L2:3-18
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad adhivacanaṃ yaduta nirvāṇam iti yat sarvatīrthakarair vikalpyate bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | yathā tīrthakarā nirvāṇaṃ vikalpayanti na ca bhavati teṣāṃ vikalpānurūpaṃ nirvāṇam | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra kecittāvan mahāmate tīrthakarāḥ skandhadhātvāyatananirodhād viṣayavairāgyān nityavaidharmādarśanāc cittacaittakalāpo na pravartate | atītānāgatapratyutpannaviṣayānanusmaraṇād dīpabījānalavad upādānoparamād apravṛttir vikalpasyeti varṇayanti | atas teṣāṃ tatra nirvāṇabuddhir bhavati | na ca mahāmate vināśadṛṣṭyā nirvāyate ||
【求譯】爾時大慧菩薩復白佛言:“世尊,所言涅槃者,爲何等法名爲涅槃,而諸外道各起妄想?”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。如諸外道妄想涅槃,非彼妄想隨順涅槃。”大慧白佛言:“唯然受敎。”佛告大慧:“或有外道,陰、界、入滅,境界離欲,見法無常,心、心法品不生,不念去、來、現在境界,諸受陰盡,如燈火滅,如種子壞,妄想不生。斯等於此作涅槃想。大慧!非以見壞名爲涅槃。
【菩譯】爾時聖者大慧菩薩白佛言:“世尊!如佛所言涅槃涅槃者,以何等法名爲涅槃?而諸外道各各虛妄分別涅槃。”佛告大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。諸外道等虛妄分別涅槃之相,如彼外道所分別者無是涅槃。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“有諸外道厭諸境界,見陰、界、入滅諸法無常,心心數法不生現前,以不憶念過去未來現樂境界,諸陰盡處如燈火滅種種風止,不取諸相妄想分別,名爲涅槃。大慧!而彼外道見如是法生涅槃心,非見滅故名爲涅槃。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,佛說涅槃,說何等法以爲涅槃,而諸外道種種分別?”佛言:“大慧!如諸外道分別涅槃,皆不隨順涅槃之相。諦聽諦聽!當爲汝說。大慧!或有外道言:‘見法無常,不貪境界,蘊、界、處滅,心、心所法不現在前,不念過、現、未來境界,如燈盡,如種敗,如火滅,諸取不起,分別不生,起涅槃想。’大慧!非以見壞名爲涅槃。
【求译】尔时大慧菩萨复白佛言:“世尊,所言涅槃者,为何等法名为涅槃,而诸外道各起妄想?”佛告大慧:“谛听谛听!善思念之,当为汝说。如诸外道妄想涅槃,非彼妄想随顺涅槃。”大慧白佛言:“唯然受教。”佛告大慧:“或有外道,阴、界、入灭,境界离欲,见法无常,心、心法品不生,不念去、来、现在境界,诸受阴尽,如灯火灭,如种子坏,妄想不生。斯等于此作涅槃想。大慧!非以见坏名为涅槃。
【菩译】尔时圣者大慧菩萨白佛言:“世尊!如佛所言涅槃涅槃者,以何等法名为涅槃?而诸外道各各虚妄分别涅槃。”佛告大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。诸外道等虚妄分别涅槃之相,如彼外道所分别者无是涅槃。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“有诸外道厌诸境界,见阴、界、入灭诸法无常,心心数法不生现前,以不忆念过去未来现乐境界,诸阴尽处如灯火灭种种风止,不取诸相妄想分别,名为涅槃。大慧!而彼外道见如是法生涅槃心,非见灭故名为涅槃。
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,佛说涅槃,说何等法以为涅槃,而诸外道种种分别?”佛言:“大慧!如诸外道分别涅槃,皆不随顺涅槃之相。谛听谛听!当为汝说。大慧!或有外道言:‘见法无常,不贪境界,蕴、界、处灭,心、心所法不现在前,不念过、现、未来境界,如灯尽,如种败,如火灭,诸取不起,分别不生,起涅槃想。’大慧!非以见坏名为涅槃。
anye punar deśāntarasthānagamanaṃ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat | anye punar varṇayanti tīrthakarā buddhiboddhavyadarśanavināśān mokṣa iti | anye vikalpasyāpravṛtter nityānityadarśanān mokṣaṃ kalpayanti | anye punar varṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ | nimittabhayabhītā nimittadarśanāt sukhābhilāṣanimitto nirvāṇabuddhayo bhavanti | anye punar adhyātmabāhyānāṃ sarvadharmāṇāṃ svasāmānyalakṣaṇāvabodhād avināśato ’tītānāgatapratyutpannabhāvāstitayā nirvāṇaṃ kalpayanti | anye punar ātmasattvajīvapoṣapuruṣapudgalasarvadharmāvināśataś ca nirvāṇaṃ kalpayati | anye punar mahāmate tīrthakarā durvidagdhabuddhayaḥ prakṛtipuruṣāntaradarśanād guṇapariṇāmakartṛtvāc ca nirvāṇaṃ kalpayanti | anye puṇyāpuṇyaparikṣayāt | anye kleśakṣayāj jñānena ca | anye īśvarasvatantrakartṛtvadarśanāj jagato nirvāṇaṃ kalpayanti | anye anyonyapravṛtto ’yaṃ saṃbhavo jagata iti na kāraṇataḥ | sa ca kāraṇābhiniveśa eva na cāvabudhyante mohāt tadanavabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate tīrthakarāḥ satyamārgādhigamān nirvāṇaṃ kalpayanti | anye guṇaguṇinor abhisaṃbaddhād ekatvānyatvobhayatvānubhayatvadarśanān nirvāṇabuddhayo bhavanti | anye svabhāvataḥ pravṛttito mayūravaicitryavividharatnākarakaṇṭakataikṣṇyavad bhāvānāṃ svabhāvaṃ dṛṣṭvā nirvāṇaṃ vikalpayanti | anye punar mahāmate pañcaviṃśatitattvāvabodhād anye prajāpālena ṣaḍguṇopadeśagrahaṇān nirvāṇaṃ kalpayanti | anye kālakartṛdarśanāt kālāyattā lokapravṛttir iti tad avabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate bhavenānye ’bhavenānye bhavābhavaparijñayānye bhavanirvāṇāviśeṣadarśanena nirvāṇaṃ kalpayanti | anye punar mahāmate varṇayanti sarvajñasiṃhanād anādino yathā svacittadṛśyamātrāvabodhād bāhyabhāvābhāvānabhiniveśāc cātuṣkoṭikarahitād yathābhūtāvasthānadarśanāt svacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāt tattvasya vyāmohakatvād agrahaṇaṃ tattvasya tadvyudāsāt svapratyātmāryadharmādhigamān nairātmyadvayāvabodhāt kleśadvayavinivṛtter āvaraṇadvayaviśuddhatvād bhūmyuttarottaratathāgatabhūmimāyādiviśvasamādhicittamanomanovijñānavyāvṛtter nirvāṇaṃ kalpayanti | evam anyāny api yāni tārkikaiḥ kutīrthyapraṇītāni tāny ayuktiyuktāni vidvadbhiḥ parivarjitāni | sarve ’py ete mahāmate antadvayapatitayā saṃtatyā nirvāṇaṃ kalpayanti | evam ādibhir vikalpair mahāmate sarvatīrthakarair nirvāṇaṃ parikalpyate | na cātra kaścit pravartate vā nivartate vā | ekaikasya mahāmate tīrthakarasya nirvāṇaṃ tatsvaśāstramatibuddhyā parīkṣyamāṇaṃ vyabhicarati | tathā na tiṣṭhate yathā tair vikalpyate | manasa āgatigativispandanān nāsti kasyacin nirvāṇam | atra tvayā mahāmate śikṣitvānyaiś ca bodhisattvair mahāsattvaiḥ sarvatīrthakaranirvāṇadṛṣṭir vyāvartanīyā ||
【求譯】“大慧!或以從方至方名爲解脫,境界想滅,猶如風止。或復以覺所覺見壞,名爲解脫。或見常無常,作解脫想。或見種種相想招致苦生因,思惟是已,不善覺知自心現量,怖畏於相而見無相,深生愛樂,作涅槃想。或有覺知內外諸法自相共相,去、來、現在有性不壞,作涅槃想。或謂我、人、衆生、壽命一切法壞,作涅槃想。或以外道惡燒智慧,見自性及士夫,彼二有間,士夫所出,名爲自性,如冥初比,求那轉變,求那是作者,作涅槃想。或謂福非福盡,或謂諸煩惱盡,或謂智慧,或見自在是眞實作生死者,作涅槃想。或謂展轉相生,生死更無餘因,如是卽是計著因,而彼愚癡不能覺知,不知故,作涅槃想。或有外道,言得眞諦道,作涅槃想。或見功德功德所起和合,一異、俱不俱,作涅槃想。或見自性所起孔雀文彩、種種雜寶及利刺等性,見已,作涅槃想。大慧!或有覺二十五眞實,或王守護國,受六德論,作涅槃想。或見時是作者,時節世間,如是覺者,作涅槃想。或謂性,或謂非性,或謂知性非性,或見有覺與涅槃差別,作涅槃想。有如是比種種妄想。外道所說不成所成,智者所棄。大慧!如是一切悉墮二邊,作涅槃想。如是等外道涅槃妄想,彼中都無若生若滅。大慧!彼一一外道涅槃,彼等自論,智慧觀察都無所立。如彼妄想心意來去,漂馳,流動,一切無有得涅槃者。大慧!如我所說涅槃者,謂善覺知自心現量(量有四種:一、現見,二、比知,三、譬喻,四、先勝。相傳彼外道於四度量,悉皆不成也),不著外性,離於四句,見如實處,不隨自心現妄想二邊,攝所攝不可得,一切度量不見所成,愚於眞實不應攝受,棄捨彼已,得自覺聖法,知二無我,離二煩惱,淨除二障,永離二死,上上地如來地,如影幻等諸深三昧,離心、意、意識,說名涅槃。大慧!汝等及餘菩薩摩訶薩應當修學,當疾遠離一切外道諸涅槃見。”
【菩譯】“大慧!或有外道從方至方,名爲涅槃。大慧!復有外道,分別諸境如風,是故分別,名爲涅槃。大慧!復有外道作如是說,不見能見所見境界不滅,名爲涅槃。復次,大慧!復有外道作如是說,不見分別見常無常,名爲涅槃。復次,大慧!復有外道作如是言,分別見諸種種異相能生諸苦,以自心見虛妄分別一切諸相怖畏諸相,見於無相深心愛樂生涅槃想。復次,大慧!復有外道,見一切法自相同相不生滅想,分別過去未來現在諸法是有,名爲涅槃。復次,大慧!復有外道,見我人衆生壽命壽者諸法不滅,虛妄分別,名爲涅槃。復次,大慧!有餘外道,無智慧故分別所見自性,人命轉變分別轉變,名爲涅槃。復次,大慧!有餘外道說如是言,罪盡故福德亦盡,名爲涅槃。復次,大慧!有餘外道言,煩惱盡依智故,名爲涅槃。復次,大慧!有餘外道說如是言,見自在天造作衆生,虛妄分別,名爲涅槃。復次,大慧!有餘外道言,諸衆生迭共因生非餘因作,如彼外道執著於因不知不覺,愚癡闇鈍虛妄分別,名爲涅槃。復次,大慧!有餘外道說證諦道虛妄分別,名爲涅槃。復次,大慧!有餘外道作如是言,有作所作而共和合見一異俱不俱,虛妄分別,名爲涅槃。復次,大慧!有餘外道言,一切法自然而生,猶如幻師出種種形像,見種種寶棘刺等物自然而生,虛妄分別,名爲涅槃。復次,大慧!有餘外道言,諸萬物皆是時作,覺知唯時,虛妄分別,名爲涅槃。復次,大慧!有餘外道言,見有物見無物見有無物,如是分別,名爲涅槃。復次,大慧!餘建立法智者說言,如實見者唯是自心,而不取著外諸境界離四種法,見一切法如彼彼法住,不見自心分別之相,不墮二邊不見能取可取境界,見世間建立一切不實迷如實法,以不取諸法名之爲實,以自內身證聖智法,如實而知二種無我,離於二種諸煩惱垢,淸淨二障如實能知上上地相,入如來地得如幻三昧,遠離心、意、意識分別如是等見,名爲涅槃。大慧!復有諸外道等,邪見覺觀而說諸論,不與如實正法相應,而諸智者遠離訶嘖。大慧!如是等外道,皆墮二邊虛妄分別,無實涅槃。大慧!一切外道如是虛妄分別涅槃,無人住世間無人入涅槃。何以故?一切外道依自心論虛妄分別無如實智,如彼外道自心分別無如是法,去來搖動無有如是外道涅槃。大慧!汝及一切諸菩薩等,應當遠離一切外道虛妄涅槃。”
【實譯】“或謂至方名得涅槃,境界想離,猶如風止。或謂不見能覺所覺,名爲涅槃。或謂不起分別常無常見,名得涅槃。或有說言分別諸相發生於苦,而不能知自心所現。以不知故,怖畏於相,以求無相,深生愛樂,執爲涅槃。或謂覺知內外諸法自相共相,去、來、現在有性不壞,作涅槃想。或計我、人、衆生、壽命及一切法無有壞滅,作涅槃想。復有外道無有智慧,計有自性及以士夫、求那轉變作一切物,以爲涅槃。或有外道計福非福盡,或計不由智慧諸煩惱盡,或計自在是實作者,以爲涅槃。或謂衆生展轉相生,以此爲因,更無異因,彼無智故,不能覺了。以不了故,執爲涅槃。或計證於諦道虛妄分別,以爲涅槃。或計求那與求那者而共和合,一性異性、俱及不俱執爲涅槃。或計諸物從自然生,孔雀文彩,棘針銛利,生寶之處出種種寶,如此等事是誰能作,卽執自然以爲涅槃。或謂能解二十五諦卽得涅槃。或有說言能受六分,守護衆生,斯得涅槃。或有說言時生世間,時卽涅槃。或執有物以爲涅槃。或計無物以爲涅槃。或有計著有物無物爲涅槃者。或計諸物與涅槃無別,作涅槃想。大慧!復有異彼外道所說,以一切智大師子吼說,能了達唯心所現,不取外境,遠離四句,住如實見,不墮二邊,離能所取,不入諸量,不著眞實,住於聖智所現證法,悟二無我,離二煩惱,淨二種障,轉修諸地,入於佛地,得如幻等諸大三昧,永超心、意及以意識,名得涅槃。大慧!彼諸外道虛妄計度,不如於理,智者所棄,皆墮二邊,作涅槃想。於此無有若住若出,彼諸外道皆依自宗而生妄覺,違背於理,無所成就,唯令心意馳散往來,一切無有得涅槃者,汝及諸菩薩宜應遠離。”
【求译】“大慧!或以从方至方名为解脱,境界想灭,犹如风止。或复以觉所觉见坏,名为解脱。或见常无常,作解脱想。或见种种相想招致苦生因,思维是已,不善觉知自心现量,怖畏于相而见无相,深生爱乐,作涅槃想。或有觉知内外诸法自相共相,去、来、现在有性不坏,作涅槃想。或谓我、人、众生、寿命一切法坏,作涅槃想。或以外道恶烧智慧,见自性及士夫,彼二有间,士夫所出,名为自性,如冥初比,求那转变,求那是作者,作涅槃想。或谓福非福尽,或谓诸烦恼尽,或谓智慧,或见自在是真实作生死者,作涅槃想。或谓展转相生,生死更无余因,如是即是计著因,而彼愚痴不能觉知,不知故,作涅槃想。或有外道,言得真谛道,作涅槃想。或见功德功德所起和合,一异、俱不俱,作涅槃想。或见自性所起孔雀文彩、种种杂宝及利刺等性,见已,作涅槃想。大慧!或有觉二十五真实,或王守护国,受六德论,作涅槃想。或见时是作者,时节世间,如是觉者,作涅槃想。或谓性,或谓非性,或谓知性非性,或见有觉与涅槃差别,作涅槃想。有如是比种种妄想。外道所说不成所成,智者所弃。大慧!如是一切悉堕二边,作涅槃想。如是等外道涅槃妄想,彼中都无若生若灭。大慧!彼一一外道涅槃,彼等自论,智慧观察都无所立。如彼妄想心意来去,漂驰,流动,一切无有得涅槃者。大慧!如我所说涅槃者,谓善觉知自心现量(量有四种:一、现见,二、比知,三、譬喻,四、先胜。相传彼外道于四度量,悉皆不成也),不著外性,离于四句,见如实处,不随自心现妄想二边,摄所摄不可得,一切度量不见所成,愚于真实不应摄受,弃舍彼已,得自觉圣法,知二无我,离二烦恼,净除二障,永离二死,上上地如来地,如影幻等诸深三昧,离心、意、意识,说名涅槃。大慧!汝等及余菩萨摩诃萨应当修学,当疾远离一切外道诸涅槃见。”
【菩译】“大慧!或有外道从方至方,名为涅槃。大慧!复有外道,分别诸境如风,是故分别,名为涅槃。大慧!复有外道作如是说,不见能见所见境界不灭,名为涅槃。复次,大慧!复有外道作如是说,不见分别见常无常,名为涅槃。复次,大慧!复有外道作如是言,分别见诸种种异相能生诸苦,以自心见虚妄分别一切诸相怖畏诸相,见于无相深心爱乐生涅槃想。复次,大慧!复有外道,见一切法自相同相不生灭想,分别过去未来现在诸法是有,名为涅槃。复次,大慧!复有外道,见我人众生寿命寿者诸法不灭,虚妄分别,名为涅槃。复次,大慧!有余外道,无智慧故分别所见自性,人命转变分别转变,名为涅槃。复次,大慧!有余外道说如是言,罪尽故福德亦尽,名为涅槃。复次,大慧!有余外道言,烦恼尽依智故,名为涅槃。复次,大慧!有余外道说如是言,见自在天造作众生,虚妄分别,名为涅槃。复次,大慧!有余外道言,诸众生迭共因生非余因作,如彼外道执著于因不知不觉,愚痴闇钝虚妄分别,名为涅槃。复次,大慧!有余外道说证谛道虚妄分别,名为涅槃。复次,大慧!有余外道作如是言,有作所作而共和合见一异俱不俱,虚妄分别,名为涅槃。复次,大慧!有余外道言,一切法自然而生,犹如幻师出种种形像,见种种宝棘刺等物自然而生,虚妄分别,名为涅槃。复次,大慧!有余外道言,诸万物皆是时作,觉知唯时,虚妄分别,名为涅槃。复次,大慧!有余外道言,见有物见无物见有无物,如是分别,名为涅槃。复次,大慧!余建立法智者说言,如实见者唯是自心,而不取著外诸境界离四种法,见一切法如彼彼法住,不见自心分别之相,不堕二边不见能取可取境界,见世间建立一切不实迷如实法,以不取诸法名之为实,以自内身证圣智法,如实而知二种无我,离于二种诸烦恼垢,清净二障如实能知上上地相,入如来地得如幻三昧,远离心、意、意识分别如是等见,名为涅槃。大慧!复有诸外道等,邪见觉观而说诸论,不与如实正法相应,而诸智者远离诃啧。大慧!如是等外道,皆堕二边虚妄分别,无实涅槃。大慧!一切外道如是虚妄分别涅槃,无人住世间无人入涅槃。何以故?一切外道依自心论虚妄分别无如实智,如彼外道自心分别无如是法,去来摇动无有如是外道涅槃。大慧!汝及一切诸菩萨等,应当远离一切外道虚妄涅槃。”
【实译】“或谓至方名得涅槃,境界想离,犹如风止。或谓不见能觉所觉,名为涅槃。或谓不起分别常无常见,名得涅槃。或有说言分别诸相发生于苦,而不能知自心所现。以不知故,怖畏于相,以求无相,深生爱乐,执为涅槃。或谓觉知内外诸法自相共相,去、来、现在有性不坏,作涅槃想。或计我、人、众生、寿命及一切法无有坏灭,作涅槃想。复有外道无有智慧,计有自性及以士夫、求那转变作一切物,以为涅槃。或有外道计福非福尽,或计不由智慧诸烦恼尽,或计自在是实作者,以为涅槃。或谓众生展转相生,以此为因,更无异因,彼无智故,不能觉了。以不了故,执为涅槃。或计证于谛道虚妄分别,以为涅槃。或计求那与求那者而共和合,一性异性、俱及不俱执为涅槃。或计诸物从自然生,孔雀文彩,棘针铦利,生宝之处出种种宝,如此等事是谁能作,即执自然以为涅槃。或谓能解二十五谛即得涅槃。或有说言能受六分,守护众生,斯得涅槃。或有说言时生世间,时即涅槃。或执有物以为涅槃。或计无物以为涅槃。或有计著有物无物为涅槃者。或计诸物与涅槃无别,作涅槃想。大慧!复有异彼外道所说,以一切智大师子吼说,能了达唯心所现,不取外境,远离四句,住如实见,不堕二边,离能所取,不入诸量,不著真实,住于圣智所现证法,悟二无我,离二烦恼,净二种障,转修诸地,入于佛地,得如幻等诸大三昧,永超心、意及以意识,名得涅槃。大慧!彼诸外道虚妄计度,不如于理,智者所弃,皆堕二边,作涅槃想。于此无有若住若出,彼诸外道皆依自宗而生妄觉,违背于理,无所成就,唯令心意驰散往来,一切无有得涅槃者,汝及诸菩萨宜应远离。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
nirvāṇadṛṣṭayas tīrthyā vikalpenti pṛthakpṛthak |
kalpanāmātram evaiṣāṃ mokṣopāyo na vidyate || 69 ||
【求譯】外道涅槃見,各各起妄想,
斯從心想生,無解脫方便。
【菩譯】外道涅槃見,各各起分別;
皆從心相生,無解脫方便。
【實譯】外道涅槃見,各各異分別,
彼唯是妄想,無解脫方便。
【求译】外道涅槃见,各各起妄想,
斯从心想生,无解脱方便。
【菩译】外道涅槃见,各各起分别;
皆从心相生,无解脱方便。
【实译】外道涅槃见,各各异分别,
彼唯是妄想,无解脱方便。
bandhyabandhananirmuktā upāyaiś ca vivarjitāḥ |
tīrthyā mokṣaṃ vikalpenti na ca mokṣo hi vidyate || 70 ||
【求譯】愚於縛縛者,遠離善方便,
外道解脫想,解脫終不生。
【菩譯】不離縛所縛,遠離諸方便;
自生解脫想,而實無解脫。
【實譯】遠離諸方便,不至無縛處,
妄生解脫想,而實無解脫。
【求译】愚于缚缚者,远离善方便,
外道解脱想,解脱终不生。
【菩译】不离缚所缚,远离诸方便;
自生解脱想,而实无解脱。
【实译】远离诸方便,不至无缚处,
妄生解脱想,而实无解脱。
anekabhedabhinno hi tīrthyānāṃ dṛśyate nayaḥ |
atas teṣāṃ na mokṣo ’sti kasmān mūḍhair vikalpyate || 71 ||
【求譯】衆智各異趣,外道所見通,
彼悉無解脫,愚癡妄想故。
【菩譯】外道建立法,衆智各異取;
彼悉無解脫,愚癡妄分別。
【實譯】外道所成立,衆智各異取,
彼悉無解脫,愚癡妄分別。
【求译】众智各异趣,外道所见通,
彼悉无解脱,愚痴妄想故。
【菩译】外道建立法,众智各异取;
彼悉无解脱,愚痴妄分别。
【实译】外道所成立,众智各异取,
彼悉无解脱,愚痴妄分别。
kāryakāraṇadurduṣṭyā tīrthyāḥ sarve vimohitāḥ |
atas teṣāṃ na mokṣo ’sti sadasatpakṣavādinām || 72 ||
【求譯】一切癡外道,妄見作所作,
有無有品論,彼悉無解脫。
【菩譯】一切癡外道,妄見作所作;
是故無解脫,以說有無法。
【實譯】一切癡外道,妄見作所作,
悉著有無論,是故無解脫。
【求译】一切痴外道,妄见作所作,
有无有品论,彼悉无解脱。
【菩译】一切痴外道,妄见作所作;
是故无解脱,以说有无法。
【实译】一切痴外道,妄见作所作,
悉著有无论,是故无解脱。
jalpaprapañcābhiratā hi bālās tattve na kurvanti matiṃ viśālām |
jalpo hi traidhātukaduḥkhayonis tattvaṃ hi duḥkhasya vināśahetuḥ || 73 ||
【求譯】凡愚樂妄想,不聞眞實慧,
言語三苦本,眞實滅苦因。
【菩譯】凡夫樂戲論,不聞眞實慧;
言語三界本,如實智滅苦。
【實譯】凡愚樂分別,不生眞實慧,
言說三界本,眞實滅苦因。
【求译】凡愚乐妄想,不闻真实慧,
言语三苦本,真实灭苦因。
【菩译】凡夫乐戏论,不闻真实慧;
言语三界本,如实智灭苦。
【实译】凡愚乐分别,不生真实慧,
言说三界本,真实灭苦因。
yathā hi darpaṇe rūpaṃ dṛśyate na ca vidyate |
vāsanādarpaṇe cittaṃ dvidhā dṛśyati bāliśaiḥ || 74 ||
【求譯】譬如鏡中像,雖現而非有,
於妄想心鏡,愚夫見有二。
【菩譯】譬如鏡中像,雖見而非有;
熏習鏡心見,凡夫言有二。
【實譯】譬如鏡中像,雖現而非實,
習氣心鏡中,凡愚見有二。
【求译】譬如镜中像,虽现而非有,
于妄想心镜,愚夫见有二。
【菩译】譬如镜中像,虽见而非有;
熏习镜心见,凡夫言有二。
【实译】譬如镜中像,虽现而非实,
习气心镜中,凡愚见有二。
cittadṛśyāparijñānād vikalpo jāyate dvidhā |
cittadṛśyaparijñānād vikalpo na pravartate || 75 ||
【求譯】不識心及緣,則起二妄想,
了心及境界,妄想則不生。
【菩譯】不知唯心見,是故分別二;
如實知但心,分別則不生。
【實譯】不了唯心現,故起二分別,
若知但是心,分別則不生。
【求译】不识心及缘,则起二妄想,
了心及境界,妄想则不生。
【菩译】不知唯心见,是故分别二;
如实知但心,分别则不生。
【实译】不了唯心现,故起二分别,
若知但是心,分别则不生。
cittam eva bhavec citraṃ lakṣyalakṣaṇavarjitam |
dṛśyākāraṃ na dṛśyo ’sti yathā bālair vikalpyate || 76 ||
【求譯】心者卽種種,遠離相所相,
事現而無現,如彼愚妄想。
【菩譯】心名爲種種,離能見可見;
見相無可見,凡夫妄分別。
【實譯】心卽是種種,遠離想所相,
如愚所分別,雖見而無見。
【求译】心者即种种,远离相所相,
事现而无现,如彼愚妄想。
【菩译】心名为种种,离能见可见;
见相无可见,凡夫妄分别。
【实译】心即是种种,远离想所相,
如愚所分别,虽见而无见。
vikalpamātraṃ tribhavaṃ bāhyam arthaṃ na vidyate |
vikalpaṃ dṛśyate citraṃ na ca bālair vibhāvyate || 77 ||
【求譯】三有惟妄想,外義悉無有,
妄想種種現,凡愚不能了。
【菩譯】三有惟妄想,外境界實無;
妄想見種種,凡夫不能知。
【實譯】三有唯分別,外境悉無有,
妄想種種現,凡愚不能覺。
【求译】三有唯妄想,外义悉无有,
妄想种种现,凡愚不能了。
【菩译】三有唯妄想,外境界实无;
妄想见种种,凡夫不能知。
【实译】三有唯分别,外境悉无有,
妄想种种现,凡愚不能觉。
sūtre sūtre vikalpoktaṃ saṃjñānāmāntareṇa ca |
abhidhānavinirmuktam abhidheyaṃ na lakṣyate || 78 ||
【求譯】經經說妄想,終不出於名,
若離於言語,亦無有所說。
【菩譯】經經說分別,種種異名字;
離於言語法,不說不可得。
【實譯】經經說分別,但是異名字,
若離於語言,其義不可得。
【求译】经经说妄想,终不出于名,
若离于言语,亦无有所说。
【菩译】经经说分别,种种异名字;
离于言语法,不说不可得。
【实译】经经说分别,但是异名字,
若离于语言,其义不可得。