L2:3-15
punar api mahāmatir āha | yat punar idam uktaṃ bhagavatā | yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavati | vijñapter grāhyābhāvād grāhakasyāpy agrahaṇaṃ bhavati | tadagrahaṇān na pravartate jñānaṃ vikalpasaṃśabditam | tat kiṃ punar bhagavan bhāvānāṃ svasāmānyalakṣaṇānanyavaicitryān avabodhān nopalabhate jñānam | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate jñānaṃ jñeyam | atha bālāndhavṛddhayogād indriyāṇāṃ jñeyārthaṃ nopalabhate jñānam | tad yadi bhagavan svasāmānyalakṣaṇān anyavaicitryān avabodhān nopalabhate jñānam na tarhi bhagavan jñānaṃ vaktavyam | ajñānam etad bhagavan yad vidyamānam arthaṃ nopalabhate | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam tad ajñānam eva bhagavan na jñānam | jñeye sati bhagavan jñānaṃ pravartate nābhāvāt | tadyogāc ca jñeyasya jñānam ity ucyate | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate bālavṛddhāndhayogavadvaikalyād indriyāṇāṃ jñānaṃ nopalabhate | tadyad evaṃ nopalabhate na tad bhagavan jñānam | ajñānam eva tad vidyamānam arthaṃ buddhivaikalyāt ||
【求譯】爾時大慧菩薩白佛言:“世尊,如世尊說,如攀緣事智慧不得,是施設量建立。施設所攝受非性,攝受亦非性。以無攝故,智則不生,唯施設名耳。云何世尊爲不覺性自相共相異不異故,智不得耶?爲自相共相種種性自性相隱蔽故,智不得耶?爲山巖、石壁、地、水、火、風障故,智不得耶?爲極遠極近故,智不得耶?爲老小盲冥諸根不具故,智不得耶?世尊,若不覺自共相異不異,智不得者,不應說智,應說無智,以有事不可得故。若復種種自共相性自性相隱蔽故,智不得者,彼亦無智,非是智。世尊,有爾炎故,智生,非無性。會爾炎故,名爲智。若山巖、石壁、地、水、火、風,極遠極近,老小盲冥諸根不具,智不得者,此亦非智,應是無智,以有事不可得故。”
【菩譯】爾時聖者大慧菩薩白佛言:“世尊!如世尊說,智慧觀察不能見前境界諸法,爾時善知惟是內心,心、意、意識如實覺知,無法可取亦無能取,是故智亦不能分別而取。世尊!若言智慧不能取者,爲見諸法自相同相,異異法相種種異法體不同故,智不能知;爲見諸法種種體相不可異故,智不能知;爲是山巖石壁牆幕樹林草木,地水火風之所障故,智不能知;爲是極遠極近處故,智不能知;爲是老小,爲是盲冥諸根不具,智不能知。世尊!若一切法異異,法相異異,法體自相同相種種不同故,智不能知者。世尊!若爾彼智非智。何以故?不能知前實境界故。世尊!若一切法種種體相,自相同相不見異故,智不能知者,若爾彼智不得言智。何以故?實有境界不能知故。世尊!有前境界如實能見,名之爲智;若爲山巖石壁牆幕樹林草木,地水火風極遠極近,老小盲冥諸根不[1]具,不能知見者,彼智無智,有實境界而不知故。”
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如佛所說,若知境界但是假名,都不可得,則無所取。無所取故,亦無能取。能取所取二俱無故,不起分別,說名爲智。世尊,何故彼智不得於境,爲不能了一切諸法自相共相、一異義,故言不得耶?爲以諸法自相共相種種不同更相隱蔽而不得耶?爲山巖、石壁、簾幔、帷障之所覆隔而不得耶?爲極遠極近,老小盲冥諸根不具而不得耶?若不了諸法自相共相一異義,故言不得者,此不名智,應是無智,以有境界而不知故。若以諸法自相共相種種不同更相隱蔽而不得者,此亦非智,以知於境,說名爲智,非不知故。若山巖、石壁、簾幔、帷障之所覆隔,極遠極近,老小盲冥而不知者,彼亦非智,以有境界,智不具足而不知故。”
【求译】尔时大慧菩萨白佛言:“世尊,如世尊说,如攀缘事智慧不得,是施设量建立。施设所摄受非性,摄受亦非性。以无摄故,智则不生,唯施设名耳。云何世尊为不觉性自相共相异不异故,智不得耶?为自相共相种种性自性相隐蔽故,智不得耶?为山岩、石壁、地、水、火、风障故,智不得耶?为极远极近故,智不得耶?为老小盲冥诸根不具故,智不得耶?世尊,若不觉自共相异不异,智不得者,不应说智,应说无智,以有事不可得故。若复种种自共相性自性相隐蔽故,智不得者,彼亦无智,非是智。世尊,有尔炎故,智生,非无性。会尔炎故,名为智。若山岩、石壁、地、水、火、风,极远极近,老小盲冥诸根不具,智不得者,此亦非智,应是无智,以有事不可得故。”
【菩译】尔时圣者大慧菩萨白佛言:“世尊!如世尊说,智慧观察不能见前境界诸法,尔时善知唯是内心,心、意、意识如实觉知,无法可取亦无能取,是故智亦不能分别而取。世尊!若言智能不能取者,为见诸法自相同相,异异法相种种异法体不同故,智不能知;为见诸法种种体相不可异故,智不能知;为是山岩石壁墙幕树林草木,地水火风之所障故,智不能知;为是极远极近处故,智不能知;为是老小,为是盲冥诸根不具,智不能知。世尊!若一切法异异,法相异异,法体自相同相种种不同故,智不能知者。世尊!若尔彼智非智。何以故?不能知前实境界故。世尊!若一切法种种体相,自相同相不见异故,智不能知者,若尔彼智不得言智。何以故?实有境界不能知故。世尊!有前境界如实能见,名之为智;若为山岩石壁墙幕树林草木,地水火风极远极近,老小盲冥诸根不[2]具,不能知见者,彼智无智,有实境界而不知故。”
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如佛所说,若知境界但是假名,都不可得,则无所取。无所取故,亦无能取。能取所取二俱无故,不起分别,说名为智。世尊,何故彼智不得于境,为不能了一切诸法自相共相、一异义,故言不得耶?为以诸法自相共相种种不同更相隐蔽而不得耶?为山岩、石壁、帘幔、帷障之所覆隔而不得耶?为极远极近,老小盲冥诸根不具而不得耶?若不了诸法自相共相一异义,故言不得者,此不名智,应是无智,以有境界而不知故。若以诸法自相共相种种不同更相隐蔽而不得者,此亦非智,以知于境,说名为智,非不知故。若山岩、石壁、帘幔、帷障之所覆隔,极远极近,老小盲冥而不知者,彼亦非智,以有境界,智不具足而不知故。”
bhagavān āha | na hi tan mahāmate evam ajñānaṃ bhavati | jñānam eva tan mahāmate nājñānam | na caitat saṃdhāyoktaṃ mayā yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavatīti | kiṃ tu svacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvāj jñānam apy arthaṃ nopalabhate | tadanupalambhāj jñānajñeyayor apravṛttiḥ | vimokṣatrayānugamāj jñānasyāpy anupalabdhiḥ | na ca tārkikā anādikālabhāvābhāvaprapañcavāsitamataya evaṃ prajānanti | te cāprajānanto bāhyadravyasaṃsthānalakṣaṇabhāvābhāvaṃ kṛtvā vikalpasyāpravṛttiṃ cittamātratāṃ nirdekṣyanti | ātmātmīyalakṣaṇagrāhābhiniveśābhiniviṣṭāḥ svacittadṛśyamātrānavabodhāj jñānaṃ jñeyaṃ prativikalpayanti | te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdher ucchedadṛṣṭimāśrayante ||
【求譯】佛告大慧:“不如是無智,應是智,非非智。我不如是隱覆說攀緣事智慧不得,是施設量建立。覺自心現量,有無有外性非性,智而事不得。不得故,智於爾炎不生。順三解脫,智亦不得。非妄想者無始性非性虛僞習智作如是知。是知彼不知故,於外事處所相性作無性,妄想不斷,自心現量建立說。我、我所相,攝受計著,不覺自心現量,於智、爾炎而起妄想。妄想故,外性非性觀察不得,依於斷見。”
【菩譯】佛告大慧:“如汝所說言無智者,是義不然。何以故?有實智故。大慧!我不依汝如是之說,境界是無惟自心見,我說不覺惟是自心;見諸外物以爲有無,是故智慧不見境界,智不見者不行於心,是故我說,入三解脫門智亦不見;而諸凡夫無始世來虛妄分別,依戲論熏習熏彼心故,如是分別,見外境界形相有無;爲離如是虛妄心故,說一切法惟自心見,執著我我所故不能覺知但是自心;虛妄分別是智是境界,分別是智是境界故,觀察外法不見有無墮於斷見。”
【實譯】佛言:“大慧!此實是智,非如汝說。我之所說非隱覆說。我言境界唯是假名不可得者,以了但是自心所見外法有無,智慧於中畢竟無得。以無得故,爾焰不起,入三脫門,智體亦忘。非如一切覺想凡夫無始已來戲論熏習,計著外法若有若無種種形相。如是而知,名爲不知,不了諸法唯心所見,著我、我所,分別境智,不知外法是有是無,其心住於斷見中故。爲令捨離如是分別,說一切法唯心建立。”
【求译】佛告大慧:“不如是无智,应是智,非非智。我不如是隐覆说攀缘事智慧不得,是施设量建立。觉自心现量,有无有外性非性,智而事不得。不得故,智于尔炎不生。顺三解脱,智亦不得。非妄想者无始性非性虚伪习智作如是知。是知彼不知故,于外事处所相性作无性,妄想不断,自心现量建立说。我、我所相,摄受计著,不觉自心现量,于智、尔炎而起妄想。妄想故,外性非性观察不得,依于断见。”
【菩译】佛告大慧:“如汝所说言无智者,是义不然。何以故?有实智故。大慧!我不依汝如是之说,境界是无唯自心见,我说不觉唯是自心;见诸外物以为有无,是故智慧不见境界,智不见者不行于心,是故我说,入三解脱门智亦不见;而诸凡夫无始世来虚妄分别,依戏论熏习熏彼心故,如是分别,见外境界形相有无;为离如是虚妄心故,说一切法唯自心见,执著我我所故不能觉知但是自心;虚妄分别是智是境界,分别是智是境界故,观察外法不见有无堕于断见。”
【实译】佛言:“大慧!此实是智,非如汝说。我之所说非隐覆说。我言境界唯是假名不可得者,以了但是自心所见外法有无,智慧于中毕竟无得。以无得故,尔焰不起,入三脱门,智体亦忘。非如一切觉想凡夫无始已来戏论熏习,计著外法若有若无种种形相。如是而知,名为不知,不了诸法唯心所见,著我、我所,分别境智,不知外法是有是无,其心住于断见中故。为令舍离如是分别,说一切法唯心建立。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
vidyamānaṃ hi ālambyaṃ yadi jñānaṃ na paśyati |
ajñānaṃ tad dhi na jñānaṃ tārkikāṇām ayaṃ nayaḥ || 58 ||
【求譯】有諸攀緣事,智慧不觀察,
此無智非智,是妄想者說。
【菩譯】有諸境界事,智慧不能見;
彼無智非智,虛妄見者說。
【實譯】若有於所緣,智慧不觀見,
彼無智非智,是名妄計者。
【求译】有诸攀缘事,智慧不观察,
此无智非智,是妄想者说。
【菩译】有诸境界事,智慧不能见;
彼无智非智,虚妄见者说。
【实译】若有于所缘,智慧不观见,
彼无智非智,是名妄计者。
ananyalakṣaṇābhāvāj jñānaṃ yadi na paśyati |
vyavadhānadūrasāmīpyaṃ mithyājñānaṃ tad ucyate || 59 ||
【求譯】於不異相性,智慧不觀察,
障礙及遠近,是名爲邪智。
【菩譯】言諸法無量,是智不能知;
障礙及遠近,是妄智非智。
【實譯】無邊相互隱,障礙及遠近,
智慧不能見,是名爲邪智。
【求译】于不异相性,智慧不观察,
障碍及远近,是名为邪智。
【菩译】言诸法无量,是智不能知;
障碍及远近,是妄智非智。
【实译】无边相互隐,障碍及远近,
智慧不能见,是名为邪智。
bālavṛddhāndhayogāc ca jñānaṃ yadi na jāyate |
vidyamānaṃ hi taj jñeyaṃ mithyājñānaṃ tad ucyate || 60 ||
【求譯】老小諸根冥,而智慧不生,
而實有爾炎,是亦說邪智。
【菩譯】老小諸根冥,不能生智慧;
而實有境界,彼智非實智。
【實譯】老小諸根冥,而實有境界,
不能生智慧,是名爲邪智。
【求译】老小诸根冥,而智慧不生,
而实有尔炎,是亦说邪智。
【菩译】老小诸根冥,不能生智慧;
而实有境界,彼智非实智。
【实译】老小诸根冥,而实有境界,
不能生智慧,是名为邪智。