L2:2-46/梵简
punar aparaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam upadekṣyāmo yena parikalpitasvabhāvaprabhedanayalakṣaṇena suprativibhāgaviddhena tvaṃ cānye ca bodhisattvā mahāsattvā vikalpakalparahitāḥ pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayā grāhyagrāhakavikalpaprahīṇāḥ paratantravividhavicitralakṣaṇaṃ parikalpitasvabhāvākāraṃ na prativikalpayiṣyanti | tatra mahāmate katamat parikalpitasvabhāvaprabhedanayalakṣaṇam yadutābhilāpavikalpo ’vidheyavikalpo lakṣaṇavikalpo ’rthavikalpaḥ svabhāvavikalpo hetuvikalpo dṛṣṭivikalpo yuktivikalpa utpādavikalpo ’nutpādavikalpaḥ saṃbandhavikalpo bandhābandhavikalpaḥ | etan mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam ||
【求译】“复次,大慧!今当说妄想自性分别通相。若妄想自性分别通相善分别,汝及余菩萨摩诃萨离妄想,到自觉圣、外道通趣善见觉,摄所摄妄想断。缘起种种相妄想自性行,不复妄想。大慧!云何妄想自性分别通相?谓言说妄想,所说事妄想,相妄想,利妄想,自性妄想,因妄想,见妄想,成妄想,生妄想,不生妄想,相续妄想,缚不缚妄想。是名妄想自性分别通相。
【菩译】“复次,大慧!我为汝说虚妄分别法体差别相,汝及诸菩萨摩诃萨,善分别知虚妄法体差别之相,离分别所分别法,善知自身内修行法,远离外道能取可取境界,远离种种虚妄分别因缘法体相,远离已不复分别虚妄之相。大慧!何者虚妄分别法体差别之相?大慧!虚妄分别自体差别相有十二种。何等为十二?一者、言语分别;二者、可知分别;三者、相分别;四者、义分别;五者、实体分别;六者、因分别;七者、见分别;八者、建立分别;九者、生分别;十者、不生分别;十一者、和合分别;十二者、缚不缚分别。大慧!是名分别自体相差别法相。
【实译】“复次,大慧!我今当说妄计自性差别相,令汝及诸菩萨摩诃萨善知此义,超诸妄想证圣智境,知外道法,远离能取所取分别,于依他起种种相中,不更取著妄所计相。大慧!云何妄计自性差别相?所谓言说分别,所说分别,相分别,财分别,自性分别,因分别,见分别,理分别,生分别,不生分别,相属分别,缚解分别。大慧!此是妄计自性差别相。
tatra mahāmate abhilāpavikalpaḥ katamad yaduta vicitrasvaragītamādhuryābhiniveśaḥ eṣa mahāmate abhilāpavikalpaḥ | tatra mahāmate abhidheyavikalpaḥ katamat yadutāsti tat kiṃcid abhidheyavastu svabhāvakam āryajñānagatigamyaṃ yad āśrityābhilāpaḥ pravartate iti vikalpayati | tatra lakṣaṇavikalpaḥ katamad yaduta tasminn evābhidheye mṛgatṛṣṇākhye lakṣaṇavaicitryābhiniveśenābhiniveśate yadutoṣṇadravacalakaṭhinalakṣaṇāt sarvabhāvān vikalpayati | tatrārthavikalpaḥ katamad yaduta suvarṇarūpyavividharatnārthaviṣayābhilāpaḥ | tatra svabhāvavikalpaḥ katamad yaduta bhāvasvabhāvāvadhāraṇam idam evam idaṃ nānyatheti tīrthyavikalpadṛṣṭyā vikalpayanti | tatra hetuvikalpaḥ katamad yaduta yadyena hetupratyayena sadasator vibhajyate hetulakṣaṇotpattitaḥ sa hetuvikalpaḥ | tatra dṛṣṭivikalpaḥ katamad yaduta nāstyastitvaikatvānyatvobhayānubhayakudṛṣṭitīrthyavikalpābhiniveśaḥ | tatra yuktivikalpaḥ katamad yadutātmātmīyalakṣaṇayuktivigrahopadeśaḥ | tatrotpādavikalpaḥ katamad yaduta pratyayaiḥ sadasator bhāvasyotpādābhiniveśaḥ | tatronutpādavikalpaḥ katamad yadutānutpannapūrvāḥ sarvabhāvā abhūtvā pratyayair bhavanty ahetuśarīrāḥ | tatra saṃbandhavikalpaḥ katamad yaduta saha saṃbadhyate suvarṇatantuvat | tatra bandhābandhavikalpaḥ katamad yaduta bandhahetubandhyābhiniveśavat | yathā puruṣaḥ pāśasaṃyogād rajjugranthiḥ kriyate mucyate ca | evaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam yasmin parikalpitasvabhāvaprabhedanayalakṣaṇe sarvabālapṛthagjanā abhiniviśante | sadasataḥ paratantrābhiniveśābhiniviṣṭā mahāmate parikalpitasvabhāvavaicitryam abhiniviśante | māyāśrayavaicitryadarśanavad anyamāyādarśanabuddhyā bālair vikalpyante | māyā ca mahāmate vaicitryān nānyā nānanyā | yady anyā syāt vaicitryaṃ māyāhetukaṃ na syāt | athānanyā syāt vaicitryān māyāvaicitryayor vibhāgo na syāt sa ca dṛṣṭo vibhāgas tasmān nānyā nānanyā | ata etasmāt kāraṇān mahāmate tvayānyaiś ca bodhisattvair mahāsattvair māyā nāstyastitvena nābhiniveṣṭavyā ||
【求译】“大慧!云何言说妄想?谓种种妙音歌咏之声美乐计著。是名言说妄想。大慧!云何所说事妄想?谓有所说事,自性圣智所知,依彼而生言说妄想。是名所说事妄想。大慧!云何相妄想?谓即彼所说事,如鹿渴想种种计著而计著,谓坚湿暖动相,一切性妄想。是名相妄想。大慧!云何利妄想?谓乐种种金银珍宝。是名利妄想。大慧!云何自性妄想?谓自性持此如是不异,恶见妄想。是名自性妄想。大慧!云何因妄想?谓若因若缘,有无分别因相生。是名因妄想。大慧!云何见妄想?谓有无、一异、俱不俱恶见,外道妄想计著妄想。是名见妄想。大慧!云何成妄想?谓我、我所想成决定论。是名成妄想。大慧!云何生妄想?谓缘有无性生计著。是名生妄想。大慧!云何不生妄想?谓一切性本无生,无种,因缘生,无因身。是名不生妄想。大慧!云何相续妄想?谓彼俱相续如金缕。是名相续妄想。大慧!云何缚不缚妄想?谓缚因缘计著,如士夫方便若缚若解。是名缚不缚妄想。于此妄想自性分别通相,一切愚夫计著有无。大慧!计著缘起而计著者,种种妄想计著自性,如幻示现种种之身,凡夫妄想见种种异幻。大慧!幻与种种非异,非不异。若异者,幻非种种因。若不异者,幻与种种无差别,而见差别。是故,非异,非不异。是故,大慧!汝及余菩萨摩诃萨,如幻缘起妄想自性,异不异,有无,莫计著。”
【菩译】“大慧!言语分别者,谓乐著种种言语美妙音声。大慧!是名言语分别。大慧!可知分别者,谓作是思维应有前法实事之相,圣人修行知,依彼法而生言语。如是分别,大慧!是名可知分别。大慧!相分别者,谓即彼可知境界中热湿动坚种种相执以为实,如空阳焰诸禽兽见生于水想。大慧!是名相分别。大慧!义分别者,谓乐金银等种种实境界。大慧!是名义分别。大慧!自体分别者,谓专念有法自体形相,此法如是如是不异,非正见见分别。大慧!是名自体分别。大慧!因分别者,谓何等何等因,何等何等缘,有无了别因相生了别相。大慧!是名因分别。大慧!见分别者,谓有无一异俱不俱,邪见外道执著分别。大慧!是名见分别。大慧!建立分别者,谓取我我所相说虚妄法。大慧!是名建立分别。大慧!生分别者,谓依众缘有无法中生执著心。大慧!是名生分别。大慧!不生分别者,谓一切法本来不生,以本无故依因缘有而无因果。大慧!是名无生分别。大慧!和合分别者,谓何等何等法和合,如金缕共;何等何等法和合,如金缕和合。大慧!是名和合分别。大慧!缚不缚分别者,谓缚因执著如所缚。大慧!如人方便结绳作结,结已还解。大慧!是名缚不缚分别。大慧!是名虚妄分别法体差别之相,以此虚妄分别法体差别之相,一切凡夫执著有无故,执著法相种种因缘。是故,大慧!分别法体差别之相,见种种法执著为实,如依于幻见种种事,凡夫分别知异于幻有如是法。大慧!我于种种法中不异幻说,亦非不异。何以故?若幻异于种种法者,不应因幻而生种种;若幻即是种种法者,不应异见此是幻此是种种而见差别,是故我说不异非不异。是故,大慧!汝及诸菩萨摩诃萨,莫分别幻有实无实。”
【实译】“云何言说分别?谓执著种种美妙音词。是名言说分别。云何所说分别?谓执有所说事,是圣智所证境,依此起说。是名所说分别。云何相分别?谓即于彼所说事中,如渴兽想,分别执著坚湿暖动等一切诸相。是名相分别。云何财分别?谓取著种种金银等宝,而起言说。是名财分别。云何自性分别?谓以恶见如是分别此自性,决定非余。是名自性分别。云何因分别?谓于因缘分别有无,以此因相而能生故。是名因分别。云何见分别?谓诸外道恶见,执著有无、一异、俱不俱等。是名见分别。云何理分别?谓有执著我、我所相,而起言说。是名理分别。云何生分别?谓计诸法若有若无,从缘而生。是名生分别。云何不生分别?谓计一切法本来不生,未有诸缘而先有体,不从因起。是名不生分别。云何相属分别?谓此与彼递相系属,如针与线。是名相属分别。云何缚解分别?谓执因能缚,而有所缚,如人以绳方便力故,缚已复解。是名缚解分别。大慧!此是妄计性差别相,一切凡愚于中执著若有若无。大慧!于缘起中,执著种种妄计自性,如依于幻见种种物,凡愚分别,见异于幻。大慧!幻与种种非异,非不异。若异者,应幻非种种因。若一者,幻与种种应无差别,然见差别。是故,非异,非不异。大慧!汝及诸菩萨摩诃萨于幻有无,不应生著。”