L2:3-2/梵简
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | pañcānantaryāṇi bhagavatā nirdiṣṭāni | katamāni tāni bhagavan pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vāvīciko bhavati | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat | tatra mahāmate pañcānantaryāṇi katamāni yaduta mātṛpitrarhadvadhasaṃghabhedās tathāgatakāye duṣṭacittarudhirotpādaś ca ||
【求译】尔时大慧菩萨摩诃萨白佛言:“世尊,如世尊说,若男子女人行五无间业,不入无择地狱。世尊,云何男子女人行五无间业,不入无择地狱?”佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“云何五无间业?所谓杀父母,及害罗汉,破坏众僧,恶心出佛身血。
【菩译】尔时圣者大慧菩萨复白佛言:“世尊!如世尊说,善男子善女人行五无间业。世尊!何等是五无间业?而善男子善女人,行五无间入于无间?”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“五无间者:一者、杀母;二者、杀父;三者、杀阿罗汉;四者、破和合僧;五者、恶心出佛身血。
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如世尊说五无间业,何者为五,若人作已,堕阿鼻狱?”佛言:“谛听!当为汝说。”大慧言:“唯。”佛告大慧:“五无间者,所谓杀母,杀父,杀阿罗汉,破和合僧,怀恶逆心出佛身血。
tatra mahāmate mātā katamā sattvānām yaduta tṛṣṇā paunarbhavikī nandīrāgasahagatā mātṛtvenottiṣṭhate | avidyā pitṛtvenāyatanagrāmasyotpattaye | anayor ubhayor mātāpitror atyantamūlopacchedān mātṛpitṛvadho bhavati | tatrānuśayānām ariprakhyāṇāṃ mūṣikāviṣavatprakopadharmiṇām atyantasamuddhātād arhadvadho bhavati | tatra saṃghabhedaḥ katamo yaduta bhinnānyonyalakṣaṇasya skandhasaṃghātasyātyantamūlopaghātāt saṃghabheda ity ucyate | svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṃ mahāmate aṣṭānāṃ vijñānakāyānāṃ vimokṣatrayānāsravaduṣṭavikalpenātyantopaghātād vijñānabuddhasya duṣṭacittarudhirotpādanād ānantaryakārīty ucyate | etāni mahāmate ādhyātmikāni pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vānantaryakārī bhavaty abhisamitadharmaḥ ||
【求译】“大慧!云何众生母?谓爱更受生,贪喜俱,如缘母立。无明为父,生入处聚落。断二根本,名害父母。彼诸使不现,如鼠毒发,诸法究竟断彼,名害罗汉。云何破僧?谓异相诸阴和合积聚,究竟断彼,名为破僧。大慧!不觉外自共相自心现量七识身,以三解脱无漏恶想,究竟断彼七种识佛,名为恶心出佛身血。若男子女人行此无间者,名五无间事,亦名无间业。
【菩译】“大慧!何者众生母?谓更受后生,贪喜俱生如缘母立。大慧!何者为父?谓无明为父生六入聚落。大慧!断彼二种能生根本,名杀父母。大慧!何者杀阿罗汉?谓诸使如鼠毒发,拔诸使怨根本不生。大慧!是名杀阿罗汉。大慧!何者破和合僧?谓五阴异相和合积聚,究竟断破,名为破僧。大慧!何者恶心出佛身血?谓自相同相见外自心相八种识身,依无漏三解脱门,究竟断八种识佛,名为恶心出佛身血。大慧!是名内身五种无间。若善男子、善女人行此无间,得名无间者,无间者名证如实法故。
【实译】“大慧!何者为众生母?谓引生爱与贪喜俱,如母养育。何者为父?所谓无明令生六处聚落中故。断二根本,名杀父母。云何杀阿罗汉?谓随眠为怨,如鼠毒发,究竟断彼。是故,说名杀阿罗汉。云何破和合僧?谓诸蕴异相和合积聚,究竟断彼,名为破僧。云何恶心出佛身血?谓八识身妄生思觉,见自心外自相共相,以三解脱无漏恶心,究竟断彼八识身佛,名为恶心出佛身血。大慧!是为内五无间,若有作者,无间即得,现证实法。
punar aparaṃ mahāmate bāhyāni te ānantaryāṇyupadekṣyāmi yairupadiṣṭais tvaṃ cānye ca bodhisattvā anāgate ’dhvani saṃmohaṃ na gamiṣyanti | tatra katamāni tāni yaduta yāni deśanāpāṭhe ’nusaṃvarṇitānyānantaryāṇi yānyadhyāpadya tisṝṇāṃ vimuktīnāmanyatarānyatarasyāṃ nābhisametā bhavanti anyatra nirmitādhiṣṭhānābhisamayāt | nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā yasya kasyacid anyasyānantaryakāriṇaḥ kaukṛtyaṃ tasya kaukṛtyadṛṣṭivinivartanārthaṃ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham | punar api protsāhanāṃ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā | nāstyekāntena mahāmate ānantaryakāriṇo ’bhisamayaḥ anyatra svacittadṛśyabhāvanāmātratāvabodhāddehabhogapratiṣṭhāgativikalpātmātmīyagrāhaviviktadarśanāt kadācit karhicit kalyāṇamitramāsādyānyagatisaṃdhau svavikalpadoṣairvim ucyate ||
【求译】“复次,大慧!有外无间,今当演说。汝及余菩萨摩诃萨闻是义已,于未来世不堕愚痴。云何五无间?谓先所说无间。若行此者,于三解脱一一不得无间等法。除此法已,余化神力现无间等,谓声闻化神力,菩萨化神力,如来化神力,为余作无间罪者除疑悔过,为劝发故,神力变化现无间等。无有一向作无间事,不得无间等法,除觉自心现量,离身、财妄想,离我、我所摄受,或时遇善知识,解脱余趣相续妄想。”
【菩译】“复次,大慧!我为汝等说外五种无间之相,诸菩萨闻是义已,于未来世不生疑心。大慧!何者是外五种无间?谓杀父、母、罗汉,破和合僧,出佛身血,行此无间者,于彼三种解脱门中,不能得证一一解脱,除依如来力住持,应化声闻菩萨如来神力,为五种罪人忏悔疑心,断此疑心令生善根,为彼罪人作应化说。大慧!若犯五种无间罪者,毕竟不得证入道分,除见自心唯是虚妄,离身资生所依住处分别见我我所相,于无量无边劫中遇善知识,于异道身离于自心虚妄见过。”
【实译】“复次,大慧!今为汝说外五无间,令汝及余菩萨闻是义已,于未来世不生疑惑。云何外五无间?谓余教中所说无间。若有作者,于三解脱不能现证,唯除如来诸大菩萨及大声闻,见其有造无间业者,为欲劝发令其改过,以神通力示同其事,寻即悔除,证于解脱。此皆化现,非是实造。若有实造无间业者,终无现身而得解脱,唯除觉了自心所现身、资、所住,离我、我所分别执见,或于来世余处受生,遇善知识,离分别过,方证解脱。”
tatredam ucyate |
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
tṛṣṇā hi mātā ity uktā avidyā ca pitā tathā |
viṣayāvabodhād vijñānaṃ buddha ity upadiśyate || 3 ||
【求译】贪爱名为母,无明则为父,
觉境识为佛,诸使为罗汉。
【菩译】贪爱名为母,无明则为父,
了境识为佛,诸使为罗汉,
【实译】贪爱名为母,无明则是父,
识了于境界,此则名为佛。
arhanto hy anuśayāḥ pañca saṃghāḥ skandhakadambakaḥ |
nirantarāntaracchedāt karmasyānantaraṃ bhavet || 4 ||
【求译】阴集名为僧,无间次第断,
谓是五无间,不入无择狱。
【菩译】阴聚名为僧,无间断相续;
更无有业间,得真如无间。
【实译】随眠阿罗汉,蕴聚和合僧,
断彼无余间,是名无间业。