L2:2-39/梵繁
punar aparaṃ mahāmate nāmapadavyañjanakāyānāṃ lakṣaṇam uddekṣyāmaḥ yair nāmapadavyañjanakāyaiḥ sūpalakṣitair bodhisattvā mahāsattvā arthapadavyañjanānusāriṇaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya tathaiva sarvasattvān avabodhayiṣyanti | tatra mahāmate kāyo nāma yaduta yad vastvāśritya nāma kriyate sa kāyo vastu kāyaḥ śarīram ity anarthāntaram | eṣa mahāmate nāmakāyaḥ | padakāyaḥ punar mahāmate yaduta padārthakāyasadbhāvo niścayo niṣṭhopalabdhir ity anarthāntaram | eṣa mahāmate padakāyopadeśaḥ kṛto mayā | vyañjanakāyaḥ punar mahāmate yaduta yena nāmapadayor abhivyaktir bhavati | vyañjanaṃ liṅgaṃ lakṣaṇam upalabdhiḥ prajñaptir ity anarthāntaram ||
【求譯】“復次,大慧!當說名、句、形身相。善觀名、句、形身,菩薩摩訶薩隨入義、句、形身,疾得阿耨多羅三藐三菩提。如是覺已,覺一切衆生。大慧!名身者,謂若依事立名。是名名身。句身者,謂句有義身,自性決定究竟。是名句身。形身者,謂顯示名句。是名形身(形身卽字也)。
【菩譯】復次佛告聖者大慧菩薩言:“大慧!我今爲諸菩薩摩訶薩,說名句字身相,以諸菩薩善知名句字身相故,依名句字身相,速得阿耨多羅三藐三菩提,得菩提已爲衆生說名句字相。”大慧菩薩白佛言:“善哉!世尊!惟願速說。”“大慧!何者名身?謂依何等何等法作名,名身事物名異義一。大慧!是名我說名身。大慧!何者是句身?謂義事決定究竟見義故。大慧!是名我說句身。大慧!何者是字身?謂文句畢竟故。大慧!復次名身者,依何等法了別名句,能了知自形相故。大慧!復次句身者,謂句事畢竟故。大慧!復次名身者,所謂諸字從名差別,從阿字乃至呵字,名爲名身。大慧!復次字身者,謂聲長短音韻高下,名爲字身。
【實譯】“復次,大慧!我當說名、句、文身相。諸菩薩摩訶薩善觀此相,了達其義,疾得阿耨多羅三藐三菩提,復能開悟一切衆生。大慧!名身者,謂依事立名,名卽是身。是名名身。句身者,謂能顯義,決定究竟。是名句身。文身者,謂由於此能成名句。是名文身。
punar aparaṃ mahāmate padakāyo yaduta padakāryaniṣṭhā | nāma punar mahāmate yadutākṣarāṇāṃ ca nāmasvabhāvabhedo ’kārādyāvaddhakāraḥ | tatra vyañjanaṃ punar mahāmate yaduta hrasvadīrghaplutavyañjanāni | tatra padakāyāḥ punar mahāmate ye padavīthīgāmino hastyaśvanaramṛgapaśugomahiṣājaiḍakādyāḥ padakāyasaṃjñāṃ labhante | nāma ca vyañjanaṃ ca punar mahāmate catvāra arūpiṇaḥ skandhā nāmnābhilapyanta iti kṛtvā nāma svalakṣaṇena vyajyate iti kṛtvā vyañjanam | etan mahāmate nāmapadavyañjanakāyānāṃ nāmapadābhidhānalakṣaṇam atra te paricayaḥ karaṇīyaḥ ||
【求譯】“又形身者,謂長短高下。又句身者,謂徑跡,如象、馬、人、獸等所行徑跡,得句身名。大慧!名及形者,謂以名說無色四陰,故說名。自相現,故說形。是名名、句、形身。說名、句、形身相分齊,應當修學。”
【菩譯】“大慧!復次句身者,謂巷路行迹,如人象馬諸獸行迹等,得名爲句。大慧!復次名字者,謂無色四陰依名而說。大慧!復次名字相者,謂能了別名字相故。大慧!是名名句字身相。大慧!如是名句字相,汝應當學爲人演說。”
【實譯】“復次,大慧!句身者,謂句事究竟。名身者,謂諸字名各各差別,如從阿字乃至呵字。文身者,謂長短高下。復次,句身者,如足跡,如衢巷中人、畜等跡。名謂非色四蘊,以名說故。文謂名之自相,由文顯故。是名名、句、文身。此名、句、文身相,汝應修學。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
vyañjane padakāye ca nāmni cāpi viśeṣataḥ |
bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ || 170 ||
【求譯】名身與句身,及形身差別,
凡夫愚計著,如象溺深泥。
【菩譯】名身與句身,及字身差別;
凡夫癡計著,如象溺深泥。
【實譯】名身與句身,及字身差別,
凡愚所計著,如象溺深泥。