L2:2-5/001梵

来自楞伽经导读
< L2:2-5
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat katividho bhagavan vijñānānām utpādasthitinirodho bhavati bhagavān āha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaś ca | dvividha utpādo vijñānānām prabandhotpādo lakṣaṇotpādaś ca | dvividhā sthitiḥ prabandhasthitir lakṣaṇasthitiś ca | trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca | dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca | yathā mahāmate darpaṇasya rūpagrahaṇam evaṃ khyātivijñānasyākhyāsyati | khyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ ca | dve ’py ete ’bhinnalakṣaṇe ’nyonyahetuke | tatra khyātivijñānaṃ mahāmate ’cintyavāsanāpariṇāmahetukam | vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ ca ||

注释