L2:2-41/002梵

来自楞伽经导读
< L2:2-41
跳到导航 跳到搜索

bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | traya ime mahāmate srota-āpannānāṃ srota-āpattiphalaprabhedāḥ | katame trayaḥ yaduta hīnamadhyaviśiṣṭās tatra mahāmate hīnaḥ saptajanmabhavaparamaḥ madhyaḥ punar mahāmate tripañcabhavaparinirvāyī bhavati uttamaḥ punar mahāmate tajjanmaparinirvāyī bhavati | eṣāṃ tu mahāmate trayāṇāṃ trīṇi saṃyojanāni mṛdumadhyādhimātrāṇy eva bhavanti | tatra mahāmate katamāni trīṇi saṃyojanāni yaduta satkāyadṛṣṭir vicikitsāśīlavrataparāmarśaś ca | etāni mahāmate trīṇi saṃyojanāni viśeṣottarottareṇārhatāmarhatphalībhavanti | tatra mahāmate satkāyadṛṣṭir dvividhā yaduta sahajā ca parikalpitā ca paratantraparikalpitasvabhāvavat | tadyathā mahāmate paratantrasvabhāvāśrayād vicitraparikalpitasvabhāvābhiniveśaḥ pravartate | sa ca tatra na sannāsanna sadasann abhūtaparikalpalakṣaṇatvād atha ca bālair vikalpyate vicitrasvabhāvalakṣaṇābhiniveśena mṛgatṛṣṇikeva mṛgaiḥ | iyaṃ mahāmate srota-āpannasya parikalpitā satkāyadṛṣṭir ajñānāc cirakālābhiniveśasaṃcitā | sā ca tasya pudgalanairātmyagrahābhāvataḥ prahīṇā | sahajā punar mahāmate srota-āpannasya satkāyadṛṣṭiḥ svaparakāyasamatayā catuḥskandharūpalakṣaṇatvād rūpasyotpattibhūtabhautikatvāt parasparahetulakṣaṇatvād bhūtānāṃ rūpasyāsamudaya iti kṛtvā srota-āpannasya sadasatpakṣadṛṣṭidarśanāt satkāyadṛṣṭiḥ prahīṇā bhavati | ata eva satkāyadṛṣṭiprahīṇasya rāgo na pravartate | etan mahāmate satkāyadṛṣṭilakṣaṇam ||

注释