L2:2-5/梵

来自楞伽经导读
< L2:2-5
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat katividho bhagavan vijñānānām utpādasthitinirodho bhavati bhagavān āha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaś ca | dvividha utpādo vijñānānām prabandhotpādo lakṣaṇotpādaś ca | dvividhā sthitiḥ prabandhasthitir lakṣaṇasthitiś ca | trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca | dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca | yathā mahāmate darpaṇasya rūpagrahaṇam evaṃ khyātivijñānasyākhyāsyati | khyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ ca | dve ’py ete ’bhinnalakṣaṇe ’nyonyahetuke | tatra khyātivijñānaṃ mahāmate ’cintyavāsanāpariṇāmahetukam | vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ ca ||


tatra sarvendriyavijñānanirodho mahāmate yad utālayavijñānasyābhūtaparikalpavāsanāvaicitryanirodhaḥ | eṣa hi mahāmate lakṣaṇanirodhaḥ | prabandhanirodhaḥ punar mahāmate yasmāc ca pravartate | yasmād iti mahāmate yad āśrayeṇa yad ālambanena ca | tatra yad āśrayam anādikālaprapañcadauṣṭhulyavāsanā yad ālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ | tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍo na cānyo nānanyas tathā suvarṇaṃ bhūṣaṇāt | yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo ’nyaḥ syāt tair nārabdhaḥ syāt | sa cārabdhas tair mṛtparamāṇubhiḥ tasmān nānyaḥ | athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt | evam eva mahāmate pravṛttivijñānāny ālayavijñānajātilakṣaṇād anyāni syur anālayavijñānahetukāni syuḥ | athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ | tasmān mahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ | svajātilakṣaṇe punar nirudhyamāne ālayavijñānanirodhaḥ syāt | ālayavijñāne punar nirudhyamāne nirviśiṣṭas tīrthakarocchedavādenāyaṃ vādaḥ syāt | tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati | vijñāna prabandhoparamādanādikālaprabandhavyucchittiḥ syāt | kāraṇataś ca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti | na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ | kāraṇaṃ punar mahāmate pradhānapuruṣeśvarakālāṇupravādāḥ ||


注释