L2:2-8

来自楞伽经导读
跳到导航 跳到搜索

punar aparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanam ajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye | ye kecin[1] mahāmate śramaṇā vā[2] brāhmaṇā vābhūtvā śraddhā hetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti | tat kasya hetor yad idaṃ pratyakṣānupalabdher ādyadarśanābhāvāt | tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījam aṅkurakṛtyaṃ karoti | evam eva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvān nāsti nairantaryapravṛttiḥ ||


【求譯】“復次,大慧!妄想三有苦滅,無知、愛、業、緣滅,自心所現幻境隨見,今當說。大慧!若有沙門、婆羅門,欲令無種有種因果現及事時住,緣陰、界、入生住,或言生已滅。大慧!彼若相續、若事、若生、若有、若涅槃、若道、若業、若果、若諦,破壞斷滅論。所以者何?以此現前不可得及見始非分故。大慧!譬如破瓶不作瓶事,亦如焦種不作牙事。如是,大慧!若陰、界、入性已滅、今滅、當滅。自心妄想見,無因故,彼無次第生。

【菩譯】“復次,大慧!汝今諦聽,我爲汝說虛妄分別以爲有物,爲斷三種苦。何等爲三?謂無知愛業因緣滅,自心所見如幻境界。大慧!諸沙門婆羅門作如是說:‘本無始生依因果而現。’復作是說:‘實有物住,依諸緣故,有陰、界、入、生、住、滅,以生者滅故。’大慧!彼沙門婆羅門說:‘相續體本無始有,若生若滅若涅槃若道若業若果若諦。’破壞諸法是斷滅論,非我所說。何以故?以現法不久當可得故;不見根本故。大慧!譬如瓶破不得瓶用。大慧!譬如燋種不生芽等。大慧!彼陰、界、入是滅,過去陰、界、入滅,現在未來亦滅。何以故?因自心虛妄分別見故。大慧!無彼陰、界、入相續體故。

【實譯】“大慧!我今當說,若了境如幻自心所現,則滅妄想三有苦及無知愛業緣。大慧!有諸沙門、婆羅門,妄計非有及有於因果外顯現諸物,依時而住,或計蘊、界、處依緣生住,有已卽滅。大慧!彼於若相續、若作用、若生、若滅、若諸有、若涅槃、若道、若業、若果、若諦,是破壞斷滅論。何以故?不得現法故,不見根本故。大慧!譬如瓶破不作瓶事,又如燋種不能生牙,此亦如是。若蘊、界、處法已、現、當滅,應知此則無相續生,以無因故,但是自心虛妄所見。


【求译】“复次,大慧!妄想三有苦灭,无知、爱、业、缘灭,自心所现幻境随见,今当说。大慧!若有沙门、婆罗门,欲令无种有种因果现及事时住,缘阴、界、入生住,或言生已灭。大慧!彼若相续、若事、若生、若有、若涅槃、若道、若业、若果、若谛,破坏断灭论。所以者何?以此现前不可得及见始非分故。大慧!譬如破瓶不作瓶事,亦如燋种不作牙事。如是,大慧!若阴、界、入性已灭、今灭、当灭。自心妄想见,无因故,彼无次第生。

【菩译】“复次,大慧!汝今谛听,我为汝说虚妄分别以为有物,为断三种苦。何等为三?谓无知爱业因缘灭,自心所见如幻境界。大慧!诸沙门婆罗门作如是说:‘本无始生依因果而现。’复作是说:‘实有物住,依诸缘故,有阴、界、入、生、住、灭,以生者灭故。’大慧!彼沙门婆罗门说:‘相续体本无始有,若生若灭若涅槃若道若业若果若谛。’破坏诸法是断灭论,非我所说。何以故?以现法不久当可得故;不见根本故。大慧!譬如瓶破不得瓶用。大慧!譬如燋种不生芽等。大慧!彼阴、界、入是灭,过去阴、界、入灭,现在未来亦灭。何以故?因自心虚妄分别见故。大慧!无彼阴、界、入相续体故。

【实译】“大慧!我今当说,若了境如幻自心所现,则灭妄想三有苦及无知爱业缘。大慧!有诸沙门、婆罗门,妄计非有及有于因果外显现诸物,依时而住,或计蕴、界、处依缘生住,有已即灭。大慧!彼于若相续、若作用、若生、若灭、若诸有、若涅槃、若道、若业、若果、若谛,是破坏断灭论。何以故?不得现法故,不见根本故。大慧!譬如瓶破不作瓶事,又如燋种不能生牙,此亦如是。若蕴、界、处法已、现、当灭,应知此则无相续生,以无因故,但是自心虚妄所见。


yadi punar mahāmate abhūtvā śraddhā vijñānānāṃ[3] trisaṃgatipratyayakriyāyogenotpattir abhaviṣyad asatām api mahāmate kūrmaromnām utpattir abhaviṣyat sikatābhyo vā tailasya | pratijñāhānir niyamanirodhaś ca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ | teṣām api mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayātītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamais tarkabhūmau vartamānā svadṛṣṭidoṣavāsanatayā nirdekṣyanti | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo ’jñaiḥ praṇītaṃ sarvapraṇītam iti vakṣyanti ||


【求譯】“大慧!若復說無種有種識三緣合生者,龜應生毛,沙應出油,汝宗則壞,違決定義。有種無種說有如是過,所作事業悉空無義。大慧!彼諸外道說有三緣合生者,所作方便因果自相,過去、未來、現在有種無種相。從本已來成事相承覺想地轉,自見過習氣,作如是說。如是,大慧!愚癡凡夫惡見所害,邪曲迷醉,無智妄稱一切智說。

【菩譯】“大慧!若本無始生依三法生種種識者,龜毛何故不生?沙不出油?汝之所立決定之義是卽自壞,汝說有無,說生所成因果亦壞。大慧!若如是依三法因緣,應生諸法因果自相,過去現在未來有無諸相譬喻,及阿含自覺觀地依自見薰心,作如是說。大慧!愚癡凡夫亦復如是,惡見所害邪見迷意,無智妄稱一切智說。

【實譯】“復次,大慧!若本無有,識三緣合生,龜應生毛,沙應出油,汝宗則壞,違決定義,所作事業悉空無益。大慧!三合爲緣是因果性可說爲有,過、現、未來從無生有,此依住覺想地者,所有理敎及自惡見熏習餘氣,作如是說。大慧!愚癡凡夫惡見所噬,邪見迷醉,無智妄稱一切智說。


【求译】“大慧!若复说无种有种识三缘合生者,龟应生毛,沙应出油,汝宗则坏,违决定义。有种无种说有如是过,所作事业悉空无义。大慧!彼诸外道说有三缘合生者,所作方便因果自相,过去、未来、现在有种无种相。从本已来成事相承觉想地转,自见过习气,作如是说。如是,大慧!愚痴凡夫恶见所害,邪曲迷醉,无智妄称一切智说。

【菩译】“大慧!若本无始生依三法生种种识者,龟毛何故不生?沙不出油?汝之所立决定之义是即自坏,汝说有无,说生所成因果亦坏。大慧!若如是依三法因缘,应生诸法因果自相,过去现在未来有无诸相譬喻,及阿含自觉观地依自见熏心,作如是说。大慧!愚痴凡夫亦复如是,恶见所害邪见迷意,无智妄称一切智说。

【实译】“复次,大慧!若本无有,识三缘合生,龟应生毛,沙应出油,汝宗则坏,违决定义,所作事业悉空无益。大慧!三合为缘是因果性可说为有,过、现、未来从无生有,此依住觉想地者,所有理教及自恶见熏习余气,作如是说。大慧!愚痴凡夫恶见所噬,邪见迷醉,无智妄称一切智说。


ye punar anye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaram utpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirāt te mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti | mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayānārabdhapratyayatayādhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayānimittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayādhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante | svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante | tasmāt tarhi mahāmate bodhisattvair mahāsattvais tathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ ||


【求譯】“大慧!若復諸餘沙門、婆羅門,見離自性浮雲、火輪、揵闥婆城,無生幻、焰、水月及夢,內外心現妄想,無始虛僞不離自心。妄想因緣滅盡,離妄想說所說、觀所觀。受用、建立、身之藏識於識境界攝受及攝受者不相應,無所有境界離生、住、滅,自心起隨入分別。大慧!彼菩薩不久當得生死涅槃平等,大悲,巧方便,無開發方便。大慧!彼一切衆生界皆悉如幻,不勤因緣,遠離內外境界,心外無所見,次第隨入無相處,次第隨入從地至地三昧境界,解三界如幻,分別觀察,當得如幻三昧。度自心現無所有,得住般若波羅蜜,捨離彼生、所作、方便。金剛喻三摩提,隨入如來身,隨入如如化,神通、自在、慈悲、方便具足莊嚴,等入一切佛刹、外道入處,離心、意、意識,是菩薩漸次轉身得如來身。大慧!是故,欲得如來隨入身者,當遠離陰、界、入、心、因緣、所作、方便、生、住、滅妄想虛僞,唯心直進。

【菩譯】“大慧!若復有沙門婆羅門,見諸法離自性故;如雲、火輪、揵闥婆城,不生不滅故;如幻、陽炎、水中月故;如夢,內外心依無始世來虛妄分別戲論而現故;離自心虛妄分別可見因緣故;離滅盡妄想說所說法故;離身資生持用法故;離阿梨耶識取境界相應故;入寂靜境界故;離生住滅法故;如是思惟觀察自心以爲生故。大慧!如是菩薩不久當得世間涅槃平等之心。大慧!汝巧方便開發方便,觀察一切諸衆生界,皆悉如幻如鏡中像故;無因緣起遠離內境故;自心見外境界故;次第隨入無相處故;次第隨入從地至地三昧境界故;信三界自心幻故。大慧!如是修行者當得如幻三昧故;入自心寂靜境界故;到彼岸境界故;離作者生法故;得金剛三昧故;入如來身故;入如來化身故;入諸力通自在大慈大悲莊嚴身故;入一切佛國土故;入一切衆生所樂故;離心、意、意識境界故;轉身得妙身故。大慧!諸菩薩摩訶薩如是修行者,必得如來無上妙身。大慧!菩薩欲證如來身者,當遠離陰、界、入心因緣和合法故;遠離生、住、滅虛妄分別戲論故。諸法唯心,當如是知,

【實譯】“大慧!復有沙門、婆羅門,觀一切法皆無自性,如空中雲,如旋火輪,如乾闥婆城,如幻,如焰,如水中月,如夢所見,不離自心,由無始來虛妄見故,取以爲外。作是觀已,斷分別緣,亦離妄心所取名義,知身及物并所住處一切皆是藏識境界,無能所取及生、住、滅,如是思惟恒住不捨。大慧!此菩薩摩訶薩不久當得生死涅槃二種平等,大悲,方便,無功用行,觀衆生如幻如影,從緣而起,知一切境界離心無得,行無相道,漸昇諸地,住三昧境,了達三界皆唯自心,得如幻定,絕衆影像,成就智慧,證無生法,入金剛喻三昧,當得佛身,恒住如如,起諸變化,力、通、自在,大慧!方便以爲嚴飾,遊衆佛國,離諸外道及心意識,轉依次第成如來身。大慧!菩薩摩訶薩欲得佛身,應當遠離蘊、界、處、心、因緣、所作、生、住、滅法戲論分別,但住心量。


【求译】“大慧!若复诸余沙门、婆罗门,见离自性浮云、火轮、揵闼婆城,无生幻、焰、水月及梦,内外心现妄想,无始虚伪不离自心。妄想因缘灭尽,离妄想说所说、观所观。受用、建立、身之藏识于识境界摄受及摄受者不相应,无所有境界离生、住、灭,自心起随入分别。大慧!彼菩萨不久当得生死涅槃平等,大悲,巧方便,无开发方便。大慧!彼一切众生界皆悉如幻,不勤因缘,远离内外境界,心外无所见,次第随入无相处,次第随入从地至地三昧境界,解三界如幻,分别观察,当得如幻三昧。度自心现无所有,得住般若波罗蜜,舍离彼生、所作、方便。金刚喻三摩提,随入如来身,随入如如化,神通、自在、慈悲、方便具足庄严,等入一切佛刹、外道入处,离心、意、意识,是菩萨渐次转身得如来身。大慧!是故,欲得如来随入身者,当远离阴、界、入、心、因缘、所作、方便、生、住、灭妄想虚伪,唯心直进。

【菩译】“大慧!若复有沙门婆罗门,见诸法离自性故;如云、火轮、揵闼婆城,不生不灭故;如幻、阳炎、水中月故;如梦,内外心依无始世来虚妄分别戏论而现故;离自心虚妄分别可见因缘故;离灭尽妄想说所说法故;离身资生持用法故;离阿梨耶识取境界相应故;入寂静境界故;离生住灭法故;如是思维观察自心以为生故。大慧!如是菩萨不久当得世间涅槃平等之心。大慧!汝巧方便开发方便,观察一切诸众生界,皆悉如幻如镜中像故;无因缘起远离内境故;自心见外境界故;次第随入无相处故;次第随入从地至地三昧境界故;信三界自心幻故。大慧!如是修行者当得如幻三昧故;入自心寂静境界故;到彼岸境界故;离作者生法故;得金刚三昧故;入如来身故;入如来化身故;入诸力通自在大慈大悲庄严身故;入一切佛国土故;入一切众生所乐故;离心、意、意识境界故;转身得妙身故。大慧!诸菩萨摩诃萨如是修行者,必得如来无上妙身。大慧!菩萨欲证如来身者,当远离阴、界、入心因缘和合法故;远离生、住、灭虚妄分别戏论故。诸法唯心,当如是知,

【实译】“大慧!复有沙门、婆罗门,观一切法皆无自性,如空中云,如旋火轮,如乾闼婆城,如幻,如焰,如水中月,如梦所见,不离自心,由无始来虚妄见故,取以为外。作是观已,断分别缘,亦离妄心所取名义,知身及物并所住处一切皆是藏识境界,无能所取及生、住、灭,如是思维恒住不舍。大慧!此菩萨摩诃萨不久当得生死涅槃二种平等,大悲,方便,无功用行,观众生如幻如影,从缘而起,知一切境界离心无得,行无相道,渐升诸地,住三昧境,了达三界皆唯自心,得如幻定,绝众影像,成就智慧,证无生法,入金刚喻三昧,当得佛身,恒住如如,起诸变化,力、通、自在,大慧!方便以为严饰,游众佛国,离诸外道及心意识,转依次第成如来身。大慧!菩萨摩诃萨欲得佛身,应当远离蕴、界、处、心、因缘、所作、生、住、灭法戏论分别,但住心量。


anādikālaprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃgataḥ svacittavaśavarty anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati | tasmāt tarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena bhavitavyam ||


【求譯】“觀察無始虛僞過妄想習氣因三有,思惟無所有,佛地無生,到自覺聖趣,自心自在,到無開發行,如隨衆色摩尼,隨入衆生微細之心,而以化身隨心量度,諸地漸次相續建立。是故,大慧!自悉檀善,應當修學。”

【菩譯】“見三界因無始世來虛妄分別戲論而有故;觀如來地寂靜不生故;進趣內身聖行故。大慧!汝當不久得心自在無功用行究竟故;如衆色隨摩尼寶化身入諸衆生微細心故;以入隨心地故;令諸衆生次第入地故。是故大慧!諸菩薩摩訶薩應當善知諸菩薩修行自內法故。”

【實譯】“觀察三有無始時來妄習所起,思惟佛地無相無生,自證聖法,得心自在,無功用行,如如意寶,隨宜現身,令達唯心,漸入諸地。是故,大慧!菩薩摩訶薩於自悉檀應善修學。”


【求译】“观察无始虚伪过妄想习气因三有,思维无所有,佛地无生,到自觉圣趣,自心自在,到无开发行,如随众色摩尼,随入众生微细之心,而以化身随心量度,诸地渐次相续建立。是故,大慧!自悉檀善,应当修学。”

【菩译】“见三界因无始世来虚妄分别戏论而有故;观如来地寂静不生故;进趣内身圣行故。大慧!汝当不久得心自在无功用行究竟故;如众色随摩尼宝化身入诸众生微细心故;以入随心地故;令诸众生次第入地故。是故大慧!诸菩萨摩诃萨应当善知诸菩萨修行自内法故。”

【实译】“观察三有无始时来妄习所起,思维佛地无相无生,自证圣法,得心自在,无功用行,如如意宝,随宜现身,令达唯心,渐入诸地。是故,大慧!菩萨摩诃萨于自悉檀应善修学。”


注释

  1. N kecin;V krecin.
  2. N śramaṇā vā;V śramaṇāvā.
  3. N śraddhā vijñānānāṃ;V śraddhāvijñānānāṃ.