L2:2-5/梵
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat katividho bhagavan vijñānānām utpādasthitinirodho bhavati bhagavān āha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaś ca | dvividha utpādo vijñānānām prabandhotpādo lakṣaṇotpādaś ca | dvividhā sthitiḥ prabandhasthitir lakṣaṇasthitiś ca | trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca | dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca | yathā mahāmate darpaṇasya rūpagrahaṇam evaṃ khyātivijñānasyākhyāsyati | khyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ ca | dve ’py ete ’bhinnalakṣaṇe ’nyonyahetuke | tatra khyātivijñānaṃ mahāmate ’cintyavāsanāpariṇāmahetukam | vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ ca ||
tatra sarvendriyavijñānanirodho mahāmate yad utālayavijñānasyābhūtaparikalpavāsanāvaicitryanirodhaḥ | eṣa hi mahāmate lakṣaṇanirodhaḥ | prabandhanirodhaḥ punar mahāmate yasmāc ca pravartate | yasmād iti mahāmate yad āśrayeṇa yad ālambanena ca | tatra yad āśrayam anādikālaprapañcadauṣṭhulyavāsanā yad ālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ | tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍo na cānyo nānanyas tathā suvarṇaṃ bhūṣaṇāt | yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo ’nyaḥ syāt tair nārabdhaḥ syāt | sa cārabdhas tair mṛtparamāṇubhiḥ tasmān nānyaḥ | athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt | evam eva mahāmate pravṛttivijñānāny ālayavijñānajātilakṣaṇād anyāni syur anālayavijñānahetukāni syuḥ | athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ | tasmān mahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ | svajātilakṣaṇe punar nirudhyamāne ālayavijñānanirodhaḥ syāt | ālayavijñāne punar nirudhyamāne nirviśiṣṭas tīrthakarocchedavādenāyaṃ vādaḥ syāt | tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati | vijñāna prabandhoparamādanādikālaprabandhavyucchittiḥ syāt | kāraṇataś ca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti | na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ | kāraṇaṃ punar mahāmate pradhānapuruṣeśvarakālāṇupravādāḥ ||