L2:2-7/梵简
punar aparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ ||
【求译】“复次,大慧!有七种第一义,所谓心境界,慧境界,智境界,见境界,超二见境界,超子地境界,如来自到境界。
【菩译】“复次,大慧!有七种第一义。何等为七?一者、心境界;二者、智境界;三者、慧境界;四者、二见境界;五者、过二见境界;六者、过佛子地境界;七者、入如来地内行境界。
【实译】“复次,大慧!有七种第一义,所谓心所行,智所行,二见所行,超二见所行,超子地所行,如来所行,如来自证圣智所行。
etan mahāmate atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatās tathāgatā laukikalokottaratamān dharmānār yeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti | tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti | kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanād vijñānānām | svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārtha dṛṣṭidvayavādino bhavanti ||
【求译】“大慧!此是过去、未来、现在诸如来、应供、等正觉性自性第一义心(此心梵音肝栗大,肝栗大宋言心,谓如树木心,非念虑[1]心;念虑[2]心梵音云质多也)。以性自性第一义心,成就如来世间、出世间、出世间上上法。圣慧眼入自共相建立。如所建立不与外道论恶见共。大慧!云何外道论恶见共?所谓自境界妄想见,不觉识自心所现,分齐不通。大慧!愚痴凡夫性无性自性第一义,作二见论。
【菩译】“大慧!此是过去未来现在诸佛、如来、应、正遍知性自性第一义心。大慧!依此性自性第一义心,诸佛如来毕竟得于世间出世间,诸佛智慧眼同相别相诸法建立,如所建立不与外道邪见共同。大慧!云何不与外道邪见共同?所谓分别自心境界妄想见,而不觉知自心想见。大慧!诸愚痴凡夫,无有实体以为第一义,说二见论。
【实译】“大慧!此是过去、未来、现在一切如来、应、正等觉法自性第一义心。以此心,成就如来世间、出世间最上法。以圣慧眼,入自共相种种安立。其所安立不与外道恶见共。大慧!云何为外道恶见?谓不知境界自分别现,于自性第一义,见有见无而起言说。