L2:2-33/梵繁
L2:2-33 <
跳到导航
跳到搜索
punar aparaṃ mahāmate dviprakāraṃ svabhāvadvayalakṣaṇaṃ bhavati | katamat dviprakāram yadutābhilāpasvabhāvābhiniveśataś ca vastusvabhāvābhiniveśataś ca | tatra mahāmate abhilāpasvabhāvābhiniveśo ’nādikālavākprapañcavāsanābhiniveśāt pravartate | tatra vastusvabhāvābhiniveśaḥ punar mahāmate svacittadṛśyamātrānavabodhāt pravartate ||
【求譯】“復次,大慧!二種自性相。云何爲二?謂言說自性相計著,事自性相計著。言說自性相計著者,從無始言說虛僞習氣計著生。事自性相計著者,從不覺自心現分齊生。
【菩譯】“復次,大慧!我爲汝說二法體相。何等爲二?一者、執著言說體相;二者、執著世事體相。大慧!何者執著言說體相?謂無始來執著言說戲論熏習生故。大慧!何者執著世事體相?謂不如實知唯是自心見外境界故。
【實譯】“復次,大慧!有二種自性相。何者爲二?謂執著言說自性相,執著諸法自性相。執著言說自性相者,以無始戲論執著言說習氣故起。執著諸法自性相者[1],以不覺自心所現故起。
注释
- ↑ 原字作“著”,依《高麗大藏經》改爲“者”字。