L2:2-6/梵简

来自楞伽经导读
< L2:2-6
跳到导航 跳到搜索

punar aparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaś ca saptamaḥ ||


【求译】“复次,大慧!有七种性自性,所谓集性自性,性自性,相性自性,大种性自性,因性自性,缘性自性,成性自性。

【菩译】“复次,大慧!有七种自性。何等为七?一者、集性自性;二者、性自性;三者、相性自性;四者、大性自性;五者、因性自性;六者、缘性自性;七者、成性自性。

【实译】“复次,大慧!有七种自性,所谓集自性,性自性,相自性,大种自性,因自性,缘自性,成自性。


注释