L2:3-11
punar aparaṃ mahāmate navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭir bhavati yaduta saṃsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ | etā mahāmate navapariṇāmadṛṣṭayo yāḥ saṃdhāya sarvatīrthakarāḥ sadasatpakṣotpādapariṇāmavādino bhavanti ||
【求譯】“復次,大慧!外道有九種轉變論,外道轉變見生,所謂形處轉變,相轉變,因轉變,成轉變,見轉變,性轉變,緣分明轉變,所作分明轉變,事轉變。大慧!是名九種轉變見。一切外道因是起有無生轉變論。
【菩譯】“復次,大慧!諸外道有九種轉變見。何等爲九?一者、形相轉變;二者、相轉變;三者、因轉變;四者、相應轉變;五者、見轉變;六者、物轉變;七者、緣了別轉變;八者、作法了別轉變;九者、生轉變。大慧!是名九種轉變見。依九種轉變見故,一切外道說於轉變從有無生。
【實譯】“復次,大慧!諸外道有九種轉變見,所謂形轉變,相轉變,因轉變,相應轉變,見轉變,生轉變,物轉變,緣明了轉變,所作明了轉變,是爲九。一切外道因是見故,起有無轉變論。
【求译】“复次,大慧!外道有九种转变论,外道转变见生,所谓形处转变,相转变,因转变,成转变,见转变,性转变,缘分明转变,所作分明转变,事转变。大慧!是名九种转变见。一切外道因是起有无生转变论。
【菩译】“复次,大慧!诸外道有九种转变见。何等为九?一者、形相转变;二者、相转变;三者、因转变;四者、相应转变;五者、见转变;六者、物转变;七者、缘了别转变;八者、作法了别转变;九者、生转变。大慧!是名九种转变见。依九种转变见故,一切外道说于转变从有无生。
【实译】“复次,大慧!诸外道有九种转变见,所谓形转变,相转变,因转变,相应转变,见转变,生转变,物转变,缘明了转变,所作明了转变,是为九。一切外道因是见故,起有无转变论。
tatra mahāmate saṃsthānapariṇāmo yaduta saṃsthānasyānyathābhāvadarśanāt suvarṇasya bhūṣaṇavikṛtivaicitryadarśanavat | tadyathā mahāmate suvarṇaṃ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānaṃ vicitrasaṃsthānapariṇataṃ dṛśyate | na suvarṇaṃ bhāvataḥ pariṇamati | evam eva mahāmate sarvabhāvānāṃ pariṇāmaḥ kaiścit tīrthakarair vikalpyate anyaiś ca kāraṇataḥ | na ca te tathā na cānyathā parikalpam upādāya | evaṃ sarvapariṇāmabhedo draṣṭavyo dadhikṣīramadyaphalapākavat | tadyathā mahāmate evaṃ dadhikṣīramadyaphalādīnām ekaikasya pariṇāmo vikalpasya pariṇāmo vikalpyate tīrthakarair na cātra kaścit pariṇamati sadasatoḥ svacittadṛśyabāhyabhāvābhāvāt evam eva mahāmate bālapṛthagjanānāṃ svacittavikalpabhāvanāpravṛttir draṣṭavyā | nātra mahāmate kaścid dharmaḥ pravartate vā nivartate vā māyāsvapnapravṛttarūpadarśanavat | tadyathā mahāmate svapne pravṛttinivṛttī upalabhyete vandhyāputramṛtajanmavat ||
【求譯】“云何形處轉變?謂形處異見。譬如金變作諸器物,則有種種形處顯現,非金性變。一切性變亦復如是。或有外道作如是妄想,乃至事轉變妄想。彼非如非異,妄想故。如是一切性轉變,當知如乳酪、酒果等熟。外道轉變妄想,彼亦無有轉變。若有若無,自心現外性非性。大慧!如是凡愚衆生自妄想修習生。大慧!無有法若生若滅,如見幻夢色生。”
【菩譯】“大慧!何者外道形相轉變?大慧!譬如以金作莊嚴具,鐶釧瓔珞種種各異,形相雖殊金體不變,一切外道分別諸法形相轉變亦復如是。大慧!復有外道分別諸法依因轉變。大慧!而彼諸法亦非如是非不如是,以依分別故。大慧!如是一切轉變亦爾,應知譬如乳酪酒果等熟一一轉變,一切外道分別轉變亦復如是,而無實法可以轉變,以自心見有無可取,分別有無故。大慧!一切凡夫亦復如是,以依自心分別,而生一切諸法。大慧!無有法生無有法轉,如幻夢中見諸色事。大慧!譬如夢中見一切事石女兒生死。”
【實譯】“此中形轉變者,謂形別異見。譬如以金作莊嚴具,環釧瓔珞種種不同,形狀有殊,金體無易,一切法變亦復如是。諸餘外道種種計著,皆非如是,亦非別異,但分別故。一切轉變,如是應知。譬如乳酪、酒果等熟,外道言此皆有轉變,而實無有。若有若無,自心所見,無外物故。如此皆是愚迷凡夫從自分別習氣而起,實無一法若生若滅,如因幻夢所見諸色,如石女兒說有生死。”
【求译】“云何形处转变?谓形处异见。譬如金变作诸器物,则有种种形处显现,非金性变。一切性变亦复如是。或有外道作如是妄想,乃至事转变妄想。彼非如非异,妄想故。如是一切性转变,当知如乳酪、酒果等熟。外道转变妄想,彼亦无有转变。若有若无,自心现外性非性。大慧!如是凡愚众生自妄想修习生。大慧!无有法若生若灭,如见幻梦色生。”
【菩译】“大慧!何者外道形相转变?大慧!譬如以金作庄严具,镮钏璎珞种种各异,形相虽殊金体不变,一切外道分别诸法形相转变亦复如是。大慧!复有外道分别诸法依因转变。大慧!而彼诸法亦非如是非不如是,以依分别故。大慧!如是一切转变亦尔,应知譬如乳酪酒果等熟一一转变,一切外道分别转变亦复如是,而无实法可以转变,以自心见有无可取,分别有无故。大慧!一切凡夫亦复如是,以依自心分别,而生一切诸法。大慧!无有法生无有法转,如幻梦中见诸色事。大慧!譬如梦中见一切事石女儿生死。”
【实译】“此中形转变者,谓形别异见。譬如以金作庄严具,环钏璎珞种种不同,形状有殊,金体无易,一切法变亦复如是。诸余外道种种计著,皆非如是,亦非别异,但分别故。一切转变,如是应知。譬如乳酪、酒果等熟,外道言此皆有转变,而实无有。若有若无,自心所见,无外物故。如此皆是愚迷凡夫从自分别习气而起,实无一法若生若灭,如因幻梦所见诸色,如石女儿说有生死。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
pariṇāmaṃ kālasaṃsthānaṃ bhūtabhāvendriyeṣu ca |
antarābhavasaṃgrāhyo ye kalpenti na te budhāḥ || 44 ||
【求譯】形處時轉變,四大種諸根,
中陰漸次生,妄想非明智。
【菩譯】轉變時形相,四大種諸根;
中陰及諸取,如是取非智。
【實譯】形處時轉變,大種及諸根,
中有漸次生,妄想非明智。
【求译】形处时转变,四大种诸根,
中阴渐次生,妄想非明智。
【菩译】转变时形相,四大种诸根;
中阴及诸取,如是取非智。
【实译】形处时转变,大种及诸根,
中有渐次生,妄想非明智。
na pratītyasamutpannaṃ lokaṃ kalpenti vai jināḥ |
kiṃ tu pratyaya evedaṃ lokaṃ gandharvasaṃnibham || 45 ||
【求譯】最勝於緣起,非如彼妄想,
然世間緣起,如乾闥婆城。
【菩譯】因緣生世間,佛不如是說;
因緣卽世間,如乾闥婆城。
【實譯】諸佛不分別,緣起及世間,
但諸緣世間,如乾闥婆城。
【求译】最胜于缘起,非如彼妄想,
然世间缘起,如乾闼婆城。
【菩译】因缘生世间,佛不如是说;
因缘即世间,如乾闼婆城。
【实译】诸佛不分别,缘起及世间,
但诸缘世间,如乾闼婆城。