L2:2-37/001梵
L2:2-37 <
跳到导航
跳到搜索
punar aparaṃ mahāmate na māyā nāsti | sādharmyadarśanāt sarvadharmāṇāṃ māyopamatvaṃ bhavati | mahāmatir āha | kiṃ punar bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati atha vitathābhiniveśalakṣaṇena | tad yadi bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati hanta bhagavan na bhāvā māyopamāḥ | tat kasya hetoḥ? yaduta rūpasya vicitralakṣaṇāhetudarśanāt | na hi bhagavan kaścid dhetur asti yena rūpaṃ vicitralakṣaṇākāraṃ khyāyate māyāvat | ata etasmāt kāraṇād bhagavan na vicitramāyālakṣaṇābhiniveśasādharmyād bhāvā māyopamāḥ ||