L2:3-10/梵实

< L2:3-10

punar aparaṃ mahāmate jñānavijñānalakṣaṇaṃ te upadekṣyāmi yena jñānavijñānalakṣaṇena suprativibhāgaviddhena tvaṃ cānye ca bodhisattvā mahāsattvā jñānavijñānalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante | tatra mahāmate triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca | tatrotpannapradhvaṃsi vijñānam | anutpannapradhvaṃsi jñānam | punar aparaṃ mahāmate nimittānimittapatitaṃ vijñānaṃ nāstyastivaicitryalakṣaṇahetukaṃ ca | nimittānimittavyatikrāntalakṣaṇaṃ jñānam | punar aparaṃ mahāmate upacayalakṣaṇaṃ vijñānam | apacayalakṣaṇaṃ jñānam | tatra trividhaṃ jñānaṃ svasāmānyalakṣaṇāvadhārakaṃ cotpādavyayāvadhārakaṃ ca anutpādānirodhāvadhārakaṃ ca | tatra laukikaṃ jñānaṃ sadasatpakṣābhiniviṣṭānāṃ sarvatīrthakarabālapṛthagjanānāṃ ca | tatra lokottaraṃ jñānaṃ sarvaśrāvakapratyekabuddhānāṃ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām | tatra lokottaratamaṃ jñānaṃ buddhabodhisattvānāṃ nirābhāsadharmapravicayād anirodhānutpādadarśanāt sadasatpakṣavigataṃ tathāgatabhūminairātmyādhigamāt pravartate ||


【实译】“复次,大慧!我当为汝说智识相。汝及诸菩萨摩诃萨若善了知智识之相,则能疾得阿耨多罗三藐三菩提。大慧!智有三种,谓世间智,出世间智,出世间上上智。云何世间智?谓一切外道凡愚计有无法。云何出世间智?谓一切二乘著自共相。云何出世间上上智?谓诸佛菩萨观一切法皆无有相,不生不灭,非有非无,证法无我,入如来地。大慧!复有三种智,谓知自相共相智,知生灭智,知不生不灭智。复次,大慧!生灭是识,不生灭是智。堕相无相及以有无种种相因是识,离相无相及有无因是智。有积集相是识,无积集相是智。


punar aparaṃ mahāmate asaṅgalakṣaṇaṃ jñānam viṣayavaicitryasaṅgalakṣaṇaṃ ca vijñānam | punar aparaṃ mahāmate trisaṅgatikṣayotpādayogalakṣaṇaṃ[1] vijñānam asaṅgasvabhāvalakṣaṇaṃ jñānam | punar aparaṃ mahāmate aprāptilakṣaṇaṃ jñānaṃ svapratyātmāryajñānagatigocaram apraveśānirgamatvād udakacandravaj jale ||


【实译】“著境界相是识,不著境界相是智。三和合相应生是识,无碍相应自性相是智。有得相是识,无得相是智。证自圣智所行境界,如水中月,不入不出故。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


cittena cīyate karma jñānena ca vidhīyate |

prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati || 38 ||


【实译】采集业为心,观察法为智,

    慧能证无相,逮自在威光。


cittaṃ viṣayasaṃbaddhaṃ jñānaṃ tarke pravartate |

nirābhāse viśeṣe ca prajñā vai saṃpravartate || 39 ||


【实译】境界缚为心,觉想生为智,

    无相及增胜,智慧于中起。


cittaṃ manaś ca vijñānaṃ saṃjñāvaikalpavarjitāḥ |

vikalpadharmatāṃ prāptāḥ śrāvakā na jinātmajāḥ || 40 ||


【实译】心意及与识,离诸分别想,

    得无分别法,佛子非声闻。


śānte kṣāntiviśeṣe vai jñānaṃ tāthāgataṃ śubham |

saṃjāyate viśeṣārthaṃ samudācāravarjitam || 41 ||


【实译】寂灭殊胜忍,如来清净智,

    生于善胜义,远离诸所行。


prajñā hi trividhā mahyaṃ āryā yena prabhāvitā |

lakṣaṇaṃ kalpyate yena yaś ca bhāvān vṛṇoti ca || 42 ||


【实译】我有三种智,圣者能明照,

    分别于诸相,开示一切法。


yānadvayavisaṃyuktā prajñā hy abhāvavarjitā |

sadbhāvābhiniveśena śrāvakāṇāṃ pravartate |

cittamātrāvatāreṇa prajñā tāthāgatī matā || 43 ||


【实译】我智离诸相,超过于二乘,

    以诸声闻等,执著诸法有,

    如来智无垢,了达唯心故。


注释

  1. N trisaṅgati°; V trisaṅga°.