L2:3-16/梵繁
punar aparaṃ mahāmate bālapṛthagjanā anādikālaprapañcadauṣṭhulyasvaprativikalpanā nāṭake nṛtyantaḥ svasiddhāntanayadeśanāyāmakuśalāḥ svacittadṛśyabāhyabhāvalakṣaṇābhiniviṣṭā upāyadeśanāpāṭham abhiniviśante na svasiddhāntan ayaṃ cātuṣkoṭikanayaviśuddhaṃ prativibhāvayanti | mahāmatir āha | evam etad bhagavan yathā vadasi | deśayatu me bhagavān deśanāsiddhāntanayalakṣaṇaṃ yenāhaṃ ca anye ca bodhisattvā mahāsattvā anāgate ’dhvani deśanāsiddhāntanayakuśalā na pratilabhyeran kutārkikais tīrthakaraśrāvakapratyekabuddhayānikaiḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | dviprakāro mahāmate ‘tītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmanayo yaduta deśanānayaś ca siddhāntapratyavasthānanayaś ca | tatra deśanāpāṭhanayo mahāmate yaduta vicitrasaṃbhārasūtropadeśaḥ | yathācittādhimuktikatayā deśayanti sattvebhyaḥ | tatra siddhāntanayaḥ punar mahāmate katamo yena yoginaḥ svacittadṛśyavikalpavyāvṛttiṃ kurvanti yadutaikatvānyatvobhayatvānubhayatvapakṣāpatanatācittamanomanovijñānātītaṃ svapratyātmāryagatigocaraṃ hetuyuktidṛṣṭilakṣaṇavinivṛttam anālīḍhaṃ sarvakutārkikais tīrthakaraśrāvakapratyekabuddhayānikair nāstyastitvāntadvayapatitaiḥ tam ahaṃ siddhānta iti vadāmi | etan mahāmate siddhāntanayadeśanālakṣaṇaṃ yatra tvayā cānyaiś ca bodhisattvair mahāsattvair yogaḥ karaṇīyaḥ ||
【求譯】“復次,大慧!愚癡凡夫無始虛僞惡邪妄想之所迴轉,迴轉時,自宗通及說通不善了知,著自心現外性相故,著方便說,於自宗四句淸淨通相不善分別。”大慧白佛言:“誠如尊敎。唯願世尊爲我分別說通及宗通,我及餘菩薩摩訶薩善於二通,來世凡夫、聲聞、緣覺不得其短。”佛告大慧:“善哉善哉!諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”佛告大慧:“三世如來有二種法通,謂說通及自宗通。說通者,謂隨衆生心之所應,爲說種種衆具、契經。是名說通。自宗通者,謂修行者離自心現種種妄想,謂不墮一異、俱不俱品,超度一切心、意、意識,自覺聖境離因、成、見相,一切外道、聲聞、緣覺墮二邊者所不能知。我說是名自宗通法。大慧!是名自宗通及說通相,汝及餘菩薩摩訶薩應當修學。”
【菩譯】“復次,大慧!愚癡凡夫,依無始身戲論煩惱分別煩惱,幻舞之身建立自法,執著自心見外境界,執著名字章句言說,而不能知建立正法,不修正行,離四種句淸淨之法。”大慧菩薩言:“如是如是,如是世尊!如世尊說,世尊爲我說所說法建立法相,我及一切諸菩薩等,於未來世善知建立說法之相,不迷外道邪見聲聞辟支佛不正見法。”佛告大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!我爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“有二種過去未來現在如來、應、正遍知所說法。何等爲二?一者、建立說法相;二者、建立如實法相。大慧!何者建立說法相?謂種種功德,修多羅、優波提舍,隨衆生信心而爲說法。大慧!是名建立說法相。大慧!何者建立如實法相?謂依何等法而修正行,遠離自心虛妄分別諸法相故,不墮一異俱不俱朋黨聚中;離心、意、意識,內證聖智所行境界;離諸因緣相應見相;離一切外道邪見;離諸一切聲聞辟支佛見;離於有無二朋黨見。大慧!是名建立如實法相。大慧!汝及諸菩薩摩訶薩應當修學。”
【實譯】“復次,大慧!愚癡凡夫無始虛僞惡邪分別之所幻惑,不了如實及言說法,計心外相,著方便說,不能修習淸淨眞實離四句法。”大慧白言:“如是如是,誠如尊敎。願爲我說如實之法及言說法,令我及諸菩薩摩訶薩於此二法而得善巧,非外道、二乘之所能入。”佛言:“諦聽!當爲汝說。大慧!三世如來有二種法,謂言說法及如實法。言說法者,謂隨衆生心,爲說種種諸方便敎。如實法者,謂修行者於心所現離諸分別,不墮一異、俱不俱品,超度一切心、意、意識,於自覺聖智所行境界,離諸因緣、相應、見相,一切外道、聲聞、緣覺墮二邊者所不能知。是名如實法。此二種法,汝及諸菩薩摩訶薩當善修學。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊復說頌言:
nayo hi dvividho mahyaṃ siddhānto deśanā ca vai |
deśemi yā bālānāṃ siddhāntaṃ yoginām aham || 61 ||
【求譯】謂我二種通,宗通及言說[1],
說者授童蒙,宗爲修行者。
【菩譯】我建立二法,說法如實法;
依名字說法,爲實修行者。
【實譯】我說二種法,言敎及如實,
敎法示凡夫,實爲修行者。
注释
- ↑ 原字作“言”,依《高麗大藏經》改爲“說”。