L2:3-14/梵实
punar aparaṃ mahāmate anutpannāḥ sarvadharmā iti bodhisattvena mahāsattvena pratijñā na karaṇīyā | tat kasya hetoḥ pratijñāyāḥ sarvasvabhāvabhāvitvāt taddhetupravṛttilakṣaṇatvāc ca | anutpannān sarvadharmān pratijñāya pratibruvan mahāmate bodhisattvo mahāsattvaḥ pratijñāyā hīyate | yā pratijñānutpannāḥ sarvadharmā iti sāsya pratijñā hīyate pratijñāyās tadapekṣotpattitvāt | atha sāpi pratijñānutpannā sarvadharmābhyantarād anutpannalakṣaṇānutpattitvāt pratijñāyā anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate | pratijñāvayavakāraṇena sadasato ’nutpattiḥ pratijñāyāḥ | sā hi mahāmate pratijñā sarvabhāvābhyantarā sadasator anutpattilakṣaṇāt | yadi mahāmate tayā pratijñayānutpannayānutpannāḥ sarvabhāvā iti pratijñāṃ kurvanti evam api pratijñāhāniḥ prasajyate | pratijñāyāḥ sadasator anutpattibhāvalakṣaṇatvāt pratijñā na karaṇīyā | anutpannasvabhāvalakṣaṇā hi mahāmate teṣāṃ pratijñā bhavati | atas te mahāmate pratijñā na karaṇīyā | bahudoṣaduṣṭatvād avayavānāṃ parasparahetuvilakṣaṇakṛtakatvāc ca avayavānāṃ pratijñā na karaṇīyā | yadutānutpannāḥ sarvadharmāḥ | evaṃ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā | kiṃ tu mahāmate bodhisattvena mahāsattvena māyāsvapnavat sarvabhāvopadeśaḥ karaṇīyo dṛśyādṛśyalakṣaṇatvāt | dṛṣṭibuddhimohanatvāc ca sarvadharmāṇāṃ māyāsvapnavadbhāvopadeśaḥ karaṇīyo ’nyatra bālānām uttrāsapadavivarjanatayā | bālāḥ pṛthagjanā hi mahāmate | nāstyastitvadṛṣṭipatitānāṃ teṣām uttrāsaḥ syān mā iti | uttrāsyamānā mahāmate dūrībhavanti mahāyānāt ||
【实译】“复次,大慧!菩萨摩诃萨不应成立一切诸法皆悉不生。何以故?一切法本无有故,及彼宗因生相故。复次,大慧!一切法不生,此言自坏。何以故?彼宗有待而生故,又彼宗即入一切法中不生相亦不生故,又彼宗诸分而成故,又彼宗有无法皆不生,此宗即入一切法中,有无相亦不生故。是故,一切法不生,此宗自坏。不应如是立,诸分多过故,展转因异相故。如不生一切法,空、无自性亦如是。大慧!菩萨摩诃萨应说一切法如幻如梦,见不见故,一切皆是惑乱相故,除为愚夫而生恐怖。大慧!凡夫愚痴堕有无见,莫令于彼而生惊恐,远离大乘。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
na svabhāvo na vijñaptir na vastu na ca ālayaḥ |
bālair vikalpitā hy ete śavabhūtaiḥ kutārkikaiḥ || 48 ||
【实译】无自性无说,无事无依处,
凡愚妄分别,恶觉如死尸。
anutpannāḥ sarvadharmāḥ sarvatīrthyaprasiddhaye |
na hi kasyacid utpannā bhāvā vai pratyayānvitāḥ || 49 ||
【实译】一切法不生,外道所成立,
以彼所有生,非缘所成故。
anutpannāḥ sarvadharmāḥ prajñayā na vikalpayet |
taddhetumattvāt tatsiddher buddhis teṣāṃ prahīyate || 50 ||
【实译】一切法不生,智者不分别,
彼宗因生故,此觉则便坏。
keśoṇḍukaṃ yathā mithyā gṛhyate taimirair janaiḥ |
tathā bhāvavikalpo ’yaṃ mithyā bālair vikalpyate || 51 ||
【实译】譬如目有瞖,妄想见毛轮,
诸法亦如是,凡愚妄分别。
prajñaptimātrāt tribhavaṃ nāsti vastusvabhāvataḥ |
prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 52 ||
【实译】三有唯假名,无有实法体,
由此假施设,分别妄计度。
nimittaṃ vastu vijñaptiṃ manovispanditaṃ ca tat |
atikramya tu putrā me nirvikalpāś caranti te || 53 ||
【实译】假名诸事相,动乱于心识,
佛子悉超过,游行无分别。
ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |
dṛśyaṃ tathā hi bālānām āryāṇāṃ ca viśeṣataḥ || 54 ||
【实译】无水取水相,斯由渴爱起,
凡愚见法尔,诸圣则不然。
āryāṇāṃ darśanaṃ śuddhaṃ vimokṣatrayasaṃbhavam |
utpādabhaṅganirmuktaṃ nirābhāsapracāriṇām || 55 ||
【实译】圣人见清净,生于三解脱,
远离于生灭,常行无相境。
nirābhāso hi bhāvānām abhāve nāsti yoginām |
bhāvābhāvasamatvena āryāṇāṃ jāyate phalam |
kathaṃ hy abhāvo bhāvānāṃ kurute samatāṃ katham || 56 ||
【实译】修行无相境,亦复无有无,
有无悉平等,是故生圣果。
云何法有无?云何成平等?
yadā cittaṃ na jānāti bāhyamādhyātmikaṃ calam |
tadā tu kurute nāśaṃ samatācittadarśanam || 57 ||
【实译】若心不了法,内外斯动乱,
了已则平等,乱相尔时灭。