L2:2-4/梵实
ekaikaṃ lakṣaṇair yuktaṃ dṛṣṭidoṣavivarjitam |
siddhāntaṃ deśanāṃ vakṣye sahasā tvaṃ śṛṇohi me[1] || 97 ||
【实译】如先佛所说,一百八种句,
一一相相应,远离诸见过。
upanyāsaṃ kariṣyāmi padānāṃ śṛṇu me suta |
aṣṭottaraṃ padaśataṃ yathā buddhānuvarṇitam || 98 ||
【实译】亦离于世俗,言语所成法。
我当为汝说,佛子应听受。
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat katamad bhagavan aṣṭottarapadaśatam bhagavān āha utpādapadaṃ anutpādapadaṃ nityapadaṃ anityapadaṃ lakṣaṇapadam alakṣaṇapadaṃ sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadaṃ akṣaṇikapadaṃ svabhāvapadam asvabhāvapadaṃ śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadaṃ madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadaṃ pratyayapadam apratyayapadaṃ hetupadam ahetupadaṃ kleśapadam akleśapadaṃ tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadaṃ kauśalyapadam akauśalyapadaṃ śuddhipadam aśuddhipadaṃ yuktipadam ayuktipadaṃ dṛṣṭāntapadam adṛṣṭāntapadaṃ śiṣyapadam aśiṣyapadaṃ gurupadam agurupadaṃ gotrapadam agotrapadaṃ yānatrayapadam ayānatrayapadaṃ nirābhāsapadam anirābhāsapadaṃ praṇidhānapadam apraṇidhānapadaṃ trimaṇḍalapadam atrimaṇḍalapadaṃ nimittapadam animittapadaṃ sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadaṃ svapratyātmāryajñānapadaṃ asvapratyātmāryajñānapadaṃ dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadaṃ kṣetrapadam akṣetrapadam aṇupadam anaṇupadaṃ jalapadam ajalapadaṃ dhanvapadam adhanvapadaṃ bhūtapadam abhūtapadaṃ saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadaṃ khedapadam akhedapadaṃ ghanapadam aghanapadaṃ śilpakalāvidyāpadam aśilpakalāvidyāpadaṃ vāyupadam avāyupadaṃ bhūmipadam abhūmipadaṃ cintyapadam acintyapadaṃ prajñaptipadam aprajñaptipadaṃ svabhāvapadam asvabhāvapadaṃ skandhapadam askandhapadaṃ sattvapadam asattvapadaṃ buddhipadam abuddhipadaṃ nirvāṇapadam anirvāṇapadaṃ jñeyapadam ajñeyapadaṃ tīrthyapadam atīrthyapadaṃ ḍamarapadam aḍamarapadaṃ māyāpadam amāyāpadaṃ svapnapadam asvapnapadaṃ marīcipadam amarīcipadaṃ bimbapadam abimbapadaṃ cakrapadam acakrapadaṃ gandharvapadam agandharvapadaṃ devapadam adevapadam annapānapadam anannapānapadaṃ maithunapadam amaithunapadaṃ dṛṣṭapadam adṛṣṭapadaṃ pāramitāpadam apāramitāpadaṃ śīlapadam aśīlapadaṃ somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadaṃ satyapadam asatyapadaṃ phalapadam aphalapadaṃ nirodhapadam anirodhapadaṃ nirodhavyutthānapadam anirodhavyutthānapadaṃ cikitsāpadam acikitsāpadaṃ lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadaṃ kalāvidyāpadam akalāvidyāpadaṃ dhyānapadam adhyānapadaṃ bhrāntipadam abhrāntipadaṃ dṛśyapadam adṛśyapadaṃ rakṣyapadam arakṣyapadaṃ vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadaṃ[2] rājyapadam arājyapadaṃ grahaṇapadam agrahaṇapadaṃ ratnapadam aratnapadaṃ vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadaṃ strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadaṃ rasapadam arasapadaṃ kriyāpadam akriyāpadaṃ dehapadam adehapadaṃ tarkapadam atarkapadaṃ calapadam acalapadam indriyapadam anindriyapadaṃ saṃskṛtapadam asaṃskṛtapadaṃ hetuphalapadam ahetuphalapadaṃ kaniṣṭhapadam akaniṣṭhapadam ṛtupadam anṛtupadaṃ[3] drumagulmalatāvitānapadam adrumagulmalatāvitānapadaṃ vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadaṃ vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anadhiṣṭhānapadam akṣarapadam anakṣarapadaṃ | idaṃ tan mahāmate aṣṭottaraṃ padaśataṃ[4] pūrvabuddhānuvarṇitam ||
【实译】尔时大慧菩萨摩诃萨白佛言:“世尊,何者是一百八句?”佛言:“大慧,所谓生句非生句,常句非常句,相句非相句,住异句非住异句,刹那句非刹那句,自性句非自性句,空句非空句,断句非断句,心句非心句,中句非中句,恒句非恒句,缘句非缘句,因句非因句,烦恼句非烦恼句,爱句非爱句,方便句非方便句,善巧句非善巧句,清净句非清净句,相应句非相应句,譬喻句非譬喻句,弟子句非弟子句,师句非师句,种性句非种性句,三乘句非三乘句,无影像句非无影像句,愿句非愿句,三轮句非三轮句,摽相句非摽相句,有句非有句,无句非无句,俱句非俱句,自证圣智句非自证圣智句,现法乐句非现法乐句,刹句非刹句,尘句非尘句,水句非水句,弓句非弓句,大种句非大种句,算数句非算数句,神通句非神通句,虚空句非虚空句,云句非云句,巧明句非巧明句,伎术句非伎术句,风句非风句,地句非地句,心句非心句,假立句非假立句,体性句非体性句,蕴句非蕴句,众生句非众生句,觉句非觉句,涅槃句非涅槃句,所知句非所知句,外道句非外道句,荒乱句非荒乱句,幻句非幻句,梦句非梦句,阳焰句非阳焰句,影像句非影像句,火轮句非火轮句,乾闼婆句非乾闼婆句,天句非天句,饮食句非饮食句,淫欲句非淫欲句,见句非见句,波罗蜜句非波罗蜜句,戒句非戒句,日月星宿句非日月星宿句,谛句非谛句,果句非果句,灭句非灭句,灭起句非灭起句,医方句非医方句,相句非相句,支分句非支分句,禅句非禅句,迷句非迷句,现句非现句,护句非护句,种族句非种族句,仙句非仙句,王句非王句,摄受句非摄受句,宝句非宝句,记句非记句,一阐提句非一阐提句,女男不男句非女男不男句,味句非味句,作句非作句,身句非身句,计度句非计度句,动句非动句,根句非根句,有为句非有为句,因果句非因果句,色究竟句非色究竟句,时节句非时节句,树藤句非树藤句,种种句非种种句,演说句非演说句,决定句非决定句,毗尼句非毗尼句,比丘句非比丘句,住持句非住持句,文字句非文字句,大慧,此百八句,皆是过去诸佛所说。”(上正列中少二句,应寻访。)