L2:2-36

来自楞伽经导读
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nityaśabdaḥ punar bhagavan kvābhihitaḥ bhagavān āha | bhrāntau mahāmate | yasmād iyaṃ bhrāntir āryāṇām api khyāyate ‘viparyāsataḥ | tadyathā mahāmate mṛgatṛṣṇālātacakrakeśoṇḍukagandharvanagaramāyāsvapnapratibimbākṣapuruṣā loke ’vidvadbhir viparyasy ante na tu vidvadbhir na ca punar na khyāyante | sā punar bhrāntir mahāmate anekaprakārā khyāyāt na bhrānter aśāśvatatāṃ kurute | tat kasya hetor yaduta bhāvābhāvavivarjitatvāt | kathaṃ punar mahāmate bhāvābhāvavivarjitā bhrāntiḥ yaduta sarvabālavicitragocaratvāt samudrataraṅgagaṅgodakavat pretānāṃ darśanādarśanataḥ | ata etasmāt kāraṇān mahāmate bhrāntibhāvo na bhavati | yasmāc ca tad udakamany eṣāṃ khyāyate ato hy abhāvo na bhavati | evaṃ bhrāntir āryāṇāṃ viparyāsāviparyāsavarjitā | ataś ca mahāmate ‘smāt kāraṇāc chāśvatā bhrāntir yaduta nimittalakṣaṇābhedatvāt | na hi mahāmate bhrāntir vividhavicitranimittavikalpena vikalpyamānā bhedam upayāti | ata etasmāt kāraṇān mahāmate bhrāntiḥ śāśvatā ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,常聲者何事說?”佛告大慧:“爲惑亂。以彼惑亂,諸聖示[1]現,而非顚倒。大慧!如春時炎、火輪、垂髮、乾闥婆城、幻、夢、鏡像,世間顚倒,非明智也。然非不現。大慧!彼惑亂者,有種種現,非惑亂作無常。所以者何?謂離性非性故。大慧!云何離性非性惑亂?謂一切愚夫種種境界故。如彼恒河,餓鬼見不見故,無惑亂性。於餘現故,非無性。如是惑亂,諸聖離顚倒不顚倒。是故,惑亂常,謂相相不壞故。大慧!非惑亂種種相妄想相壞。是故,惑亂常。

【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!世尊說常語法,依何等法作如是說?”佛告聖者大慧菩薩言:“大慧!依迷惑法我說爲常。何以故?大慧!聖人亦見世間迷惑法非顚倒心。大慧!譬如陽焰、火輪、毛輪、乾闥婆城、幻、夢、水中月、鏡中像,世間非智慧者見有諸像,顚倒見故;有智慧者不生分別,非不見彼迷惑之事。大慧!有智慧者見彼種種迷惑之事不生實心。何以故?離有無法故。”佛復告聖者大慧菩薩言:“大慧!云何迷惑法離於有無?謂諸愚癡凡夫見有種種境界,如諸餓鬼大海恒河見水不見。大慧!是迷惑法不得言有不得言無。大慧!餘衆生見彼是水故不得言無。大慧!迷惑之事亦復如是,以諸聖人離顚倒見故。大慧!言迷惑法常者,以想差別故。大慧!因迷惑法見種種相,而迷惑法不分別異差別。是故,大慧!迷惑法常。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,所說常聲依何處說?”佛言:“大慧!依妄法說。以諸妄法,聖人亦現,然不顚倒。大慧!譬如陽焰、火輪、垂髮、乾闥婆城、夢、幻、鏡像,世無智者生顚倒解,有智不然。然非不現。大慧!妄法現時無量差別,然非無常。何以故?離有無故。云何離有無?一切愚夫種種解故。如恒河水有見不見,餓鬼不見,不可言有。餘所見故,不可言無。聖於妄法,離顚倒見。大慧!妄法是常,相不異故。非諸妄法有差別相,以分別故,而有別異。是故,妄法其體是常。


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,常声者何事说?”佛告大慧:“为惑乱。以彼惑乱,诸圣示[2]现,而非颠倒。大慧!如春时炎、火轮、垂发、乾闼婆城、幻、梦、镜像,世间颠倒,非明智也。然非不现。大慧!彼惑乱者,有种种现,非惑乱作无常。所以者何?谓离性非性故。大慧!云何离性非性惑乱?谓一切愚夫种种境界故。如彼恒河,饿鬼见不见故,无惑乱性。于余现故,非无性。如是惑乱,诸圣离颠倒不颠倒。是故,惑乱常,谓相相不坏故。大慧!非惑乱种种相妄想相坏。是故,惑乱常。

【菩译】尔时圣者大慧菩萨摩诃萨复白佛言:“世尊!世尊说常语法,依何等法作如是说?”佛告圣者大慧菩萨言:“大慧!依迷惑法我说为常。何以故?大慧!圣人亦见世间迷惑法非颠倒心。大慧!譬如阳焰、火轮、毛轮、乾闼婆城、幻、梦、水中月、镜中像,世间非智慧者见有诸像,颠倒见故;有智慧者不生分别,非不见彼迷惑之事。大慧!有智慧者见彼种种迷惑之事不生实心。何以故?离有无法故。”佛复告圣者大慧菩萨言:“大慧!云何迷惑法离于有无?谓诸愚痴凡夫见有种种境界,如诸饿鬼大海恒河见水不见。大慧!是迷惑法不得言有不得言无。大慧!余众生见彼是水故不得言无。大慧!迷惑之事亦复如是,以诸圣人离颠倒见故。大慧!言迷惑法常者,以想差别故。大慧!因迷惑法见种种相,而迷惑法不分别异差别。是故,大慧!迷惑法常。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,所说常声依何处说?”佛言:“大慧!依妄法说。以诸妄法,圣人亦现,然不颠倒。大慧!譬如阳焰、火轮、垂发、乾闼婆城、梦、幻、镜像,世无智者生颠倒解,有智不然。然非不现。大慧!妄法现时无量差别,然非无常。何以故?离有无故。云何离有无?一切愚夫种种解故。如恒河水有见不见,饿鬼不见,不可言有。余所见故,不可言无。圣于妄法,离颠倒见。大慧!妄法是常,相不异故。非诸妄法有差别相,以分别故,而有别异。是故,妄法其体是常。


kathaṃ punar mahāmate bhrāntis tat tvaṃ bhavati yena punaḥ kāraṇena mahāmate āryāṇām asyāṃ bhrāntau viparyāsabuddhir na pravartate nāviparyāsabuddhiḥ | nānyatra mahāmate āryā asyāṃ bhrāntau yatkiṃcit saṃjñino bhavanti nāryajñānavastusaṃjñinaḥ | yatkiṃcid[3] iti mahāmate bālapralāpa eṣa nāryapralāpaḥ | sā punar bhrāntir viparyāsāviparyāsena vikalpyamānā gotradvayāvahā bhavati yaduta āryagotrasya vā bālapṛthagjanagotrasya vā | āryagotraṃ punar mahāmate triprakāram upayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ | tatra kathaṃ punar mahāmate bālair bhrāntir vikalpyamānā śrāvakayānagotraṃ janayati yaduta mahāmate svasāmānyalakṣaṇābhiniveśenābhiniviśyamānā śrāvakayānagotrāya saṃvartate | evaṃ mahāmate sā bhrāntiḥ śrāvakayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate saiva bhrāntir vikalpyamānā pratyekabuddhayānagotrāvahā bhavati yaduta tasyā eva mahāmate bhrānteḥ svasāmānyalakṣaṇābhiniveśāsaṃsargataḥ pratyekabuddhayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate paṇḍitaiḥ saiva bhrāntir vikalpyamānā buddhayānagotrāvahā bhavati yaduta mahāmate svacittadṛśyamātrāvabodhādbāhyabhāvābhāvavikalpanatayā vikalpyamānā buddhayānagotrāvahā bhavati | ata eva mahāmate gotram | eṣa gotrārthaḥ | vicitravastubhāvanā punar mahāmate bālair bhrāntir vikalpyamānā saṃsārayānagotrāvahā bhavati evam idaṃ nānyatheti | ata etasmāt kāraṇān mahāmate bhrāntir vicitravastutvena kalpyate bālaiḥ | sā ca na vastu nāvastu | saiva mahāmate bhrāntir avikalpyamānā āryāṇāṃ cittamanomanovijñānadauṣṭhulyavāsanāsvabhāvadharmaparāvṛttibhāvād bhrāntirāryāṇāṃ tathatety ucyate | ata etad uktaṃ bhavati mahāmate | tathatāpi cittavinirmukteti | asyaiva mahāmate padasyābhidyotanārtham idam uktaṃ mayā | kalpanaiś ca vivarjitaṃ sarvakalpanāvirahitam iti yāvad uktaṃ bhavati ||


【求譯】“大慧!云何惑亂眞實?若復因緣,諸聖於此惑亂不起顚倒覺、非不顚倒覺。大慧!除諸聖於此惑亂有少分想,非聖智事想。大慧!凡有者,愚夫妄說,非聖言說。彼惑亂者,倒、不倒妄想,起二種種性,謂聖種性及愚夫種性。聖種性者,三種分別,謂聲聞、緣覺乘、佛乘。云何愚夫妄想起聲聞乘種性?謂自共相計著,起聲聞乘種性。是名妄想起聲聞乘種性。大慧!卽彼惑亂妄想,起緣覺乘種性,謂卽彼惑亂自共相不觀計著,起緣覺乘種性。云何智者卽彼惑亂想,起佛乘種性?謂覺自心現量,外性非性不妄想相,起佛乘種性。是名卽彼惑亂起佛乘種性。又種種事性,凡夫惑想,起愚夫種性。彼非有事,非無事。是名種性義。大慧!卽彼惑亂不妄想,諸聖心、意、意識、過習氣、自性、法轉變性。是名爲如。是故,說如離心。我說此句,顯示離想,卽說離一切想。”

【菩譯】“大慧!云何迷惑法名之爲實?以諸聖人迷惑法中不生顚倒心,亦不生實心。大慧!而諸聖人見彼迷惑法起少心想,不生聖智事相。大慧!起少想者是謂凡夫非謂聖人。大慧!分別彼迷惑法顚倒非顚倒者,能生二種性。何等二種?一者、能生凡夫性;二者、能生聖人性。大慧!彼聖人性者,能生三種差別之性,所謂聲聞辟支佛佛國土差別性故。大慧!云何毛道凡夫分別迷惑法,而能生彼聲聞乘性。大慧!所謂執著彼迷惑法自相同相,能成聲聞乘性。大慧!是名迷惑法能生能成聲聞乘性。大慧!云何愚癡凡夫分別迷惑法,而能生彼辟支佛乘性?大慧!所謂執著彼迷惑法,觀察諸法自相同相不樂憒閙,能生辟支佛乘性。大慧!是名迷惑法能生能成辟支佛乘性。大慧!云何智者卽分別彼迷惑之法,能生佛乘性?大慧!所謂見彼能見可見惟是自心,而不分別有無法故。大慧!如是觀察迷惑之法,能生能成如來乘性。大慧!如是名爲性義。大慧!何者一切毛道凡夫卽分別彼迷惑之法見種種事,能生世間所有乘性?以觀察諸法如是如是決定不異。是故,大慧!彼迷惑法,愚癡凡夫虛妄分別種種法體。大慧!彼迷惑法非是實事非不實事。何以故?大慧!聖人觀察彼迷惑法不虛妄分別,是故聖人能轉心、意、意識身相,離煩惱習故。是故聖人轉彼迷惑法,名爲眞如。大慧!此名何等法?大慧!此名眞如法,離分別法故。大慧!爲此義故,我重宣說眞如法體離分別法,彼眞如中無彼虛妄分別法故。”

【實譯】“大慧!云何而得妄法眞實?謂諸聖者於妄法中不起顚倒、非顚倒覺。若於妄法有少分想,則非聖智。有少想者,當知則是愚夫戲論,非聖言說。大慧!若分別妄法是倒、非倒,彼則成就二種種性,謂聖種性,凡夫種性。大慧!聖種性者,彼復三種,謂聲聞、緣覺、佛乘別故。大慧!云何愚夫分別妄法生聲聞乘種性?所謂計著自相共相。大慧!何謂復有愚夫分別妄法成緣覺乘種性?謂卽執著自共相時,離於憒閙。大慧!何謂智人分別妄法而得成就佛乘種性?所謂了達一切唯是自心分別所見,無有外法。大慧!有諸愚夫分別妄法種種事物,決定如是,決定不異,此則成就生死乘性。大慧!彼妄法中種種事物,非卽是物,亦非非物。大慧!卽彼妄法,諸聖智者,心、意、意識、諸惡習氣、自性、法轉依故,卽說此妄名爲眞如。是故,眞如離於心識。我今明了顯示此句,離分別者,悉離一切諸分別故。”


【求译】“大慧!云何惑乱真实?若复因缘,诸圣于此惑乱不起颠倒觉、非不颠倒觉。大慧!除诸圣于此惑乱有少分想,非圣智事想。大慧!凡有者,愚夫妄说,非圣言说。彼惑乱者,倒、不倒妄想,起二种种性,谓圣种性及愚夫种性。圣种性者,三种分别,谓声闻、缘觉乘、佛乘。云何愚夫妄想起声闻乘种性?谓自共相计著,起声闻乘种性。是名妄想起声闻乘种性。大慧!即彼惑乱妄想,起缘觉乘种性,谓即彼惑乱自共相不观计著,起缘觉乘种性。云何智者即彼惑乱想,起佛乘种性?谓觉自心现量,外性非性不妄想相,起佛乘种性。是名即彼惑乱起佛乘种性。又种种事性,凡夫惑想,起愚夫种性。彼非有事,非无事。是名种性义。大慧!即彼惑乱不妄想,诸圣心、意、意识、过习气、自性、法转变性。是名为如。是故,说如离心。我说此句,显示离想,即说离一切想。”

【菩译】“大慧!云何迷惑法名之为实?以诸圣人迷惑法中不生颠倒心,亦不生实心。大慧!而诸圣人见彼迷惑法起少心想,不生圣智事相。大慧!起少想者是谓凡夫非谓圣人。大慧!分别彼迷惑法颠倒非颠倒者,能生二种性。何等二种?一者、能生凡夫性;二者、能生圣人性。大慧!彼圣人性者,能生三种差别之性,所谓声闻辟支佛佛国土差别性故。大慧!云何毛道凡夫分别迷惑法,而能生彼声闻乘性。大慧!所谓执著彼迷惑法自相同相,能成声闻乘性。大慧!是名迷惑法能生能成声闻乘性。大慧!云何愚痴凡夫分别迷惑法,而能生彼辟支佛乘性?大慧!所谓执著彼迷惑法,观察诸法自相同相不乐愦闹,能生辟支佛乘性。大慧!是名迷惑法能生能成辟支佛乘性。大慧!云何智者即分别彼迷惑之法,能生佛乘性?大慧!所谓见彼能见可见唯是自心,而不分别有无法故。大慧!如是观察迷惑之法,能生能成如来乘性。大慧!如是名为性义。大慧!何者一切毛道凡夫即分别彼迷惑之法见种种事,能生世间所有乘性?以观察诸法如是如是决定不异。是故,大慧!彼迷惑法,愚痴凡夫虚妄分别种种法体。大慧!彼迷惑法非是实事非不实事。何以故?大慧!圣人观察彼迷惑法不虚妄分别,是故圣人能转心、意、意识身相,离烦恼习故。是故圣人转彼迷惑法,名为真如。大慧!此名何等法?大慧!此名真如法,离分别法故。大慧!为此义故,我重宣说真如法体离分别法,彼真如中无彼虚妄分别法故。”

【实译】“大慧!云何而得妄法真实?谓诸圣者于妄法中不起颠倒、非颠倒觉。若于妄法有少分想,则非圣智。有少想者,当知则是愚夫戏论,非圣言说。大慧!若分别妄法是倒、非倒,彼则成就二种种性,谓圣种性,凡夫种性。大慧!圣种性者,彼复三种,谓声闻、缘觉、佛乘别故。大慧!云何愚夫分别妄法生声闻乘种性?所谓计著自相共相。大慧!何谓复有愚夫分别妄法成缘觉乘种性?谓即执著自共相时,离于愦闹。大慧!何谓智人分别妄法而得成就佛乘种性?所谓了达一切唯是自心分别所见,无有外法。大慧!有诸愚夫分别妄法种种事物,决定如是,决定不异,此则成就生死乘性。大慧!彼妄法中种种事物,非即是物,亦非非物。大慧!即彼妄法,诸圣智者,心、意、意识、诸恶习气、自性、法转依故,即说此妄名为真如。是故,真如离于心识。我今明了显示此句,离分别者,悉离一切诸分别故。”


mahāmatir āha | bhrāntir bhagavan vidyate neti bhagavān āha | māyāvan mahāmate na lakṣaṇābhiniveśato bhrāntir vidyate | yadi punar mahāmate bhrāntir lakṣaṇābhiniveśena vidyate avyāvṛtta eva mahāmate bhāvābhiniveśaḥ syāt | pratītyasamutpādavat tīrthakarakāraṇotpādavad etat syān mahāmate | mahāmatir āha | yadi bhagavan māyāprakhyā bhrāntiḥ tenānyasyā bhrānteḥ kāraṇī bhaviṣyati | bhagavān āha | na mahāmate māyā bhrāntikāraṇam | adauṣṭhulyadoṣāvahatvān na hi mahāmate māyā dauṣṭhulyadoṣam āvahati | avikalpyamānā māyā punar mahāmate parapuruṣavidyādhiṣṭhānāt pravartate na svavikalpadauṣṭhulyavāsanādhiṣṭhānataḥ | sā na doṣāvahā bhavati | cittadṛṣṭimohamātram etan mahāmate bālānāṃ yat kiṃcid abhiniveśato na tv āryāṇām ||


【求譯】大慧白佛言:“世尊,惑亂爲有爲無?”佛告大慧:“如幻,無計著相。若惑亂有計著相者,計著性不可滅。緣起應如外道說因緣生法。”大慧白佛言:“世尊,若惑亂如幻者,復當與餘惑作因。”佛告大慧:“非幻惑因,不起過故。大慧!幻不起過,無有妄想。大慧!幻者,從他明處生,非自妄想過習氣處生。是故,不起過。大慧!此是愚夫心惑計著,非聖賢也。”

【菩譯】大慧菩薩復白佛言:“世尊!彼迷惑法爲有爲無?”佛告大慧:“彼迷惑法執著種種相故名有。大慧!彼迷惑法於妄想中若是有者,一切聖人皆應不離,執著有無虛妄法故。大慧!如外道說十二因緣,有從因生不從因生,此義亦如是。”大慧言:“世尊!若迷惑法如幻見者,此迷惑法異於迷惑,以迷惑法能生法故。”佛告大慧:“大慧!非迷惑法生煩惱過。大慧!若不分別迷惑法者不生諸過。復次,大慧!一切幻法依於人功呪術而生,非自心分別煩惱而生。是故,大慧!彼迷惑法不生諸過,惟是愚癡人見迷惑法故。大慧!愚癡凡夫執著虛妄微細之事而生諸過,非謂聖人。”

【實譯】大慧菩薩白言:“世尊,所說妄法爲有爲無?”佛言:“如幻,無執著相故。若執著相體是有者,應不可轉,則諸緣起,應如外道說作者生。”大慧又言:“若諸妄法同於幻者,此則當與餘妄作因。”佛言:“大慧!非諸幻事爲妄惑因,以幻不生諸過惡故,以諸幻事無分別故。大慧!夫幻事者,從他明呪而得生起,非自分別過習力起。是故,幻事不生過惡。大慧!此妄惑法唯是愚夫心所執著,非諸聖者。”


【求译】大慧白佛言:“世尊,惑乱为有为无?”佛告大慧:“如幻,无计著相。若惑乱有计著相者,计著性不可灭。缘起应如外道说因缘生法。”大慧白佛言:“世尊,若惑乱如幻者,复当与余惑作因。”佛告大慧:“非幻惑因,不起过故。大慧!幻不起过,无有妄想。大慧!幻者,从他明处生,非自妄想过习气处生。是故,不起过。大慧!此是愚夫心惑计著,非圣贤也。”

【菩译】大慧菩萨复白佛言:“世尊!彼迷惑法为有为无?”佛告大慧:“彼迷惑法执著种种相故名有。大慧!彼迷惑法于妄想中若是有者,一切圣人皆应不离,执著有无虚妄法故。大慧!如外道说十二因缘,有从因生不从因生,此义亦如是。”大慧言:“世尊!若迷惑法如幻见者,此迷惑法异于迷惑,以迷惑法能生法故。”佛告大慧:“大慧!非迷惑法生烦恼过。大慧!若不分别迷惑法者不生诸过。复次,大慧!一切幻法依于人功咒术而生,非自心分别烦恼而生。是故,大慧!彼迷惑法不生诸过,唯是愚痴人见迷惑法故。大慧!愚痴凡夫执著虚妄微细之事而生诸过,非谓圣人。”

【实译】大慧菩萨白言:“世尊,所说妄法为有为无?”佛言:“如幻,无执著相故。若执著相体是有者,应不可转,则诸缘起,应如外道说作者生。”大慧又言:“若诸妄法同于幻者,此则当与余妄作因。”佛言:“大慧!非诸幻事为妄惑因,以幻不生诸过恶故,以诸幻事无分别故。大慧!夫幻事者,从他明咒而得生起,非自分别过习力起。是故,幻事不生过恶。大慧!此妄惑法唯是愚夫心所执著,非诸圣者。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


āryo na paśyati bhrāntiṃ nāpi tattvaṃ tad antare |

bhrāntir eva bhavet tattvaṃ yasmāt tattvaṃ tad antare || 166 ||


【求譯】聖不見惑亂,中間亦無實,

    中間若眞實,惑亂卽眞實。

【菩譯】聖不見迷惑,世間亦無實;

    迷惑卽是實,實法次迷惑。

【實譯】聖不見妄法,中間亦非實,

    以妄卽眞故,中間亦眞實。


【求译】圣不见惑乱,中间亦无实,

    中间若真实,惑乱即真实。

【菩译】圣不见迷惑,世间亦无实;

    迷惑即是实,实法次迷惑。

【实译】圣不见妄法,中间亦非实,

    以妄即真故,中间亦真实。


bhrāntiṃ vidhūya sarvāṃ hi nimittaṃ jāyate yadi |

saiva tasya bhaved bhrāntir aśuddhaṃ timiraṃ yathā || 167 ||


【求譯】捨離一切惑,若有相生者,

    是亦爲惑亂,不淨猶如翳。

【菩譯】捨離諸迷惑,若有相生者;

    卽彼是迷惑,不淨猶如翳。

【實譯】若離於妄法,而有相生者,

    此還卽是妄,如翳未淸淨。


【求译】舍离一切惑,若有相生者,

    是亦为惑乱,不净犹如翳。

【菩译】舍离诸迷惑,若有相生者;

    即彼是迷惑,不净犹如翳。

【实译】若离于妄法,而有相生者,

    此还即是妄,如翳未清净。


注释

  1. 原字作“亦”,依《高麗大藏經》改爲“示”字。
  2. 原字作“亦”,依《高丽大藏经》改为“示”字。
  3. N yakiṃcit; V yatkiṃcit.