L2:2-47/梵实

来自楞伽经导读
< L2:2-47
跳到导航 跳到搜索

tatredam ucyate |


【实译】尔时世尊重说颂言:


cittaṃ viṣayasaṃbandhaṃ jñānaṃ tarke pravartate |

nirābhāse viśeṣe ca prajñā vai saṃpravartate || 180 ||


【实译】心为境所缚,觉想智随转,

    无相最胜处,平等智慧生。


parikalpitasvabhāvo ’sti paratantre na vidyate |

kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate || 181 ||


【实译】在妄计是有,于缘起则无,

    妄计迷惑取,缘起离分别。


vividhāṅgābhinirvṛttyā yathā māyā na sidhyati |

nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati || 182 ||


【实译】种种支分生,如幻不成就,

    虽现种种相,妄分别则无。


nimittaṃ dauṣṭhulyam ayaṃ bandhanaṃ cittasaṃbhavam |

parikalpitaṃ hy ajānānaṃ paratantrair vikalpyate || 183 ||


【实译】彼相即是过,皆从心缚生,

    妄计者不了,分别缘起法。


yad etat kalpitaṃ bhāvaṃ paratantraṃ tad eva hi |

kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate || 184 ||


【实译】此诸妄计性,皆即是缘起,

    妄计有种种,缘起中分别。


saṃvṛtiḥ paramārthaś ca tṛtīyaṃ nāstihetukam |

kalpitaṃ saṃvṛtir hy uktā tac chedād āryagocaram || 185 ||


【实译】世俗第一义,第三无因生,

    妄计是世俗,断则圣境界。


yathā hi yogināṃ vastu citram ekaṃ virājate |

na hy asti citratā tatra tathā kalpitalakṣaṇam || 186 ||


【实译】如修观行者,于一种种现,

    于彼无种种,妄计相如是。


yathā hi taimiraiś citraṃ kalpyate rūpadarśanam |

timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathābudhaiḥ || 187 ||


【实译】如目种种翳,妄想见众色,

    彼无色非色,不了缘起然。


haimaṃ syāt tu yathā śuddhaṃ jalaṃ kaluṣavarjitam |

gaganaṃ hi ghanābhāvāt tathā śuddhaṃ vikalpitam || 188 ||


【实译】如金离尘垢,如水离泥浊,

    如虚空无云,妄想净如是。


nāsti vai kalpito bhāvaḥ paratantraś ca vidyate |

samāropāpavādaṃ hi vikalpanto vinaśyati || 189 ||


【实译】无有妄计性,而有于缘起,

    建立及诽谤,斯由分别坏。


kalpitaṃ yady abhāvaṃ syāt paratantrasvabhāvataḥ |

vinā bhāvena vai bhāvo bhāvaś cābhāvasaṃbhavaḥ || 190 ||


【实译】若无妄计性,而有缘起者,

    无法而有法,有法从无生。


parikalpitaṃ samāśritya paratantropalabhyate |

nimittanāmasaṃbandhāj jāyate parikalpitam || 191 ||


【实译】依因于妄计,而得有缘起,

    相名常相随,而生于妄计。


atyantaṃ cāpy aniṣpannaṃ kalpitaṃ na parodbhavam |

tadā prajñāyate śuddhaṃ svabhāvaṃ pāramārthikam || 192 ||


【实译】以缘起依妄,究竟不成就,

    是时现清净,名为第一义。


parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham |

pratyātmatathatājñeyamato nāsti viśeṣaṇam || 193 ||


【实译】妄计有十二,缘起有六种,

    自证真如境,彼无有差别。


pañca dharmā bhavet tat tvaṃ svabhāvā hi trayastathā |

etad vibhāvayed yogī tathatāṃ nātivartate || 194 ||


【实译】五法为真实,三自性亦尔,

    修行者观此,不越于真如。


nimittaṃ paratantraṃ hi yan nāma tat prakalpitam |

parikalpitanimittaṃ tu pāratantryāt pravartate || 195 ||


【实译】依于缘起相,妄计种种名,

    彼诸妄计相,皆因缘起有。


buddhyā vivecyamānaṃ tu na tantraṃ nāpi kalpitam |

niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā vikalpyate || 196 ||


【实译】智慧善观察,无缘无妄计,

    真实中无物,云何起分别?


niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |

bhāvābhāvavinirmukto dvau svabhāvau kathaṃ nu tau || 197 ||


【实译】圆成若是有,此则离有无,

    既已离有无,云何有二性?


parikalpitasvabhāve dvau svabhāvau dvau pratiṣṭhitau |

kalpitaṃ dṛśyate citraṃ viśuddhaṃ cāryagocaram || 198 ||


【实译】妄计有二性,二性是安立,

    分别见种种,清净圣所行。


kalpitaṃ hi vicitrābhaṃ paratantrair vikalpyate |

anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet || 199 ||


【实译】妄计种种相,缘起中分别,

    若异此分别,则堕外道论。


kalpanā kalpitety uktaṃ darśanād dhetusaṃbhavam |

vikalpadvayanir muktaṃ niṣpannaṃ syāt tad eva hi || 200 ||


【实译】以诸妄见故,妄计于妄计,

    离此二计者,则为真实法。


注释