L2:2-48

punar api mahāmatir āha | deśayatu me bhagavān pratyātmāryajñānagatilakṣaṇam ekayānaṃ ca yena bhagavan pratyātmaikayānagatilakṣaṇena ahaṃ cānye ca bodhisattvā mahāsattvāḥ pratyātmāryajñānaikayānakuśalā aparapraṇeyā bhaviṣyanti buddhadharmeṣu ||


【求譯】大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說自覺聖智相及一乘。若說自覺聖智相及一乘,我及餘菩薩善自覺聖智相及一乘,不由於他通達佛法。”

【菩譯】爾時大慧菩薩摩訶薩復白佛言:“世尊!惟願爲說自身內證聖智修行相及一乘法,不由於他遊行一切諸佛國土通達佛法。”

【實譯】大慧菩薩摩訶薩復白佛言:“世尊,惟願爲說自證聖智行相及一乘行相。我及諸菩薩摩訶薩得此善巧,於佛法中不由他悟。”


【求译】大慧菩萨摩诃萨复白佛言:“世尊,唯愿为说自觉圣智相及一乘。若说自觉圣智相及一乘,我及余菩萨善自觉圣智相及一乘,不由于他通达佛法。”

【菩译】尔时大慧菩萨摩诃萨复白佛言:“世尊!惟愿为说自身内证圣智修行相及一乘法,不由于他游行一切诸佛国土通达佛法。”

【实译】大慧菩萨摩诃萨复白佛言:“世尊,惟愿为说自证圣智行相及一乘行相。我及诸菩萨摩诃萨得此善巧,于佛法中不由他悟。”


bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pramāṇāptopadeśavikalpābhāvān mahāmate bodhisattvo mahāsattva ekākī rahogataḥ svapratyātmabuddhyā vicārayaty aparapraṇeyo dṛṣṭivikalpavivarjita uttarottaratathāgatabhūmipraveśanatayā vyāyamate | etan mahāmate svapratyātmāryajñānagatilakṣaṇam | tatraikayānagatilakṣaṇaṃ katamad yadutaikayānamārgādhigam āvabodhād ekayānam iti vadāmi | ekayānamārgādhigam āvabodhaḥ katamo yaduta grāhyagrāhakavikalpayathābhūtāvasthānād apravṛtter vikalpasyaikayānāvabodhaḥ kṛto bhavati | eṣa ekayānāvabodho mahāmate nānyatīrthyaśrāvakapratyekabuddhabrahmādibhiḥ prāptapūrvo ’nyatra mayā | ata etasmāt kāraṇān mahāmate ekayānam ity ucyate ||


【求譯】佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”佛告大慧:“前聖所知轉相傳授,妄想無性,菩薩摩訶薩獨一靜處,自覺觀察,不由於他,離見妄想,上上昇進,入如來地。是名自覺聖智相。大慧!云何一乘相?謂得一乘道覺,我說一乘。云何得一乘道覺?謂攝所攝妄想,如實處不生妄想。是名一乘覺。大慧!一乘覺者,非餘外道、聲聞、緣覺、梵天王等之所能得,唯除如來。以是故,說名一乘。”

【菩譯】佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“菩薩摩訶薩離阿含名字法諸論師所說分別法相,在寂靜處獨坐思惟,自內智慧觀察諸法不隨他敎,離種種見虛妄之相,當勤修行入如來地上上證智。大慧!是名自身內證聖智修行之相。大慧!更有三界中修一乘相。大慧!何者一乘相?大慧!如實覺知一乘道故,我說名一乘。大慧!何者如實覺知一乘道相?謂不分別可取能取境界,不生如是諸法相住,以不分別一切諸法故。大慧!是名如實覺知一乘道相。大慧!如是覺知一乘道相,一切外道聲聞辟支佛梵天等未曾得知,惟除於我。大慧!故我說名一乘道相。”

【實譯】佛言:“諦聽!當爲汝說。”大慧言:“唯!”佛言:“大慧!菩薩摩訶薩依諸聖敎,無有分別,獨處閑靜,觀察自覺,不由他悟,離分別見,上上昇進,入如來地。如是修行,名自證聖智行相。云何名一乘行相?謂得證知一乘道故。云何名爲知一乘道?謂離能取所取分別,如實而住。大慧!此一乘道惟除如來,非外道、二乘、梵天王等之所能得。”


【求译】佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛言:“唯然受教。”佛告大慧:“前圣所知转相传授,妄想无性,菩萨摩诃萨独一静处,自觉观察,不由于他,离见妄想,上上升进,入如来地。是名自觉圣智相。大慧!云何一乘相?谓得一乘道觉,我说一乘。云何得一乘道觉?谓摄所摄妄想,如实处不生妄想。是名一乘觉。大慧!一乘觉者,非余外道、声闻、缘觉、梵天王等之所能得,唯除如来。以是故,说名一乘。”

【菩译】佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。”大慧言:“善哉世尊!唯然受教。”佛告大慧:“菩萨摩诃萨离阿含名字法诸论师所说分别法相,在寂静处独坐思维,自内智慧观察诸法不随他教,离种种见虚妄之相,当勤修行入如来地上上证智。大慧!是名自身内证圣智修行之相。大慧!更有三界中修一乘相。大慧!何者一乘相?大慧!如实觉知一乘道故,我说名一乘。大慧!何者如实觉知一乘道相?谓不分别可取能取境界,不生如是诸法相住,以不分别一切诸法故。大慧!是名如实觉知一乘道相。大慧!如是觉知一乘道相,一切外道声闻辟支佛梵天等未曾得知,唯除于我。大慧!故我说名一乘道相。”

【实译】佛言:“谛听!当为汝说。”大慧言:“唯!”佛言:“大慧!菩萨摩诃萨依诸圣教,无有分别,独处闲静,观察自觉,不由他悟,离分别见,上上升进,入如来地。如是修行,名自证圣智行相。云何名一乘行相?谓得证知一乘道故。云何名为知一乘道?谓离能取所取分别,如实而住。大慧!此一乘道唯除如来,非外道、二乘、梵天王等之所能得。”


mahāmatir āha | kiṃ kāraṇaṃ bhagavatā yānatrayam upadiṣṭam ekayānaṃ nopadiśyate | bhagavān āha | svayam aparinirvāṇadharmatvān mahāmate sarvaśrāvakapratyekabuddhānām ekayānaṃ na vadāmi | yasmān mahāmate sarvaśrāvakapratyekabuddhās tathāgatavinayavivekayogopadeśena vimucyante na svayam ||


【求譯】大慧白佛言:“世尊,何故說三乘,而不說一乘?”佛告大慧:“不自般涅槃法故,不說一切聲聞、緣覺一乘。以一切聲聞、緣覺,如來調伏,授寂靜、方便而得解脫,非自己力。是故,不說一乘。

【菩譯】大慧白佛言:“世尊!世尊何因說於三乘不說一乘?”佛告大慧:“聲聞緣覺不能自知證於涅槃,是故我說惟一乘道。大慧!以一切聲聞辟支佛,隨受佛敎厭離世間,自不能得解脫,是故我說惟一乘道。

【實譯】大慧白佛言:“世尊,何故說有三乘,不說一乘?”佛言:“大慧!聲聞、緣覺無自般涅槃法故,我說一乘。以彼但依如來所說調伏、遠離,如是修行而得解脫,非自所得。


【求译】大慧白佛言:“世尊,何故说三乘,而不说一乘?”佛告大慧:“不自般涅槃法故,不说一切声闻、缘觉一乘。以一切声闻、缘觉,如来调伏,授寂静、方便而得解脱,非自己力。是故,不说一乘。

【菩译】大慧白佛言:“世尊!世尊何因说于三乘不说一乘?”佛告大慧:“声闻缘觉不能自知证于涅槃,是故我说唯一乘道。大慧!以一切声闻辟支佛,随受佛教厌离世间,自不能得解脱,是故我说唯一乘道。

【实译】大慧白佛言:“世尊,何故说有三乘,不说一乘?”佛言:“大慧!声闻、缘觉无自般涅槃法故,我说一乘。以彼但依如来所说调伏、远离,如是修行而得解脱,非自所得。


punar aparaṃ mahāmate jñeyāvaraṇakarmavāsanāprahīṇatvāt sarvaśrāvakapratyekabuddhānāṃ naikayānam | dharmanairātmyānavabodhāc cācintyapariṇāmacyuter aprāptivāc ca yānatrayaṃ deśayāmi śrāvakāṇām | yadā teṣāṃ mahāmate sarvadoṣavāsanāḥ prahīṇā bhavanti dharmanairātmyāvabodhāt tadā te vāsanādoṣasamādhimadābhāvād anāsravadhātau prativibudhyante | punar api lokottarānāsravadhātuparyāpannān saṃbhārān paripūryācintyadharmakāyavaśavartitāṃ pratilapsyante ||


【求譯】“復次,大慧!煩惱障、業習氣不斷故,不說一切聲聞、緣覺一乘。不覺法無我,不離分段死,故說三乘。大慧!彼諸一切起煩惱過習氣斷,及覺法無我,彼一切起煩惱過習氣斷,三昧樂味著非性,無漏界覺。覺已,復入出世間上上無漏界,滿足衆具,當得如來不思議自在法身。”

【菩譯】“復次,大慧!一切聲聞辟支佛不離智障,不離業煩惱習氣障故,是故我說惟一乘道。大慧!聲聞辟支佛未證法無我,未得離不可思議變易生,是故我爲諸聲聞故說一乘道。大慧!聲聞辟支佛若離一切諸過熏習,得證法無我,爾時離於諸過,三昧無漏,醉法覺已,修行出世間無漏界中一切功德,修行已得不可思議自在法身。”

【實譯】“又彼未能除滅智障及業習氣,未覺法無我,未名不思議變易死。是故,我說以爲三乘。若彼能除一切過習,覺法無我,是時乃離三昧所醉,於無漏界而得覺悟已,於出世上上無漏界中修諸功德,普使滿足,獲不思議自在法身。”


【求译】“复次,大慧!烦恼障、业习气不断故,不说一切声闻、缘觉一乘。不觉法无我,不离分段死,故说三乘。大慧!彼诸一切起烦恼过习气断,及觉法无我,彼一切起烦恼过习气断,三昧乐味著非性,无漏界觉。觉已,复入出世间上上无漏界,满足众具,当得如来不思议自在法身。”

【菩译】“复次,大慧!一切声闻辟支佛不离智障,不离业烦恼习气障故,是故我说唯一乘道。大慧!声闻辟支佛未证法无我,未得离不可思议变易生,是故我为诸声闻故说一乘道。大慧!声闻辟支佛若离一切诸过熏习,得证法无我,尔时离于诸过,三昧无漏,醉法觉已,修行出世间无漏界中一切功德,修行已得不可思议自在法身。”

【实译】“又彼未能除灭智障及业习气,未觉法无我,未名不思议变易死。是故,我说以为三乘。若彼能除一切过习,觉法无我,是时乃离三昧所醉,于无漏界而得觉悟已,于出世上上无漏界中修诸功德,普使满足,获不思议自在法身。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca |

tāthāgataṃ ca pratyekaṃ yānān etān vadāmy aham || 201 ||


【求譯】諸天及梵乘,聲聞緣覺乘,

    諸佛如來乘,我說此諸乘。

【菩譯】天乘及梵乘,聲聞緣覺乘,

    諸佛如來乘,我說此諸乘。

【實譯】天乘及梵乘,聲聞緣覺乘,

    諸佛如來乘,諸乘我所說。


【求译】诸天及梵乘,声闻缘觉乘,

    诸佛如来乘,我说此诸乘。

【菩译】天乘及梵乘,声闻缘觉乘,

    诸佛如来乘,我说此诸乘。

【实译】天乘及梵乘,声闻缘觉乘,

    诸佛如来乘,诸乘我所说。


yānānāṃ nāsti vai niṣṭhā yāvac cittaṃ pravartate |

citte tu vai parāvṛtte na yānaṃ na ca yāninaḥ || 202 ||


【求譯】乃至有心轉,諸乘非究竟,

    若彼心滅盡,無乘及乘者。

【菩譯】以心有生滅,諸乘非究竟;

    若彼心滅盡,無乘及乘者。

【實譯】乃至有心起,諸乘未究竟,

    彼心轉滅已,無乘及乘者。


【求译】乃至有心转,诸乘非究竟,

    若彼心灭尽,无乘及乘者。

【菩译】以心有生灭,诸乘非究竟;

    若彼心灭尽,无乘及乘者。

【实译】乃至有心起,诸乘未究竟,

    彼心转灭已,无乘及乘者。


yānavyavasthānaṃ naivāsti yānabhedaṃ vadāmy aham |

parikarṣaṇārthaṃ bālānāṃ yānabhedaṃ vadāmy aham || 203 ||


【求譯】無有乘建立,我說爲一乘。

    引導衆生故,分別說諸乘。

【菩譯】無有乘差別,我說爲一乘;

    引導衆生故,分別說諸乘。

【實譯】無有乘建立,我說爲一乘,

    爲攝愚夫故,說諸乘差別。


【求译】无有乘建立,我说为一乘。

    引导众生故,分别说诸乘。

【菩译】无有乘差别,我说为一乘;

    引导众生故,分别说诸乘。

【实译】无有乘建立,我说为一乘,

    为摄愚夫故,说诸乘差别。


vimuktayastathā tisro dharmanairātmyam eva ca |

samatājñānakleśākhyā vimuktyā te vivarjitāḥ || 204 ||


【求譯】解脫有三種,及與法無我,

    煩惱智慧等,解脫則遠離。

【菩譯】解脫有三種,及二法無我;

    不離二種障,遠離眞解脫。

【實譯】解脫有三種,謂離諸煩惱,

    及以法無我,平等智解脫。


【求译】解脱有三种,及与法无我,

    烦恼智慧等,解脱则远离。

【菩译】解脱有三种,及二法无我;

    不离二种障,远离真解脱。

【实译】解脱有三种,谓离诸烦恼,

    及以法无我,平等智解脱。


yathā hi kāṣṭham udadhau taraṅgair vipravāhyate |

tathā hi śrāvako mūḍho lakṣaṇena pravāhyate || 205 ||


【求譯】譬如海浮木,常隨波浪轉,

    聲聞愚亦然,相風所飄蕩。

【菩譯】譬如海浮木,常隨波浪轉;

    諸聲聞亦然,相風所漂蕩。

【實譯】譬如海中木,常隨波浪轉,

    聲聞心亦然,相風所漂激。


【求译】譬如海浮木,常随波浪转,

    声闻愚亦然,相风所飘荡。

【菩译】譬如海浮木,常随波浪转;

    诸声闻亦然,相风所漂荡。

【实译】譬如海中木,常随波浪转,

    声闻心亦然,相风所漂激。


vāsanākleśasaṃbaddhāḥ paryutthānair visaṃyutāḥ |

samādhimadamattās te dhātau tiṣṭhanty anāsrave || 206 ||


【求譯】彼起煩惱滅,除習煩惱愚,

    味著三昧樂,安住無漏界。

【菩譯】離諸隨煩惱,熏習煩惱縛;

    味著三昧樂,安住無漏界。

【實譯】雖滅起煩惱,猶被習氣縛,

    三昧酒所醉,住於無漏界。


【求译】彼起烦恼灭,除习烦恼愚,

    味著三昧乐,安住无漏界。

【菩译】离诸随烦恼,熏习烦恼缚;

    味著三昧乐,安住无漏界。

【实译】虽灭起烦恼,犹被习气缚,

    三昧酒所醉,住于无漏界。


niṣṭhāgatir na tasyāsti na ca bhūyo nivartate |

samādhikāyaṃ saṃprāpya ā kalpān na prabudhyate || 207 ||


【求譯】無有究竟趣,亦復不退還,

    得諸三昧身,乃至劫不覺。

【菩譯】無有究竟趣,亦復不退還;

    得諸三昧身,無量劫不覺。

【實譯】彼非究竟趣,亦復不退轉,

    以得三昧身,乃至劫不覺。


【求译】无有究竟趣,亦复不退还,

    得诸三昧身,乃至劫不觉。

【菩译】无有究竟趣,亦复不退还;

    得诸三昧身,无量劫不觉。

【实译】彼非究竟趣,亦复不退转,

    以得三昧身,乃至劫不觉。


yathā hi mattapuruṣo madyābhāvād vibudhyate |

tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam || 208 ||


【求譯】譬如昏醉人,酒消然後覺,

    彼覺法亦然,得佛無上身。

【菩譯】譬如惛醉人,酒消然後悟;

    得佛無上體,是我眞法身。

【實譯】譬如昏醉人,酒消然後悟,

    聲聞亦如是,覺後當成佛。


【求译】譬如昏醉人,酒消然后觉,

    彼觉法亦然,得佛无上身。

【菩译】譬如昏醉人,酒消然后悟;

    得佛无上体,是我真法身。

【实译】譬如昏醉人,酒消然后悟,

    声闻亦如是,觉后当成佛。


注释