L2:2-42/梵实
punar aparaṃ mahāmate dviprakārā buddhiḥ pravicayabuddhiś ca vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā ca | tatra mahāmate pravicayabuddhir nāma yaduta yayā buddhyā bhāvasvabhāvalakṣaṇaṃ pravicīyamānaṃ catuṣkoṭikārahitaṃ nopalabhyate sā pravicayabuddhiḥ | tatra mahāmate catuṣkoṭikā yaduta ekatvānyatvobhayanobhayāstināstinityānityarahitāṃ catuṣkoṭikām iti vadāmi | etayā catuṣkoṭikayā mahāmate rahitāḥ sarvadharmā ity ucyate | iyaṃ mahāmate catuṣkoṭikā sarvadharmaparīkṣāyāṃ prayoktavyā | tatra mahāmate vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ katamā yaduta yena mahāmate cittavikalpalakṣaṇagrāhābhiniveśenoṣṇadravacalakaṭhinān abhūtaparikalpalakṣaṇān mahābhūtān pratijñāhetulakṣaṇadṛṣṭāntābhiniveśād asadbhūtasamāropeṇa samāropayati sā vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ | etan mahāmate buddhidvayasya lakṣaṇaṃ yena buddhidvayalakṣaṇena samanvāgatā bodhisattvā dharmapudgalanairātmyalakṣaṇagatiṃgatā nirābhāsabuddhipravicayacaryābhūmikuśalāḥ prathamāṃ bhūmiṃ pratilabhante samādhiśataṃ ca samāpadyante | buddhabodhisattvaśataṃ ca samādhiviśeṣapratilambhena paśyanti kalpaśataṃ ca pūrvāntāparāntato ’nupraviśanti kṣetraśataṃ cāvabhāsayanti | kṣetraśataṃ cāvabhāsyaottarottarabhūmilakṣaṇavidhijñāḥ praṇidhānavaiśeṣikatayā vikrīḍanto dharmameghābhiṣekābhiṣiktās tathāgatapratyātmabhūmim adhigamya daśaniṣṭhāpadasunibaddhadharmāṇaḥ sattvaparipākāya vicitrair nirmāṇakiraṇair virājante pratyātmagatisukhasamāhitāḥ ||
【实译】“复次,大慧!有二种觉智,谓观察智,及取相分别执著建立智。观察智者,谓观一切法,离四句不可得。四句者,谓一异、俱不俱、有非有、常无常等。我以诸法离此四句。是故,说言一切法离。大慧!如是观法,汝应修学。云何取相分别执著建立智?谓于坚湿暖动诸大种性,取相执著,虚妄分别,以宗因喻而妄建立。是名取相分别执著建立智。是名二种觉智相。菩萨摩诃萨知此智相,即能通达人法无我,以无相智于解行地善巧观察,入于初地,得百三昧。以胜三昧力见百佛百菩萨,知前后际各百劫事,光明照曜百佛世界。善能了知上上地相,以胜愿力变现自在,至法云地而受灌顶,入于佛地,十无尽愿成就众生,种种应现无有休息,而恒安住自觉境界三昧胜乐。