/梵实
punar aparaṃ mahāmate caturvidhaṃ dhyānam | katamac caturvidham yaduta bālopacārikaṃ dhyānam arthapravicayaṃ dhyānam tathatālambanaṃ dhyānam tāthāgataṃ caturthaṃ dhyānam | tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evam idaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata āsaṃjñānirodhād bālopacārikaṃ bhavati | tatra arthapravicayadhyānaṃ punar mahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati | tatra tathatālambanaṃ dhyānaṃ mahāmate katamat yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānād apravṛtter vikalpasya tathatālambanam iti vadāmi | tāthāgataṃ punar mahāmate dhyānaṃ katamat yaduta tāthāgatabhūmyākārapraveśaṃ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṃ dhyānam iti vadāmi ||
【实译】“复次,大慧!有四种禅。何等为四?谓愚夫所行禅,观察义禅,攀缘真如禅,诸如来禅。大慧!云何愚夫所行禅?谓声闻、缘觉诸修行者,知人无我,见自他身骨锁相连,皆是无常、苦、不净相,如是观察,坚著不舍,渐次增胜,至无想灭定。是名愚夫所行禅。云何观察义禅?谓知自共相、人无我已,亦离外道自他俱作,于法无我、诸地相义,随顺观察。是名观察义禅。云何攀缘真如禅?谓若分别无我有二是虚妄念,若如实知彼念不起。是名攀缘真如禅。云何诸如来禅?谓入佛地,住自证圣智三种乐,为诸众生作不思议事。是名诸如来禅。
tatredam ucyate |
【实译】尔时世尊重说颂言:
arthapravicayaṃ dhyānaṃ dhyānaṃ bālopacārikam |
tathatālambanaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham || 159 ||
【实译】愚夫所行禅,观察义相禅,
攀缘真如禅,如来清净禅。
somabhāskarasaṃsthānaṃ padmapātālasādṛśam |
gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati || 160 ||
【实译】修行者在定,观见日月形,
波头摩深险,虚空火及画。
nimittāni ca citrāṇi tīrthamārgaṃ nayanti te |
śrāvakatve nipātanti pratyekajinagocare || 161 ||
【实译】如是种种相,堕于外道法,
亦堕于声闻,辟支佛境界。
vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet |
tadā buddhakarādityāḥ sarvakṣetrāḥ samāgatāḥ |
śiro hi tasya mārjanti nimittaṃ tathatānugam || 162 ||
【实译】舍离此一切,住于无所缘,
是则能随入,如如真实相,
十方诸国土,所有无量佛,
悉引光明手,而摩是人顶。