L2:3-14/梵繁

来自楞伽经导读
< L2:3-14
跳到导航 跳到搜索

punar aparaṃ mahāmate anutpannāḥ sarvadharmā iti bodhisattvena mahāsattvena pratijñā na karaṇīyā | tat kasya hetoḥ pratijñāyāḥ sarvasvabhāvabhāvitvāt taddhetupravṛttilakṣaṇatvāc ca | anutpannān sarvadharmān pratijñāya pratibruvan mahāmate bodhisattvo mahāsattvaḥ pratijñāyā hīyate | yā pratijñānutpannāḥ sarvadharmā iti sāsya pratijñā hīyate pratijñāyās tadapekṣotpattitvāt | atha sāpi pratijñānutpannā sarvadharmābhyantarād anutpannalakṣaṇānutpattitvāt pratijñāyā anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate | pratijñāvayavakāraṇena sadasato ’nutpattiḥ pratijñāyāḥ | sā hi mahāmate pratijñā sarvabhāvābhyantarā sadasator anutpattilakṣaṇāt | yadi mahāmate tayā pratijñayānutpannayānutpannāḥ sarvabhāvā iti pratijñāṃ kurvanti evam api pratijñāhāniḥ prasajyate | pratijñāyāḥ sadasator anutpattibhāvalakṣaṇatvāt pratijñā na karaṇīyā | anutpannasvabhāvalakṣaṇā hi mahāmate teṣāṃ pratijñā bhavati | atas te mahāmate pratijñā na karaṇīyā | bahudoṣaduṣṭatvād avayavānāṃ parasparahetuvilakṣaṇakṛtakatvāc ca avayavānāṃ pratijñā na karaṇīyā | yadutānutpannāḥ sarvadharmāḥ | evaṃ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā | kiṃ tu mahāmate bodhisattvena mahāsattvena māyāsvapnavat sarvabhāvopadeśaḥ karaṇīyo dṛśyādṛśyalakṣaṇatvāt | dṛṣṭibuddhimohanatvāc ca sarvadharmāṇāṃ māyāsvapnavadbhāvopadeśaḥ karaṇīyo ’nyatra bālānām uttrāsapadavivarjanatayā | bālāḥ pṛthagjanā hi mahāmate | nāstyastitvadṛṣṭipatitānāṃ teṣām uttrāsaḥ syān mā iti | uttrāsyamānā mahāmate dūrībhavanti mahāyānāt ||


【求譯】“復次,大慧!一切法不生者,菩薩摩訶薩不應立是宗。所以者何?謂宗一切性非性故,及彼因生相故。說一切法不生宗,彼宗則壞。彼宗一切法不生,彼宗壞者,以宗有待而生故。又彼宗不生入一切法故,不壞相不生故,立一切法不生宗者,彼說則壞。大慧!有無不生宗,彼宗入一切性,有無相不可得。大慧!若使彼宗不生,一切性不生而立宗,如是彼宗壞。以有無性相不生故,不應立宗。五分論多過故,展轉因異相故,及爲作故,不應立宗分,謂一切法不生。如是一切法空,如是一切法無自性,不應立宗。大慧!然菩薩摩訶薩說一切法如幻夢性,現不現相故,及見覺過故,當說一切法如幻夢性,除爲愚夫離恐怖句故。大慧!愚夫墮有無見,莫令彼恐怖,遠離摩訶衍。”

【菩譯】“復次,大慧!菩薩不應建立諸法不生。何以故?以建立法同諸法有,若不爾者同諸法無。復次,大慧!因建立諸法有故說一切法,於建立法中同。何以故?以彼建立不同一切法不生,是故建立說一切法,是言自破。何以故?以建立中無彼建立,若不爾者,彼建立亦不生,以同諸法無差別相故,是故建立諸法不生,名爲自破。以彼建立三法五法和合有故,離於建立有無不生。大慧!彼建立入諸法中,不見有無法故。大慧!若彼建立諸法不生,而作是言:‘一切法不生。’大慧!如是說者建立則破。何以故?離於建立,有無相不可得故。大慧!是故不應建立諸法不生。大慧!以彼建立同彼一切不生法體,是故不應建立諸法不生,以有多過故。大慧!復有不應建立諸法不生。何以故?以三法五法彼彼因不同故。大慧!復有不應建立諸法不生。何以故?以彼三法五法,作有爲無常故,是故不應建立一切諸法不生。大慧!如是不應建立一切法空,一切諸法無實體相。大慧!而諸菩薩爲衆生說一切諸法如幻如夢,以見不見相故,以諸法相迷惑見智故,是故應說如幻如夢,除遮一切愚癡凡夫離驚怖處。大慧!以諸凡夫墮在有無邪見中故,以凡夫聞如幻如夢生驚怖故,諸凡夫聞生驚怖已遠離大乘。”

【實譯】“復次,大慧!菩薩摩訶薩不應成立一切諸法皆悉不生。何以故?一切法本無有故,及彼宗因生相故。復次,大慧!一切法不生,此言自壞。何以故?彼宗有待而生故,又彼宗卽入一切法中不生相亦不生故,又彼宗諸分而成故,又彼宗有無法皆不生,此宗卽入一切法中,有無相亦不生故。是故,一切法不生,此宗自壞。不應如是立,諸分多過故,展轉因異相故。如不生一切法,空、無自性亦如是。大慧!菩薩摩訶薩應說一切法如幻如夢,見不見故,一切皆是惑亂相故,除爲愚夫而生恐怖。大慧!凡夫愚癡墮有無見,莫令於彼而生驚恐,遠離大乘。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈曰:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


na svabhāvo na vijñaptir na vastu na ca ālayaḥ |

bālair vikalpitā hy ete śavabhūtaiḥ kutārkikaiḥ || 48 ||


【求譯】無自性無說,無事無相續,

    彼愚夫妄想,如死尸惡覺。

【菩譯】無自體無識,無阿梨耶識;

    愚癡妄分別,邪見如死屍。

【實譯】無自性無說,無事無依處,

    凡愚妄分別,惡覺如死屍。


anutpannāḥ sarvadharmāḥ sarvatīrthyaprasiddhaye |

na hi kasyacid utpannā bhāvā vai pratyayānvitāḥ || 49 ||


【求譯】一切法不生,非彼外道宗,

    至竟無所生,性緣所成就。

【菩譯】一切法不生,餘見說不成;

    諸法畢不生,因緣不能成。

【實譯】一切法不生,外道所成立,

    以彼所有生,非緣所成故。


anutpannāḥ sarvadharmāḥ prajñayā na vikalpayet |

taddhetumattvāt tatsiddher buddhis teṣāṃ prahīyate || 50 ||


【求譯】一切法不生,慧者不作想,

    彼宗因生故,覺者悉除滅。

【菩譯】一切法不生,莫建如是法;

    同不同不成,是故建立壞。

【實譯】一切法不生,智者不分別,

    彼宗因生故,此覺則便壞。


keśoṇḍukaṃ yathā mithyā gṛhyate taimirair janaiḥ |

tathā bhāvavikalpo ’yaṃ mithyā bālair vikalpyate || 51 ||


【求譯】譬如翳目視,妄見垂髮相,

    計著性亦然,愚夫邪妄想。

【菩譯】譬如目有瞖,虛妄見毛輪;

    分別於有無,凡夫虛妄見。

【實譯】譬如目有瞖,妄想見毛輪,

    諸法亦如是,凡愚妄分別。


prajñaptimātrāt tribhavaṃ nāsti vastusvabhāvataḥ |

prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 52 ||


【求譯】施設於三有,無有事自性,

    施設事自性,思惟起妄想。

【菩譯】三有惟假名,無有實法體;

    執假名爲實,凡夫起分別。

【實譯】三有唯假名,無有實法體,

    由此假施設,分別妄計度。


nimittaṃ vastu vijñaptiṃ manovispanditaṃ ca tat |

atikramya tu putrā me nirvikalpāś caranti te || 53 ||


【求譯】相事設言敎,意亂極震掉,

    佛子能超出,遠離諸妄想。

【菩譯】相事及假名,心意所受用;

    佛子能遠離,住寂境界行。

【實譯】假名諸事相,動亂於心識,

    佛子悉超過,遊行無分別。


ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |

dṛśyaṃ tathā hi bālānām āryāṇāṃ ca viśeṣataḥ || 54 ||


【求譯】非水水相受,斯從渴愛生,

    愚夫如是惑,聖見則不然。

【菩譯】無水取水相,諸獸癡妄心;

    凡夫見法爾,聖人則不然。

【實譯】無水取水相,斯由渴愛起,

    凡愚見法爾,諸聖則不然。


āryāṇāṃ darśanaṃ śuddhaṃ vimokṣatrayasaṃbhavam |

utpādabhaṅganirmuktaṃ nirābhāsapracāriṇām || 55 ||


【求譯】聖人見淸淨,三脫三昧生,

    遠離於生死,遊行無所畏。

【菩譯】聖人見淸淨,三脫三昧生;

    遠離於生滅,得無障寂靜。

【實譯】聖人見淸淨,生於三解脫,

    遠離於生滅,常行無相境。


nirābhāso hi bhāvānām abhāve nāsti yoginām |

bhāvābhāvasamatvena āryāṇāṃ jāyate phalam |

kathaṃ hy abhāvo bhāvānāṃ kurute samatāṃ katham || 56 ||


【求譯】修行無所有,亦無性非性,

    性非性平等,從是生聖果。

    云何性非性?云何爲平等?

【菩譯】修行無所有,亦復不見無;

    有無法平等,是故生聖果。

    有無法云何?云何成平等?

【實譯】修行無相境,亦復無有無,

    有無悉平等,是故生聖果。

    云何法有無?云何成平等?


yadā cittaṃ na jānāti bāhyamādhyātmikaṃ calam |

tadā tu kurute nāśaṃ samatācittadarśanam || 57 ||


【求譯】謂彼心不知,內外極漂動,

    若能壞彼者,心則平等見。

【菩譯】以心不能見,內外法無常;

    若能滅彼法,見心成平等。

【實譯】若心不了法,內外斯動亂,

    了已則平等,亂相爾時滅。


注释