L2:2-44/梵简

来自楞伽经导读
< L2:2-44
跳到导航 跳到搜索

punar aparaṃ mahāmate skandhānāṃ skandhasvabhāvalakṣaṇaṃ nirdekṣyāmaḥ | tatra mahāmate pañca skandhāḥ | katame yaduta rūpavedanāsaṃjñāsaṃskāravijñānāni | tatra mahāmate catvāraḥ skandhā arūpiṇo vedanā saṃjñā saṃskārā vijñānaṃ ca | rūpaṃ mahāmate cāturmahābhautikam bhūtāni ca parasparavilakṣaṇāni | na ca mahāmate arūpiṇāṃ catuṣkasaṃkhyā bhavaty ākāśavat | tadyathā mahāmate ākāśaṃ saṃkhyālakṣaṇātītam atha ca vikalpyate evam ākāśam iti evam eva mahāmate skandhāḥ saṃkhyālakṣaṇagaṇanātītā bhāvābhāvavivarjitāś cātuṣkoṭikarahitāḥ saṃkhyāgaṇanānirdeśena nirdiśyante bālair na tvāryaiḥ ||


【求译】“复次,大慧!当说诸阴自性相。云何诸阴自性相?谓五阴。云何五?谓色、受、想、行、识。彼四阴非色,谓受想行识。大慧!色者,四大及造色,各各异相。大慧!非无色有四数,如虚空。譬如虚空过数相,离于数,而妄想言一虚空。大慧!如是阴过数相,离于数,离性非性,离四句。数相者,愚夫言说所说,非圣贤也。

【菩译】“复次,大慧!我为汝说五阴体相。大慧!何者五阴相?谓色、受、想、行、识。大慧!四阴无色相,谓受、想、行、识。大慧!色依四大生,四大彼此不同相。大慧!无色相法同如虚空,云何得成四种数相?大慧!譬如虚空离于数相,而虚妄分别此是虚空。大慧!阴之数相离于诸相,离有无相离于四相;愚痴凡夫说诸数相,非谓圣人。

【实译】“复次,大慧!我今当说五蕴体相,谓色、受、想、行、识。大慧!色谓四大及所造色,此各异相。受等非色。大慧!非色诸蕴犹如虚空,无有四数。大慧!譬如虚空超过数相,然分别言此是虚空。非色诸蕴亦复如是,离诸数相,离有无等四种句故。数相者,愚夫所说,非诸圣者。


āryaiḥ punar mahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante svapnabimbapuruṣavat | āśrayānanyatvād āryajñānagatisaṃmohān mahāmate skandhavikalpaḥ khyāyate | etan mahāmate skandhānāṃ skandhasvabhāvalakṣaṇam | sa ca vikalpas tvayā vyāvartanīyaḥ vyāvṛtya viviktadharmopadeśaḥ karaṇīyaḥ | sarvabuddhaparṣanmaṇḍaleṣu tīrthyadṛṣṭinivāraṇāya viviktadharmopadeśena mahāmate kriyamāṇena dharmanairātmyadarśanaṃ viśudhyate dūraṅgamābhūmipraveśaś ca bhavati | sa dūraṃgamāṃ mahābhūmim anupraviśyānekasamādhivaśavartī bhavati | manomayakāyapratilambhāc ca samādhiṃ māyopamaṃ pratilabhate | balābhijñāvaśitāgatiṃgataḥ sarvasattvopajīvyo bhavati pṛthivīvat | yathā mahāmate mahāpṛthivī sarvasattvopajīvyā bhavati evam eva mahāmate bodhisattvo mahāsattvaḥ sarvasattvopajīvyo bhavati ||


【求译】“大慧!圣者如幻种种色像,离异不异施设。又如梦影士夫身,离异不异故。大慧!圣智趣同阴妄想现。是名诸阴自性相。汝当除灭。灭已,说寂静法,断一切佛刹诸外道见。大慧!说寂静时,法无我见净,及入不动地。入不动地已,无量三昧自在,及得意生身,得如幻三昧,通达究竟力、明、自在,救摄饶益一切众生。犹如大地载育众生,菩萨摩诃萨普济众生亦复如是。

【菩译】“大慧!我说诸相如幻种种形相离一二相依假名说,如梦镜像不离所依。大慧!如圣人智修行分别见五阴虚妄。大慧!是名五阴无五阴体相。大慧!汝今应离如是虚妄分别之相,离如是已为诸菩萨说离诸法相寂静之法,为遮外道诸见之相。大慧!说寂静法得证清净无我之相入远行地,入远行地已得无量三昧自在如意生身故,以得诸法如幻三昧故,以得自在神通力修行进趣故,随一切众生自在用如大地故。大慧!譬如大地一切众生随意而用。大慧!菩萨摩诃萨随众生用亦复如是。

【实译】“诸圣但说如幻所作唯假施设,离异不异,如梦如像。无别所有,不了圣智所行境故,见有诸蕴分别现前。是名诸蕴自性相。大慧!如是分别,汝应舍离。舍离此已,说寂静法,断一切刹诸外道见,净法无我,入远行地,成就无量自在三昧,获意生身,如幻三昧、力、通、自在皆悉具足,犹如大地普益群生。


注释