L2:2-4/梵简

来自楞伽经导读
< L2:2-4
跳到导航 跳到搜索

ekaikaṃ lakṣaṇair yuktaṃ dṛṣṭidoṣavivarjitam |

siddhāntaṃ deśanāṃ vakṣye sahasā tvaṃ śṛṇohi me[1] || 97 ||


【求译】一一相相应,远离诸见过,

    悉檀离言说,我今当显示。

【菩译】一一相相应,远离诸见过,

    离诸外道法,我说汝谛听。

【实译】如先佛所说,一百八种句,

    一一相相应,远离诸见过。


upanyāsaṃ kariṣyāmi padānāṃ śṛṇu me suta |

aṣṭottaraṃ padaśataṃ yathā buddhānuvarṇitam || 98 ||


【求译】次第建立句,佛子善谛听,

    此上百八句,如诸佛所说。

【菩译】此上百八见,如诸佛所说,

    我今说少分,佛子善谛听。

【实译】亦离于世俗,言语所成法。

    我当为汝说,佛子应听受。


atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat katamad bhagavan aṣṭottarapadaśatam bhagavān āha utpādapadaṃ anutpādapadaṃ nityapadaṃ anityapadaṃ lakṣaṇapadam alakṣaṇapadaṃ sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadaṃ akṣaṇikapadaṃ svabhāvapadam asvabhāvapadaṃ śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadaṃ madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadaṃ pratyayapadam apratyayapadaṃ hetupadam ahetupadaṃ kleśapadam akleśapadaṃ tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadaṃ kauśalyapadam akauśalyapadaṃ śuddhipadam aśuddhipadaṃ yuktipadam ayuktipadaṃ dṛṣṭāntapadam adṛṣṭāntapadaṃ śiṣyapadam aśiṣyapadaṃ gurupadam agurupadaṃ gotrapadam agotrapadaṃ yānatrayapadam ayānatrayapadaṃ nirābhāsapadam anirābhāsapadaṃ praṇidhānapadam apraṇidhānapadaṃ trimaṇḍalapadam atrimaṇḍalapadaṃ nimittapadam animittapadaṃ sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadaṃ svapratyātmāryajñānapadaṃ asvapratyātmāryajñānapadaṃ dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadaṃ kṣetrapadam akṣetrapadam aṇupadam anaṇupadaṃ jalapadam ajalapadaṃ dhanvapadam adhanvapadaṃ bhūtapadam abhūtapadaṃ saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadaṃ khedapadam akhedapadaṃ ghanapadam aghanapadaṃ śilpakalāvidyāpadam aśilpakalāvidyāpadaṃ vāyupadam avāyupadaṃ bhūmipadam abhūmipadaṃ cintyapadam acintyapadaṃ prajñaptipadam aprajñaptipadaṃ svabhāvapadam asvabhāvapadaṃ skandhapadam askandhapadaṃ sattvapadam asattvapadaṃ buddhipadam abuddhipadaṃ nirvāṇapadam anirvāṇapadaṃ jñeyapadam ajñeyapadaṃ tīrthyapadam atīrthyapadaṃ ḍamarapadam aḍamarapadaṃ māyāpadam amāyāpadaṃ svapnapadam asvapnapadaṃ marīcipadam amarīcipadaṃ bimbapadam abimbapadaṃ cakrapadam acakrapadaṃ gandharvapadam agandharvapadaṃ devapadam adevapadam annapānapadam anannapānapadaṃ maithunapadam amaithunapadaṃ dṛṣṭapadam adṛṣṭapadaṃ pāramitāpadam apāramitāpadaṃ śīlapadam aśīlapadaṃ somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadaṃ satyapadam asatyapadaṃ phalapadam aphalapadaṃ nirodhapadam anirodhapadaṃ nirodhavyutthānapadam anirodhavyutthānapadaṃ cikitsāpadam acikitsāpadaṃ lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadaṃ kalāvidyāpadam akalāvidyāpadaṃ dhyānapadam adhyānapadaṃ bhrāntipadam abhrāntipadaṃ dṛśyapadam adṛśyapadaṃ rakṣyapadam arakṣyapadaṃ vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadaṃ[2] rājyapadam arājyapadaṃ grahaṇapadam agrahaṇapadaṃ ratnapadam aratnapadaṃ vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadaṃ strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadaṃ rasapadam arasapadaṃ kriyāpadam akriyāpadaṃ dehapadam adehapadaṃ tarkapadam atarkapadaṃ calapadam acalapadam indriyapadam anindriyapadaṃ saṃskṛtapadam asaṃskṛtapadaṃ hetuphalapadam ahetuphalapadaṃ kaniṣṭhapadam akaniṣṭhapadam ṛtupadam anṛtupadaṃ[3] drumagulmalatāvitānapadam adrumagulmalatāvitānapadaṃ vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadaṃ vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anadhiṣṭhānapadam akṣarapadam anakṣarapadaṃ | idaṃ tan mahāmate aṣṭottaraṃ padaśataṃ[4] pūrvabuddhānuvarṇitam ||


【求译】“不生句生句。常句无常句。相句无相句。住异句非住异句。刹那句非刹那句。自性句离自性句。空句不空句。断句不断句。边句非边句。中句非中句。常句非常句(凡有三常,此常梵音与上常音异也)。缘句非缘句。因句非因句。烦恼句非烦恼句。爱句非爱句。方便句非方便句。巧句非巧句。净句非净句。成句非成句。譬句非譬句。弟子句非弟子句。师句非师句。种性句非种性句。三乘句非三乘句。所有句无所有句。愿句非愿句。三轮句非三轮句。相句非相句。有品句非有品句。俱句非俱句。缘自圣智现法乐句非现法乐句。刹土句非刹土句。阿㝹句非阿㝹句。水句非水句。弓句非弓句。实句非实句。数句非数句(此物之数也)。数句非数句(此数,霜缕反)。明句非明句。虚空句非虚空句。云句非云句。工巧伎术明处句非明处句。风句非风句。地句非地句。心句非心句。施设句非施设句。自性句非自性句。阴句非阴句。众生句非众生句。慧句非慧句。涅槃句非涅槃句。尔焰句非尔焰句。外道句非外道句。荒乱句非荒乱句。幻句非幻句。梦句非梦句。焰句非焰句。像句非像句。轮句非轮句。揵闼婆句非揵闼婆句。天句非天句。饮食句非饮食句。淫欲句非淫欲句。见句非见句。波罗蜜句非波罗蜜句。戒句非戒句。日月星宿句非日月星宿句。谛句非谛句。果句非果句。灭起句非灭起句。治句非治句。相句非相句。支句非支句。巧明处句非巧明处句。禅句非禅句。迷句非迷句。现句非现句。护句非护句。族句非族句。仙句非仙句。王句非王句。摄受句非摄受句。实句非实句。记句非记句。一阐提句非一阐提句。女男不男句非女男不男句。味句非味句。事句非事句。身句非身句。觉句非觉句。动句非动句。根句非根句。有为句非有为句。无为句非无为句。因果句非因果句。色究竟句非色究竟句。节句非节句。郁树藤句非郁树藤句。杂句非杂句。说句非说句。毗尼句非毗尼句。比丘句非比丘句。处句非处句。字句非字句。大慧!是百八句先佛所说。汝及诸菩萨摩诃萨应当修学。”

【菩译】“生见不生见,常见无常见,相见无相见,住异见非住异见,刹那见非刹那见,离自性见非离自性见,空见不空见,断见非断见,心见非心见,边见非边见,中见非中见,变见非变见,缘见非缘见,因见非因见,烦恼见非烦恼见,爱见非爱见,方便见非方便见,巧见非巧见,净见非净见,相应见非相应见,譬喻见非譬喻见,弟子见非弟子见,师见非师见,性见非性见,乘见非乘见,寂静见非寂静见,愿见非愿见,三轮见非三轮见,相见非相见,有无立见非有无立见,有二见无二见,缘内身圣见非缘内身圣见,现法乐见非现法乐见,国土见非国土见,微尘见非微尘见,水见非水见,弓见非弓见,四大见非四大见,数见非数见,通见非通见,虚妄见非虚妄见,云见非云见,工巧见非工巧见,明处见非明处见,风见非风见,地见非地见,心见非心见,假名见非假名见,自性见非自性见,阴见非阴见,众生见非众生见,智见非智见,涅槃见非涅槃见,境界见非境界见,外道见非外道见,乱见非乱见,幻见非幻见,梦见非梦见,阳炎见非阳炎见,像见非像见,轮见非轮见,揵闼婆见非揵闼婆见,天见非天见,饮食见非饮食见,淫欲见非淫欲见,见非见见,波罗蜜见非波罗蜜见,戒见非戒见,日月星宿见非日月星宿见,谛见非谛见,果见非果见,灭见非灭见,起灭尽定见非起灭尽定见,治见非治见,相见非相见,支见非支见,巧明见非巧明见,禅见非禅见,迷见非迷见,现见非现见,护见非护见,族姓见非族姓见,仙人见非仙人见,王见非王见,捕取见非捕取见,实见非实见,记见非记见,一阐提见非一阐提见,男女见非男女见,味见非味见,作见非作见,身见非身见,觉见非觉见,动见非动见,根见非根见,有为见非有为见,因果见非因果见,色究竟见非色究竟见,时见非时见,树林见非树林见,种种见非种种见,说见非说见,比丘见非比丘见,比丘尼见非比丘尼见,住持见非住持见,字见非字见。大慧!此百八见过去诸佛所说,汝及诸菩萨当如是学。”

【实译】尔时大慧菩萨摩诃萨白佛言:“世尊,何者是一百八句?”佛言:“大慧,所谓生句非生句,常句非常句,相句非相句,住异句非住异句,刹那句非刹那句,自性句非自性句,空句非空句,断句非断句,心句非心句,中句非中句,恒句非恒句,缘句非缘句,因句非因句,烦恼句非烦恼句,爱句非爱句,方便句非方便句,善巧句非善巧句,清净句非清净句,相应句非相应句,譬喻句非譬喻句,弟子句非弟子句,师句非师句,种性句非种性句,三乘句非三乘句,无影像句非无影像句,愿句非愿句,三轮句非三轮句,摽相句非摽相句(“摽”同“标”,依黄蘖山藏本是作“標相”),有句非有句,无句非无句,俱句非俱句,自证圣智句非自证圣智句,现法乐句非现法乐句,刹句非刹句,尘句非尘句,水句非水句,弓句非弓句,大种句非大种句,算数句非算数句,神通句非神通句,虚空句非虚空句,云句非云句,巧明句非巧明句,伎术句非伎术句,风句非风句,地句非地句,心句非心句,假立句非假立句,体性句非体性句,蕴句非蕴句,众生句非众生句,觉句非觉句,涅槃句非涅槃句,所知句非所知句,外道句非外道句,荒乱句非荒乱句,幻句非幻句,梦句非梦句,阳焰句非阳焰句,影像句非影像句,火轮句非火轮句,乾闼婆句非乾闼婆句,天句非天句,饮食句非饮食句,淫欲句非淫欲句,见句非见句,波罗蜜句非波罗蜜句,戒句非戒句,日月星宿句非日月星宿句,谛句非谛句,果句非果句,灭句非灭句,灭起句非灭起句,医方句非医方句,相句非相句,支分句非支分句,禅句非禅句,迷句非迷句,现句非现句,护句非护句,种族句非种族句,仙句非仙句,王句非王句,摄受句非摄受句,宝句非宝句,记句非记句,一阐提句非一阐提句,女男不男句非女男不男句,味句非味句,作句非作句,身句非身句,计度句非计度句,动句非动句,根句非根句,有为句非有为句,因果句非因果句,色究竟句非色究竟句,时节句非时节句,树藤句非树藤句,种种句非种种句,演说句非演说句,决定句非决定句,毗尼句非毗尼句,比丘句非比丘句,住持句非住持句,文字句非文字句,大慧,此百八句,皆是过去诸佛所说。”(上正列中少二句,应寻访。)


注释

  1. N将此句归入下一颂。
  2. N为arṣipadam,其注释中为aṛṣipadam。
  3. N为artupadam,其注释中为aṛtupadam。
  4. N aṣṭottarapadaśataṃ.