L2:2-47/梵实
tatredam ucyate |
【实译】尔时世尊重说颂言:
cittaṃ viṣayasaṃbandhaṃ jñānaṃ tarke pravartate |
nirābhāse viśeṣe ca prajñā vai saṃpravartate || 180 ||
【实译】心为境所缚,觉想智随转,
无相最胜处,平等智慧生。
parikalpitasvabhāvo ’sti paratantre na vidyate |
kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate || 181 ||
【实译】在妄计是有,于缘起则无,
妄计迷惑取,缘起离分别。
vividhāṅgābhinirvṛttyā yathā māyā na sidhyati |
nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati || 182 ||
【实译】种种支分生,如幻不成就,
虽现种种相,妄分别则无。
nimittaṃ dauṣṭhulyam ayaṃ bandhanaṃ cittasaṃbhavam |
parikalpitaṃ hy ajānānaṃ paratantrair vikalpyate || 183 ||
【实译】彼相即是过,皆从心缚生,
妄计者不了,分别缘起法。
yad etat kalpitaṃ bhāvaṃ paratantraṃ tad eva hi |
kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate || 184 ||
【实译】此诸妄计性,皆即是缘起,
妄计有种种,缘起中分别。
saṃvṛtiḥ paramārthaś ca tṛtīyaṃ nāstihetukam |
kalpitaṃ saṃvṛtir hy uktā tac chedād āryagocaram || 185 ||
【实译】世俗第一义,第三无因生,
妄计是世俗,断则圣境界。
yathā hi yogināṃ vastu citram ekaṃ virājate |
na hy asti citratā tatra tathā kalpitalakṣaṇam || 186 ||
【实译】如修观行者,于一种种现,
于彼无种种,妄计相如是。
yathā hi taimiraiś citraṃ kalpyate rūpadarśanam |
timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathābudhaiḥ || 187 ||
【实译】如目种种翳,妄想见众色,
彼无色非色,不了缘起然。
haimaṃ syāt tu yathā śuddhaṃ jalaṃ kaluṣavarjitam |
gaganaṃ hi ghanābhāvāt tathā śuddhaṃ vikalpitam || 188 ||
【实译】如金离尘垢,如水离泥浊,
如虚空无云,妄想净如是。
nāsti vai kalpito bhāvaḥ paratantraś ca vidyate |
samāropāpavādaṃ hi vikalpanto vinaśyati || 189 ||
【实译】无有妄计性,而有于缘起,
建立及诽谤,斯由分别坏。
kalpitaṃ yady abhāvaṃ syāt paratantrasvabhāvataḥ |
vinā bhāvena vai bhāvo bhāvaś cābhāvasaṃbhavaḥ || 190 ||
【实译】若无妄计性,而有缘起者,
无法而有法,有法从无生。
parikalpitaṃ samāśritya paratantropalabhyate |
nimittanāmasaṃbandhāj jāyate parikalpitam || 191 ||
【实译】依因于妄计,而得有缘起,
相名常相随,而生于妄计。
atyantaṃ cāpy aniṣpannaṃ kalpitaṃ na parodbhavam |
tadā prajñāyate śuddhaṃ svabhāvaṃ pāramārthikam || 192 ||
【实译】以缘起依妄,究竟不成就,
是时现清净,名为第一义。
parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham |
pratyātmatathatājñeyamato nāsti viśeṣaṇam || 193 ||
【实译】妄计有十二,缘起有六种,
自证真如境,彼无有差别。
pañca dharmā bhavet tat tvaṃ svabhāvā hi trayastathā |
etad vibhāvayed yogī tathatāṃ nātivartate || 194 ||
【实译】五法为真实,三自性亦尔,
修行者观此,不越于真如。
nimittaṃ paratantraṃ hi yan nāma tat prakalpitam |
parikalpitanimittaṃ tu pāratantryāt pravartate || 195 ||
【实译】依于缘起相,妄计种种名,
彼诸妄计相,皆因缘起有。
buddhyā vivecyamānaṃ tu na tantraṃ nāpi kalpitam |
niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā vikalpyate || 196 ||
【实译】智慧善观察,无缘无妄计,
真实中无物,云何起分别?
niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |
bhāvābhāvavinirmukto dvau svabhāvau kathaṃ nu tau || 197 ||
【实译】圆成若是有,此则离有无,
既已离有无,云何有二性?
parikalpitasvabhāve dvau svabhāvau dvau pratiṣṭhitau |
kalpitaṃ dṛśyate citraṃ viśuddhaṃ cāryagocaram || 198 ||
【实译】妄计有二性,二性是安立,
分别见种种,清净圣所行。
kalpitaṃ hi vicitrābhaṃ paratantrair vikalpyate |
anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet || 199 ||
【实译】妄计种种相,缘起中分别,
若异此分别,则堕外道论。
kalpanā kalpitety uktaṃ darśanād dhetusaṃbhavam |
vikalpadvayanir muktaṃ niṣpannaṃ syāt tad eva hi || 200 ||
【实译】以诸妄见故,妄计于妄计,
离此二计者,则为真实法。