L2:3-15/梵
punar api mahāmatir āha | yat punar idam uktaṃ bhagavatā | yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavati | vijñapter grāhyābhāvād grāhakasyāpy agrahaṇaṃ bhavati | tadagrahaṇān na pravartate jñānaṃ vikalpasaṃśabditam | tat kiṃ punar bhagavan bhāvānāṃ svasāmānyalakṣaṇānanyavaicitryān avabodhān nopalabhate jñānam | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate jñānaṃ jñeyam | atha bālāndhavṛddhayogād indriyāṇāṃ jñeyārthaṃ nopalabhate jñānam | tad yadi bhagavan svasāmānyalakṣaṇān anyavaicitryān avabodhān nopalabhate jñānam na tarhi bhagavan jñānaṃ vaktavyam | ajñānam etad bhagavan yad vidyamānam arthaṃ nopalabhate | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam tad ajñānam eva bhagavan na jñānam | jñeye sati bhagavan jñānaṃ pravartate nābhāvāt | tadyogāc ca jñeyasya jñānam ity ucyate | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate bālavṛddhāndhayogavadvaikalyād indriyāṇāṃ jñānaṃ nopalabhate | tadyad evaṃ nopalabhate na tad bhagavan jñānam | ajñānam eva tad vidyamānam arthaṃ buddhivaikalyāt ||
bhagavān āha | na hi tan mahāmate evam ajñānaṃ bhavati | jñānam eva tan mahāmate nājñānam | na caitat saṃdhāyoktaṃ mayā yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavatīti | kiṃ tu svacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvāj jñānam apy arthaṃ nopalabhate | tadanupalambhāj jñānajñeyayor apravṛttiḥ | vimokṣatrayānugamāj jñānasyāpy anupalabdhiḥ | na ca tārkikā anādikālabhāvābhāvaprapañcavāsitamataya evaṃ prajānanti | te cāprajānanto bāhyadravyasaṃsthānalakṣaṇabhāvābhāvaṃ kṛtvā vikalpasyāpravṛttiṃ cittamātratāṃ nirdekṣyanti | ātmātmīyalakṣaṇagrāhābhiniveśābhiniviṣṭāḥ svacittadṛśyamātrānavabodhāj jñānaṃ jñeyaṃ prativikalpayanti | te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdher ucchedadṛṣṭimāśrayante ||
tatredam ucyate |
vidyamānaṃ hi ālambyaṃ yadi jñānaṃ na paśyati |
ajñānaṃ tad dhi na jñānaṃ tārkikāṇām ayaṃ nayaḥ || 58 ||
ananyalakṣaṇābhāvāj jñānaṃ yadi na paśyati |
vyavadhānadūrasāmīpyaṃ mithyājñānaṃ tad ucyate || 59 ||
bālavṛddhāndhayogāc ca jñānaṃ yadi na jāyate |
vidyamānaṃ hi taj jñeyaṃ mithyājñānaṃ tad ucyate || 60 ||