L2:2-38/梵
punar aparaṃ mahāmatir āha | yat punar etad uktaṃ bhagavatānutpannāḥ sarvabhāvā māyopamāś ceti | nanu te bhagavann evaṃ bruvataḥ pūrvottaravacanavyāghātadoṣaḥ prasajyata anutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ | bhagavān āha | na mahāmate mayānutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ pūrvottaravacanavyāghātadoṣo bhavati | tat kasya hetor yadutotpādānutpādasvacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvānutpattidarśanān na mahāmate pūrvottaravacanavyāghātadoṣaḥ prasajyate | kiṃ tu mahāmate tīrthakarakāraṇakṣotpattivyudāsārtham idam ucyate | māyāvadanutpannāḥ sarvabhāvāḥ | tīrthakaramohavargā hi mahāmate sadasator bhāvānām utpattim icchanti na svavikalpavicitrābhiniveśapratyayataḥ | mama tu mahāmate na saṃtrāsam utpadyate | ata etasmāt kāraṇān mahāmate anutpādābhidhānam evābhidhīyate | bhāvopadeśaḥ punar mahāmate saṃsāraparigrahārthaṃ ca nāstīty ucchedanivāraṇārthaṃ ca mac chiṣyāṇāṃ vicitrakarmopapattyāyatanaparigrahārthaṃ bhāvaśabdaparigraheṇa saṃsāraparigrahaḥ kriyate | māyābhāvasvabhāvalakṣaṇanirdeśena mahāmate bhāvasvabhāvalakṣaṇavyāvṛttyarthaṃ bālapṛthagjanānāṃ kṛdṛṣṭilakṣaṇapatitāśayānāṃ svacittadṛśyamātrānavadhāriṇāṃ hetupratyayakriyotpattilakṣaṇābhiniviṣṭhānāṃ nivāraṇārthaṃ māyāsvapnasvabhāvalakṣaṇān sarvadharmān deśayāmi ete bālapṛthagjanāḥ kudṛṣṭilakṣaṇāśayābhiniviṣṭā ātmānaṃ paraṃ ca sarvadharmā yathābhūtāvasthānadarśanād visaṃvādayiṣyanti | tatra yathābhūtāvasthānadarśanaṃ mahāmate sarvadharmāṇāṃ yaduta svacittadṛśyamātrāvatāraḥ ||
tatredam ucyate |
anutpāde kāraṇābhāvo bhāve saṃsārasaṃgrahaḥ |
māyādisadṛśaṃ paśyel lakṣaṇaṃ na vikalpayet || 169 ||