L2:3-10/梵

< L2:3-10

punar aparaṃ mahāmate jñānavijñānalakṣaṇaṃ te upadekṣyāmi yena jñānavijñānalakṣaṇena suprativibhāgaviddhena tvaṃ cānye ca bodhisattvā mahāsattvā jñānavijñānalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante | tatra mahāmate triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca | tatrotpannapradhvaṃsi vijñānam | anutpannapradhvaṃsi jñānam | punar aparaṃ mahāmate nimittānimittapatitaṃ vijñānaṃ nāstyastivaicitryalakṣaṇahetukaṃ ca | nimittānimittavyatikrāntalakṣaṇaṃ jñānam | punar aparaṃ mahāmate upacayalakṣaṇaṃ vijñānam | apacayalakṣaṇaṃ jñānam | tatra trividhaṃ jñānaṃ svasāmānyalakṣaṇāvadhārakaṃ cotpādavyayāvadhārakaṃ ca anutpādānirodhāvadhārakaṃ ca | tatra laukikaṃ jñānaṃ sadasatpakṣābhiniviṣṭānāṃ sarvatīrthakarabālapṛthagjanānāṃ ca | tatra lokottaraṃ jñānaṃ sarvaśrāvakapratyekabuddhānāṃ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām | tatra lokottaratamaṃ jñānaṃ buddhabodhisattvānāṃ nirābhāsadharmapravicayād anirodhānutpādadarśanāt sadasatpakṣavigataṃ tathāgatabhūminairātmyādhigamāt pravartate ||


punar aparaṃ mahāmate asaṅgalakṣaṇaṃ jñānam viṣayavaicitryasaṅgalakṣaṇaṃ ca vijñānam | punar aparaṃ mahāmate trisaṅgatikṣayotpādayogalakṣaṇaṃ[1] vijñānam asaṅgasvabhāvalakṣaṇaṃ jñānam | punar aparaṃ mahāmate aprāptilakṣaṇaṃ jñānaṃ svapratyātmāryajñānagatigocaram apraveśānirgamatvād udakacandravaj jale ||


tatredam ucyate |


cittena cīyate karma jñānena ca vidhīyate |

prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati || 38 ||


cittaṃ viṣayasaṃbaddhaṃ jñānaṃ tarke pravartate |

nirābhāse viśeṣe ca prajñā vai saṃpravartate || 39 ||


cittaṃ manaś ca vijñānaṃ saṃjñāvaikalpavarjitāḥ |

vikalpadharmatāṃ prāptāḥ śrāvakā na jinātmajāḥ || 40 ||


śānte kṣāntiviśeṣe vai jñānaṃ tāthāgataṃ śubham |

saṃjāyate viśeṣārthaṃ samudācāravarjitam || 41 ||


prajñā hi trividhā mahyaṃ āryā yena prabhāvitā |

lakṣaṇaṃ kalpyate yena yaś ca bhāvān vṛṇoti ca || 42 ||


yānadvayavisaṃyuktā prajñā hy abhāvavarjitā |

sadbhāvābhiniveśena śrāvakāṇāṃ pravartate |

cittamātrāvatāreṇa prajñā tāthāgatī matā || 43 ||


注释

  1. N trisaṅgati°; V trisaṅga°.