L2:2-45/梵
punar aparaṃ mahāmate caturvidhaṃ nirvāṇam | katamac caturvidham yaduta bhāvasvabhāvābhāvanirvāṇaṃ lakṣaṇavicitrabhāvābhāvanirvāṇaṃ svalakṣaṇabhāvābhāvāvabodhanirvāṇaṃ skandhānāṃ svasāmānyalakṣaṇasaṃtatiprabandhavyucchedanirvāṇam | etan mahāmate caturvidhaṃ tīrthakarāṇāṃ nirvāṇaṃ na tu mat pravacane | mat pravacane punar mahāmate vikalpakasya manovijñānasya vyāvṛttir nirvāṇam ity ucyate ||
mahāmatir āha | nanu bhagavatāṣṭau vijñānāni vyavasthāpitāni | bhagavān āha | vyavasthāpitāni mahāmate | mahāmatir āha | tad yadi bhagavan vyavasthāpitāni tat kathaṃ manovijñānasyaiva vyāvṛttir bhavati na tu saptānāṃ vijñānānām | bhagavān āha | tad dhetvālambanatvān mahāmate saptānāṃ vijñānānāṃ pravṛttir bhavati | manovijñānaṃ punar mahāmate viṣayaparicchedābhiniveśena pravartamānaṃ vāsanābhir ālayavijñānaṃ prapuṣṇāti | manaḥ sahitam ātmātmīyagrāhābhiniveśam anyanākāreṇānupravartate | abhinnaśarīralakṣaṇam ālayavijñānahetvālambanaṃ svacittadṛśyaviṣayābhiniveśāc cittakalāpaḥ pravartate ’nyonyahetukaḥ | udadhitaraṃgā iva mahāmate svacittadṛśyaviṣayapavaneritāḥ pravartante nivartante ca | atas tena mahāmate manovijñānena vyāvṛttena saptānāṃ vijñānānāṃ vyāvṛttir bhavati ||
tatredam ucyate |
nāhaṃ nirvāmi bhāvena kriyayā lakṣaṇena ca |
vikalpahetuvijñāne nivṛtte nirvṛto hy aham || 177 ||
tad dhetukaṃ tad ālambya manogatisamāśrayam |
hetuṃ dadāti cittasya vijñānaṃ ca samāśritam || 178 ||
yathā kṣīṇe mahā-oghe taraṃgāṇām asaṃbhavaḥ |
tathā vijñānavaicitryaṃ niruddhaṃ na pravartate || 179 ||