L2:2-47/梵

来自楞伽经导读
< L2:2-47
跳到导航 跳到搜索

tatredam ucyate |


cittaṃ viṣayasaṃbandhaṃ jñānaṃ tarke pravartate |

nirābhāse viśeṣe ca prajñā vai saṃpravartate || 180 ||


parikalpitasvabhāvo ’sti paratantre na vidyate |

kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate || 181 ||


vividhāṅgābhinirvṛttyā yathā māyā na sidhyati |

nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati || 182 ||


nimittaṃ dauṣṭhulyam ayaṃ bandhanaṃ cittasaṃbhavam |

parikalpitaṃ hy ajānānaṃ paratantrair vikalpyate || 183 ||


yad etat kalpitaṃ bhāvaṃ paratantraṃ tad eva hi |

kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate || 184 ||


saṃvṛtiḥ paramārthaś ca tṛtīyaṃ nāstihetukam |

kalpitaṃ saṃvṛtir hy uktā tac chedād āryagocaram || 185 ||


yathā hi yogināṃ vastu citram ekaṃ virājate |

na hy asti citratā tatra tathā kalpitalakṣaṇam || 186 ||


yathā hi taimiraiś citraṃ kalpyate rūpadarśanam |

timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathābudhaiḥ || 187 ||


haimaṃ syāt tu yathā śuddhaṃ jalaṃ kaluṣavarjitam |

gaganaṃ hi ghanābhāvāt tathā śuddhaṃ vikalpitam || 188 ||


nāsti vai kalpito bhāvaḥ paratantraś ca vidyate |

samāropāpavādaṃ hi vikalpanto vinaśyati || 189 ||


kalpitaṃ yady abhāvaṃ syāt paratantrasvabhāvataḥ |

vinā bhāvena vai bhāvo bhāvaś cābhāvasaṃbhavaḥ || 190 ||


parikalpitaṃ samāśritya paratantropalabhyate |

nimittanāmasaṃbandhāj jāyate parikalpitam || 191 ||


atyantaṃ cāpy aniṣpannaṃ kalpitaṃ na parodbhavam |

tadā prajñāyate śuddhaṃ svabhāvaṃ pāramārthikam || 192 ||


parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham |

pratyātmatathatājñeyamato nāsti viśeṣaṇam || 193 ||


pañca dharmā bhavet tat tvaṃ svabhāvā hi trayastathā |

etad vibhāvayed yogī tathatāṃ nātivartate || 194 ||


nimittaṃ paratantraṃ hi yan nāma tat prakalpitam |

parikalpitanimittaṃ tu pāratantryāt pravartate || 195 ||


buddhyā vivecyamānaṃ tu na tantraṃ nāpi kalpitam |

niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā vikalpyate || 196 ||


niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |

bhāvābhāvavinirmukto dvau svabhāvau kathaṃ nu tau || 197 ||


parikalpitasvabhāve dvau svabhāvau dvau pratiṣṭhitau |

kalpitaṃ dṛśyate citraṃ viśuddhaṃ cāryagocaram || 198 ||


kalpitaṃ hi vicitrābhaṃ paratantrair vikalpyate |

anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet || 199 ||


kalpanā kalpitety uktaṃ darśanād dhetusaṃbhavam |

vikalpadvayanir muktaṃ niṣpannaṃ syāt tad eva hi || 200 ||


注释