L2:2-47/梵
tatredam ucyate |
cittaṃ viṣayasaṃbandhaṃ jñānaṃ tarke pravartate |
nirābhāse viśeṣe ca prajñā vai saṃpravartate || 180 ||
parikalpitasvabhāvo ’sti paratantre na vidyate |
kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate || 181 ||
vividhāṅgābhinirvṛttyā yathā māyā na sidhyati |
nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati || 182 ||
nimittaṃ dauṣṭhulyam ayaṃ bandhanaṃ cittasaṃbhavam |
parikalpitaṃ hy ajānānaṃ paratantrair vikalpyate || 183 ||
yad etat kalpitaṃ bhāvaṃ paratantraṃ tad eva hi |
kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate || 184 ||
saṃvṛtiḥ paramārthaś ca tṛtīyaṃ nāstihetukam |
kalpitaṃ saṃvṛtir hy uktā tac chedād āryagocaram || 185 ||
yathā hi yogināṃ vastu citram ekaṃ virājate |
na hy asti citratā tatra tathā kalpitalakṣaṇam || 186 ||
yathā hi taimiraiś citraṃ kalpyate rūpadarśanam |
timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathābudhaiḥ || 187 ||
haimaṃ syāt tu yathā śuddhaṃ jalaṃ kaluṣavarjitam |
gaganaṃ hi ghanābhāvāt tathā śuddhaṃ vikalpitam || 188 ||
nāsti vai kalpito bhāvaḥ paratantraś ca vidyate |
samāropāpavādaṃ hi vikalpanto vinaśyati || 189 ||
kalpitaṃ yady abhāvaṃ syāt paratantrasvabhāvataḥ |
vinā bhāvena vai bhāvo bhāvaś cābhāvasaṃbhavaḥ || 190 ||
parikalpitaṃ samāśritya paratantropalabhyate |
nimittanāmasaṃbandhāj jāyate parikalpitam || 191 ||
atyantaṃ cāpy aniṣpannaṃ kalpitaṃ na parodbhavam |
tadā prajñāyate śuddhaṃ svabhāvaṃ pāramārthikam || 192 ||
parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham |
pratyātmatathatājñeyamato nāsti viśeṣaṇam || 193 ||
pañca dharmā bhavet tat tvaṃ svabhāvā hi trayastathā |
etad vibhāvayed yogī tathatāṃ nātivartate || 194 ||
nimittaṃ paratantraṃ hi yan nāma tat prakalpitam |
parikalpitanimittaṃ tu pāratantryāt pravartate || 195 ||
buddhyā vivecyamānaṃ tu na tantraṃ nāpi kalpitam |
niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā vikalpyate || 196 ||
niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |
bhāvābhāvavinirmukto dvau svabhāvau kathaṃ nu tau || 197 ||
parikalpitasvabhāve dvau svabhāvau dvau pratiṣṭhitau |
kalpitaṃ dṛśyate citraṃ viśuddhaṃ cāryagocaram || 198 ||
kalpitaṃ hi vicitrābhaṃ paratantrair vikalpyate |
anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet || 199 ||
kalpanā kalpitety uktaṃ darśanād dhetusaṃbhavam |
vikalpadvayanir muktaṃ niṣpannaṃ syāt tad eva hi || 200 ||