L2:2-39
punar aparaṃ mahāmate nāmapadavyañjanakāyānāṃ lakṣaṇam uddekṣyāmaḥ yair nāmapadavyañjanakāyaiḥ sūpalakṣitair bodhisattvā mahāsattvā arthapadavyañjanānusāriṇaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya tathaiva sarvasattvān avabodhayiṣyanti | tatra mahāmate kāyo nāma yaduta yad vastvāśritya nāma kriyate sa kāyo vastu kāyaḥ śarīram ity anarthāntaram | eṣa mahāmate nāmakāyaḥ | padakāyaḥ punar mahāmate yaduta padārthakāyasadbhāvo niścayo niṣṭhopalabdhir ity anarthāntaram | eṣa mahāmate padakāyopadeśaḥ kṛto mayā | vyañjanakāyaḥ punar mahāmate yaduta yena nāmapadayor abhivyaktir bhavati | vyañjanaṃ liṅgaṃ lakṣaṇam upalabdhiḥ prajñaptir ity anarthāntaram ||
【求譯】“復次,大慧!當說名、句、形身相。善觀名、句、形身,菩薩摩訶薩隨入義、句、形身,疾得阿耨多羅三藐三菩提。如是覺已,覺一切衆生。大慧!名身者,謂若依事立名。是名名身。句身者,謂句有義身,自性決定究竟。是名句身。形身者,謂顯示名句。是名形身(形身卽字也)。
【菩譯】復次佛告聖者大慧菩薩言:“大慧!我今爲諸菩薩摩訶薩,說名句字身相,以諸菩薩善知名句字身相故,依名句字身相,速得阿耨多羅三藐三菩提,得菩提已爲衆生說名句字相。”大慧菩薩白佛言:“善哉!世尊!惟願速說。”“大慧!何者名身?謂依何等何等法作名,名身事物名異義一。大慧!是名我說名身。大慧!何者是句身?謂義事決定究竟見義故。大慧!是名我說句身。大慧!何者是字身?謂文句畢竟故。大慧!復次名身者,依何等法了別名句,能了知自形相故。大慧!復次句身者,謂句事畢竟故。大慧!復次名身者,所謂諸字從名差別,從阿字乃至呵字,名爲名身。大慧!復次字身者,謂聲長短音韻高下,名爲字身。
【實譯】“復次,大慧!我當說名、句、文身相。諸菩薩摩訶薩善觀此相,了達其義,疾得阿耨多羅三藐三菩提,復能開悟一切衆生。大慧!名身者,謂依事立名,名卽是身。是名名身。句身者,謂能顯義,決定究竟。是名句身。文身者,謂由於此能成名句。是名文身。
【求译】“复次,大慧!当说名、句、形身相。善观名、句、形身,菩萨摩诃萨随入义、句、形身,疾得阿耨多罗三藐三菩提。如是觉已,觉一切众生。大慧!名身者,谓若依事立名。是名名身。句身者,谓句有义身,自性决定究竟。是名句身。形身者,谓显示名句。是名形身(形身即字也)。
【菩译】复次佛告圣者大慧菩萨言:“大慧!我今为诸菩萨摩诃萨,说名句字身相,以诸菩萨善知名句字身相故,依名句字身相,速得阿耨多罗三藐三菩提,得菩提已为众生说名句字相。”大慧菩萨白佛言:“善哉!世尊!惟愿速说。”“大慧!何者名身?谓依何等何等法作名,名身事物名异义一。大慧!是名我说名身。大慧!何者是句身?谓义事决定究竟见义故。大慧!是名我说句身。大慧!何者是字身?谓文句毕竟故。大慧!复次名身者,依何等法了别名句,能了知自形相故。大慧!复次句身者,谓句事毕竟故。大慧!复次名身者,所谓诸字从名差别,从阿字乃至呵字,名为名身。大慧!复次字身者,谓声长短音韵高下,名为字身。
【实译】“复次,大慧!我当说名、句、文身相。诸菩萨摩诃萨善观此相,了达其义,疾得阿耨多罗三藐三菩提,复能开悟一切众生。大慧!名身者,谓依事立名,名即是身。是名名身。句身者,谓能显义,决定究竟。是名句身。文身者,谓由于此能成名句。是名文身。
punar aparaṃ mahāmate padakāyo yaduta padakāryaniṣṭhā | nāma punar mahāmate yadutākṣarāṇāṃ ca nāmasvabhāvabhedo ’kārādyāvaddhakāraḥ | tatra vyañjanaṃ punar mahāmate yaduta hrasvadīrghaplutavyañjanāni | tatra padakāyāḥ punar mahāmate ye padavīthīgāmino hastyaśvanaramṛgapaśugomahiṣājaiḍakādyāḥ padakāyasaṃjñāṃ labhante | nāma ca vyañjanaṃ ca punar mahāmate catvāra arūpiṇaḥ skandhā nāmnābhilapyanta iti kṛtvā nāma svalakṣaṇena vyajyate iti kṛtvā vyañjanam | etan mahāmate nāmapadavyañjanakāyānāṃ nāmapadābhidhānalakṣaṇam atra te paricayaḥ karaṇīyaḥ ||
【求譯】“又形身者,謂長短高下。又句身者,謂徑跡,如象、馬、人、獸等所行徑跡,得句身名。大慧!名及形者,謂以名說無色四陰,故說名。自相現,故說形。是名名、句、形身。說名、句、形身相分齊,應當修學。”
【菩譯】“大慧!復次句身者,謂巷路行迹,如人象馬諸獸行迹等,得名爲句。大慧!復次名字者,謂無色四陰依名而說。大慧!復次名字相者,謂能了別名字相故。大慧!是名名句字身相。大慧!如是名句字相,汝應當學爲人演說。”
【實譯】“復次,大慧!句身者,謂句事究竟。名身者,謂諸字名各各差別,如從阿字乃至呵字。文身者,謂長短高下。復次,句身者,如足跡,如衢巷中人、畜等跡。名謂非色四蘊,以名說故。文謂名之自相,由文顯故。是名名、句、文身。此名、句、文身相,汝應修學。”
【求译】“又形身者,谓长短高下。又句身者,谓径迹,如象、马、人、兽等所行径迹,得句身名。大慧!名及形者,谓以名说无色四阴,故说名。自相现,故说形。是名名、句、形身。说名、句、形身相分齐,应当修学。”
【菩译】“大慧!复次句身者,谓巷路行迹,如人象马诸兽行迹等,得名为句。大慧!复次名字者,谓无色四阴依名而说。大慧!复次名字相者,谓能了别名字相故。大慧!是名名句字身相。大慧!如是名句字相,汝应当学为人演说。”
【实译】“复次,大慧!句身者,谓句事究竟。名身者,谓诸字名各各差别,如从阿字乃至呵字。文身者,谓长短高下。复次,句身者,如足迹,如衢巷中人、畜等迹。名谓非色四蕴,以名说故。文谓名之自相,由文显故。是名名、句、文身。此名、句、文身相,汝应修学。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
vyañjane padakāye ca nāmni cāpi viśeṣataḥ |
bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ || 170 ||
【求譯】名身與句身,及形身差別,
凡夫愚計著,如象溺深泥。
【菩譯】名身與句身,及字身差別;
凡夫癡計著,如象溺深泥。
【實譯】名身與句身,及字身差別,
凡愚所計著,如象溺深泥。
【求译】名身与句身,及形身差别,
凡夫愚计著,如象溺深泥。
【菩译】名身与句身,及字身差别;
凡夫痴计著,如象溺深泥。
【实译】名身与句身,及字身差别,
凡愚所计著,如象溺深泥。