L2:3-1/梵简

来自楞伽经导读
< L2:3-1
跳到导航 跳到搜索

atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat | manomayakāyagatiprabhedanayalakṣaṇaṃ mahāmate upadekṣyāmi | tac chṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | triprakāro mahāmate kāyo manomayaḥ | katamas triprakāro yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṃskārakriyāmanomayaś ca | prathamottarottarabhūmilakṣaṇaparijñānād adhigacchanti yoginaḥ | tatra katamo mahāmate samādhisukhasamāpattimanomayaḥ kāyo yaduta tricaturthapañcamyāṃ bhūmau svacittavividhavivekavihāreṇa cittodadhipravṛttitaraṅgavijñānalakṣaṇasukhasamāpattimanaso ’pravṛttiḥ svacittadṛśyaviṣayābhāvābhāvaparijñānān manaso manomayaḥ kāya ity ucyate | tatra dharmasvabhāvāvabodhamanomayaḥ kāyaḥ katamo yadutāṣṭamyāṃ bhūmau māyādidharmanirābhāsapravicayāvabodhena cittāśrayaparāvṛttasya māyopamasamādhipratilambhādanyeṣāṃ ca samādhimukhānāṃ pratilambhād anekalakṣaṇavaśitābhijñākusumitaṃ manojavasadṛśaṃ māyāsvapnabimbaprakhyam abhautikaṃ bhūtabhautikasadṛśaṃ sarvarūpavicitrāṅgasamuditaṃ sarvabuddhakṣetraparṣanmaṇḍalānugataṃ kāyaṃ dharmasvabhāvagatiṃgatatvān manomaya ity ucyate | tatra nikāyasahajasaṃskārakriyāmanomayaḥ kāyaḥ katamo yaduta sarvabuddhadharmapratyātmādhigamasukhalakṣaṇāvabodhān nikāyasahajasaṃskārakriyāmanomaya ity ucyate | atra te mahāmate kāyatrayalakṣaṇapravicayāvabodhe yogaḥ karaṇīyaḥ ||


【求译】尔时世尊告大慧菩萨摩诃萨言:“意生身分别通相,我今当说。谛听谛听!善思念之。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“有三种意生身。云何为三?所谓三昧乐正受意生身,觉法自性性意生身,种类俱生无行作意生身。修行者了知初地上增进相,得三种身。大慧!云何三昧乐正受意生身?谓第三、第四、第五地,三昧乐正受故,种种自心寂静安住,心海起浪识相不生,知自心现境界性非性。是名三昧乐正受意生身。大慧!云何觉法自性性意生身?谓第八地,观察觉了如幻等法悉无所有,身心转变,得如幻三昧及余三昧门,无量相力、自在、明,如妙华庄严,迅疾如意,犹如幻、梦、水月、镜像,非造、非所造如造、所造,一切色种种支分具足庄严,随入一切佛刹大众,通达自性法故。是名觉法自性性意生身。大慧!云何种类俱生无行作意生身?所谓觉一切佛法缘自得乐相。是名种类俱生无行作意生身。大慧!于彼三种身相,观察觉了,应当修学。”

【菩译】尔时佛告圣者大慧菩萨言:“大慧!我今为汝说意生身修行差别。大慧!谛听!谛听!当为汝说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“有三种意生身。何等为三?一者、得三昧乐三摩跋提意生身;二者、如实觉知诸法相意生身;三者、种类生无作行意生身。菩萨从于初地如实修行,得上上地证智之相。大慧!何者菩萨摩诃萨得三昧乐三摩跋提意生身?谓第三第四第五地中,自心寂静行种种行,大海心波转识之相三摩跋提乐,名意识生,以见自心境界故,如实知有无相。大慧!是名意生身相。大慧!何者如实觉知诸法相意生身?谓菩萨摩诃萨于八地中观察觉了,得诸法无相如幻等法悉无所有,身心转变得如幻三昧及余无量三摩跋提乐门,无量相力自在神通,妙华庄严迅疾如意,犹如幻梦水中月镜中像,非四大生似四大相具足身分,一切修行得如意自在,随入诸佛国土大众。大慧!是名如实觉知诸法相意生身。大慧!何者种类生无作行意生身?谓自身内证一切诸法,如实乐相法相乐故。大慧!是名种类生无作行意生身。大慧!汝当于彼三种身相观察了知。”

【实译】尔时佛告大慧菩萨摩诃萨言:“今当为汝说意成身差别相。谛听谛听!善思念之。”大慧言:“唯。”佛言:“大慧!意成身有三种。何者为三?谓入三昧乐意成身,觉法自性意成身,种类俱生无作行意成身。诸修行者入初地已,渐次证得。大慧!云何入三昧乐意成身?谓三、四、五地,入于三昧,离种种心,寂然不动,心海不起转识波浪,了境心现,皆无所有。是名入三昧乐意成身。云何觉法自性意成身?谓八地中了法如幻,皆无有相,心转所依,住如幻定及余三昧,能现无量自在神通,如花开敷,速疾如意,如幻,如梦,如影,如像,非四大造,与造相似,一切色相具足庄严,普入佛刹,了诸法性。是名觉法自性意成身。云何种类俱生无作行意成身?谓了达诸佛自证法相。是名种类俱生无作行意成身。大慧!三种身相,当勤观察。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ |

na satyā na vimokṣā vai na nirābhāsagocaram || 1 ||


【求译】非我乘大乘,非说亦非字,

    非谛非解脱,非无有境界。

【菩译】我乘非大乘,非说亦非字;

    非谛非解脱,非无有境界。

【实译】我大乘非乘,非声亦非字,

    非谛非解脱,亦非无相竟。


kiṃ tu yānaṃ mahāyānaṃ samādhivaśavartitā |

kāyo manomayaś citro vaśitāpuṣpamaṇḍitaḥ || 2 ||


【求译】然乘摩诃衍,三摩提自在,

    种种意生身,自在华庄严。

【菩译】然乘摩诃衍,三摩提自在;

    种种意生身,自在华庄严。

【实译】然乘摩诃衍,三摩提自在,

    种种意成身,自在花庄严。


注释