L2:2-37/梵

来自楞伽经导读
< L2:2-37
跳到导航 跳到搜索

punar aparaṃ mahāmate na māyā nāsti | sādharmyadarśanāt sarvadharmāṇāṃ māyopamatvaṃ bhavati | mahāmatir āha | kiṃ punar bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati atha vitathābhiniveśalakṣaṇena | tad yadi bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati hanta bhagavan na bhāvā māyopamāḥ | tat kasya hetoḥ? yaduta rūpasya vicitralakṣaṇāhetudarśanāt | na hi bhagavan kaścid dhetur asti yena rūpaṃ vicitralakṣaṇākāraṃ khyāyate māyāvat | ata etasmāt kāraṇād bhagavan na vicitramāyālakṣaṇābhiniveśasādharmyād bhāvā māyopamāḥ ||


bhagavān āha | na mahāmate vicitramāyālakṣaṇābhiniveśasādharmyāt sarvadharmā māyopamāḥ | kiṃ tarhi mahāmate vitathāśuvidyutsadṛśasādharmyeṇa sarvadharmā māyopamāḥ | tadyathā mahāmate vidyullatā kṣaṇabhaṅgadṛṣṭanaṣṭadarśanaṃ punar bālānāṃ khyāyate evam eva mahāmate sarvabhāvāḥ svavikalpasāmānyalakṣaṇāḥ pravicayābhāvān na khyāyante rūpalakṣaṇābhiniveśataḥ ||


tatredam ucyate |


na māyā nāsti sādharmyād bhāvānāṃ kathyate ’stitā |

vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 168 ||


注释