L2:2-8/001梵
L2:2-8 <
punar aparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanam ajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye | ye kecin[1] mahāmate śramaṇā vā[2] brāhmaṇā vābhūtvā śraddhā hetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti | tat kasya hetor yad idaṃ pratyakṣānupalabdher ādyadarśanābhāvāt | tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījam aṅkurakṛtyaṃ karoti | evam eva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvān nāsti nairantaryapravṛttiḥ ||