L2:2-45/梵实

< L2:2-45

punar aparaṃ mahāmate caturvidhaṃ nirvāṇam | katamac caturvidham yaduta bhāvasvabhāvābhāvanirvāṇaṃ lakṣaṇavicitrabhāvābhāvanirvāṇaṃ svalakṣaṇabhāvābhāvāvabodhanirvāṇaṃ skandhānāṃ svasāmānyalakṣaṇasaṃtatiprabandhavyucchedanirvāṇam | etan mahāmate caturvidhaṃ tīrthakarāṇāṃ nirvāṇaṃ na tu mat pravacane | mat pravacane punar mahāmate vikalpakasya manovijñānasya vyāvṛttir nirvāṇam ity ucyate ||


【实译】“复次,大慧!涅槃有四种。何等为四?谓诸法自性无性涅槃,种种相性无性涅槃,觉自相性无性涅槃,断诸蕴自共相流注涅槃。大慧!此四涅槃是外道义,非我所说。大慧!我所说者,分别尔炎识灭名为涅槃。


mahāmatir āha | nanu bhagavatāṣṭau vijñānāni vyavasthāpitāni | bhagavān āha | vyavasthāpitāni mahāmate | mahāmatir āha | tad yadi bhagavan vyavasthāpitāni tat kathaṃ manovijñānasyaiva vyāvṛttir bhavati na tu saptānāṃ vijñānānām | bhagavān āha | tad dhetvālambanatvān mahāmate saptānāṃ vijñānānāṃ pravṛttir bhavati | manovijñānaṃ punar mahāmate viṣayaparicchedābhiniveśena pravartamānaṃ vāsanābhir ālayavijñānaṃ prapuṣṇāti | manaḥ sahitam ātmātmīyagrāhābhiniveśam anyanākāreṇānupravartate | abhinnaśarīralakṣaṇam ālayavijñānahetvālambanaṃ svacittadṛśyaviṣayābhiniveśāc cittakalāpaḥ pravartate ’nyonyahetukaḥ | udadhitaraṃgā iva mahāmate svacittadṛśyaviṣayapavaneritāḥ pravartante nivartante ca | atas tena mahāmate manovijñānena vyāvṛttena saptānāṃ vijñānānāṃ vyāvṛttir bhavati ||


【实译】大慧言:“世尊,岂不建立八种识耶?”佛言:“建立。”大慧言:“若建立者,云何但说意识灭,非七识灭?”佛言:“大慧!以彼为因及所缘故,七识得生。大慧!意识分别境界起执著时,生诸习气,长养藏识。由是意俱我、我所执,思量随转,无别体相,藏识为因为所缘故。执著自心所现境界,心聚生起,展转为因。大慧!譬如海浪,自心所现境界风吹而有起灭。是故,意识灭时,七识亦灭。”


tatredam ucyate |


【实译】尔时世尊重说颂曰:


nāhaṃ nirvāmi bhāvena kriyayā lakṣaṇena ca |

vikalpahetuvijñāne nivṛtte nirvṛto hy aham || 177 ||


【实译】我不以自性,及以于作相,

    分别境识灭,如是说涅槃。


tad dhetukaṃ tad ālambya manogatisamāśrayam |

hetuṃ dadāti cittasya vijñānaṃ ca samāśritam || 178 ||


【实译】意识为心因,心为意境界,

    因及所缘故,诸识依止生。


yathā kṣīṇe mahā-oghe taraṃgāṇām asaṃbhavaḥ |

tathā vijñānavaicitryaṃ niruddhaṃ na pravartate || 179 ||


【实译】如大瀑流尽,波浪则不起,

    如是意识灭,种种识不生。


注释