L2:3-1/梵繁
atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat | manomayakāyagatiprabhedanayalakṣaṇaṃ mahāmate upadekṣyāmi | tac chṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | triprakāro mahāmate kāyo manomayaḥ | katamas triprakāro yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṃskārakriyāmanomayaś ca | prathamottarottarabhūmilakṣaṇaparijñānād adhigacchanti yoginaḥ | tatra katamo mahāmate samādhisukhasamāpattimanomayaḥ kāyo yaduta tricaturthapañcamyāṃ bhūmau svacittavividhavivekavihāreṇa cittodadhipravṛttitaraṅgavijñānalakṣaṇasukhasamāpattimanaso ’pravṛttiḥ svacittadṛśyaviṣayābhāvābhāvaparijñānān manaso manomayaḥ kāya ity ucyate | tatra dharmasvabhāvāvabodhamanomayaḥ kāyaḥ katamo yadutāṣṭamyāṃ bhūmau māyādidharmanirābhāsapravicayāvabodhena cittāśrayaparāvṛttasya māyopamasamādhipratilambhādanyeṣāṃ ca samādhimukhānāṃ pratilambhād anekalakṣaṇavaśitābhijñākusumitaṃ manojavasadṛśaṃ māyāsvapnabimbaprakhyam abhautikaṃ bhūtabhautikasadṛśaṃ sarvarūpavicitrāṅgasamuditaṃ sarvabuddhakṣetraparṣanmaṇḍalānugataṃ kāyaṃ dharmasvabhāvagatiṃgatatvān manomaya ity ucyate | tatra nikāyasahajasaṃskārakriyāmanomayaḥ kāyaḥ katamo yaduta sarvabuddhadharmapratyātmādhigamasukhalakṣaṇāvabodhān nikāyasahajasaṃskārakriyāmanomaya ity ucyate | atra te mahāmate kāyatrayalakṣaṇapravicayāvabodhe yogaḥ karaṇīyaḥ ||
【求譯】爾時世尊告大慧菩薩摩訶薩言:“意生身分別通相,我今當說。諦聽諦聽!善思念之。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“有三種意生身。云何爲三?所謂三昧樂正受意生身,覺法自性性意生身,種類俱生無行作意生身。修行者了知初地上增進相,得三種身。大慧!云何三昧樂正受意生身?謂第三、第四、第五地,三昧樂正受故,種種自心寂靜安住,心海起浪識相不生,知自心現境界性非性。是名三昧樂正受意生身。大慧!云何覺法自性性意生身?謂第八地,觀察覺了如幻等法悉無所有,身心轉變,得如幻三昧及餘三昧門,無量相力、自在、明,如妙華莊嚴,迅疾如意,猶如幻、夢、水月、鏡像,非造、非所造如造、所造,一切色種種支分具足莊嚴,隨入一切佛刹大衆,通達自性法故。是名覺法自性性意生身。大慧!云何種類俱生無行作意生身?所謂覺一切佛法緣自得樂相。是名種類俱生無行作意生身。大慧!於彼三種身相,觀察覺了,應當修學。”
【菩譯】爾時佛告聖者大慧菩薩言:“大慧!我今爲汝說意生身修行差別。大慧!諦聽!諦聽!當爲汝說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“有三種意生身。何等爲三?一者、得三昧樂三摩跋提意生身;二者、如實覺知諸法相意生身;三者、種類生無作行意生身。菩薩從於初地如實修行,得上上地證智之相。大慧!何者菩薩摩訶薩得三昧樂三摩跋提意生身?謂第三第四第五地中,自心寂靜行種種行,大海心波轉識之相三摩跋提樂,名意識生,以見自心境界故,如實知有無相。大慧!是名意生身相。大慧!何者如實覺知諸法相意生身?謂菩薩摩訶薩於八地中觀察覺了,得諸法無相如幻等法悉無所有,身心轉變得如幻三昧及餘無量三摩跋提樂門,無量相力自在神通,妙華莊嚴迅疾如意,猶如幻夢水中月鏡中像,非四大生似四大相具足身分,一切修行得如意自在,隨入諸佛國土大衆。大慧!是名如實覺知諸法相意生身。大慧!何者種類生無作行意生身?謂自身內證一切諸法,如實樂相法相樂故。大慧!是名種類生無作行意生身。大慧!汝當於彼三種身相觀察了知。”
【實譯】爾時佛告大慧菩薩摩訶薩言:“今當爲汝說意成身差別相。諦聽諦聽!善思念之。”大慧言:“唯。”佛言:“大慧!意成身有三種。何者爲三?謂入三昧樂意成身,覺法自性意成身,種類俱生無作行意成身。諸修行者入初地已,漸次證得。大慧!云何入三昧樂意成身?謂三、四、五地,入於三昧,離種種心,寂然不動,心海不起轉識波浪,了境心現,皆無所有。是名入三昧樂意成身。云何覺法自性意成身?謂八地中了法如幻,皆無有相,心轉所依,住如幻定及餘三昧,能現無量自在神通,如花開敷,速疾如意,如幻,如夢,如影,如像,非四大造,與造相似,一切色相具足莊嚴,普入佛刹,了諸法性。是名覺法自性意成身。云何種類俱生無作行意成身?謂了達諸佛自證法相。是名種類俱生無作行意成身。大慧!三種身相,當勤觀察。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ |
na satyā na vimokṣā vai na nirābhāsagocaram || 1 ||
【求譯】非我乘大乘,非說亦非字,
非諦非解脫,非無有境界。
【菩譯】我乘非大乘,非說亦非字;
非諦非解脫,非無有境界。
【實譯】我大乘非乘,非聲亦非字,
非諦非解脫,亦非無相竟。
kiṃ tu yānaṃ mahāyānaṃ samādhivaśavartitā |
kāyo manomayaś citro vaśitāpuṣpamaṇḍitaḥ || 2 ||
【求譯】然乘摩訶衍,三摩提自在,
種種意生身,自在華莊嚴。
【菩譯】然乘摩訶衍,三摩提自在;
種種意生身,自在華莊嚴。
【實譯】然乘摩訶衍,三摩提自在,
種種意成身,自在花莊嚴。