L2:2-42/梵简
punar aparaṃ mahāmate dviprakārā buddhiḥ pravicayabuddhiś ca vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā ca | tatra mahāmate pravicayabuddhir nāma yaduta yayā buddhyā bhāvasvabhāvalakṣaṇaṃ pravicīyamānaṃ catuṣkoṭikārahitaṃ nopalabhyate sā pravicayabuddhiḥ | tatra mahāmate catuṣkoṭikā yaduta ekatvānyatvobhayanobhayāstināstinityānityarahitāṃ catuṣkoṭikām iti vadāmi | etayā catuṣkoṭikayā mahāmate rahitāḥ sarvadharmā ity ucyate | iyaṃ mahāmate catuṣkoṭikā sarvadharmaparīkṣāyāṃ prayoktavyā | tatra mahāmate vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ katamā yaduta yena mahāmate cittavikalpalakṣaṇagrāhābhiniveśenoṣṇadravacalakaṭhinān abhūtaparikalpalakṣaṇān mahābhūtān pratijñāhetulakṣaṇadṛṣṭāntābhiniveśād asadbhūtasamāropeṇa samāropayati sā vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ | etan mahāmate buddhidvayasya lakṣaṇaṃ yena buddhidvayalakṣaṇena samanvāgatā bodhisattvā dharmapudgalanairātmyalakṣaṇagatiṃgatā nirābhāsabuddhipravicayacaryābhūmikuśalāḥ prathamāṃ bhūmiṃ pratilabhante samādhiśataṃ ca samāpadyante | buddhabodhisattvaśataṃ ca samādhiviśeṣapratilambhena paśyanti kalpaśataṃ ca pūrvāntāparāntato ’nupraviśanti kṣetraśataṃ cāvabhāsayanti | kṣetraśataṃ cāvabhāsyaottarottarabhūmilakṣaṇavidhijñāḥ praṇidhānavaiśeṣikatayā vikrīḍanto dharmameghābhiṣekābhiṣiktās tathāgatapratyātmabhūmim adhigamya daśaniṣṭhāpadasunibaddhadharmāṇaḥ sattvaparipākāya vicitrair nirmāṇakiraṇair virājante pratyātmagatisukhasamāhitāḥ ||
【求译】“复次,大慧!有二种觉,谓观察觉,及妄想相摄受计著建立觉。大慧!观察觉者,谓若觉性自性相,选择离四句不可得。是名观察觉。大慧!彼四句者,谓离一异、俱不俱、有无、非有非无、常无常。是名四句。大慧!此四句离,是名一切法。大慧!此四句观察一切法,应当修学。大慧!云何妄想相摄受计著建立觉?谓妄想相摄受计著,坚湿暖动不实妄想相四大种,宗因想譬喻计著,不实建立而建立。是名妄想相摄受计著建立觉。是名二种觉相。若菩萨摩诃萨成就此二觉相,人法无我相究竟,善知方便,无所有觉,观察行地,得初地,入百三昧。得差别三昧,见百佛及百菩萨,知前后际各百劫事,光照百刹土。知上上地相,大愿殊胜神力自在,法云灌顶,当得如来自觉地。善系心十无尽句,成熟众生,种种变化光明庄严,得自觉圣乐三昧正受故。
【菩译】“复次,大慧!有二种智。何等为二?一者、观察智;二者、虚妄分别取相住智。大慧!何者观察智?谓何等智观察一切诸法体相,离于四法无法可得,是名观察智。大慧!何者四法?谓一、异、俱、不俱,是名四法。大慧!若离四法一切法不可得。大慧!若欲观察一切法者,当依四法而观诸法。大慧!妄想分别取相住智者,所谓执著坚、热、湿、动,虚妄分别四大相故,执著建立,因譬喻相故建立,非实法以为实。大慧!是名虚妄分别执著取相住持智。大慧!是名二种智相。大慧!诸菩萨摩诃萨,毕竟知此二相进趣法无我相,善知真实智地行相,知已即得初地得百三昧,依三昧力见百佛见百菩萨,能知过去未来各百劫事,照百佛世界;照百佛世界已,善知诸地上上智相,以本愿力故,能奋迅示现种种神通,于法云地中依法雨授位,证如来内究竟法身智慧地,依十无量善根愿转,为教化众生种种应化,自身示现种种光明,以得自身修行证智三昧乐故。
【实译】“复次,大慧!有二种觉智,谓观察智,及取相分别执著建立智。观察智者,谓观一切法,离四句不可得。四句者,谓一异、俱不俱、有非有、常无常等。我以诸法离此四句。是故,说言一切法离。大慧!如是观法,汝应修学。云何取相分别执著建立智?谓于坚湿暖动诸大种性,取相执著,虚妄分别,以宗因喻而妄建立。是名取相分别执著建立智。是名二种觉智相。菩萨摩诃萨知此智相,即能通达人法无我,以无相智于解行地善巧观察,入于初地,得百三昧。以胜三昧力见百佛百菩萨,知前后际各百劫事,光明照曜百佛世界。善能了知上上地相,以胜愿力变现自在,至法云地而受灌顶,入于佛地,十无尽愿成就众生,种种应现无有休息,而恒安住自觉境界三昧胜乐。