L2:3-23

来自楞伽经导读
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | anityatānityateti bhagavan sarvatīrthakarair vikalpyate | tvayā ca sarvadeśanāpāṭhe deśyata anityā bata saṃskārā utpādavyayadharmiṇa iti | tat kim iyaṃ bhagavaṃs tathyā mithyeti | katiprakārā bhagavan anityatā | bhagavān āha | aṣṭaprakārā hi mahāmate sarvatīrthakarair anityatā kalpyate na tu mayā | katamāṣṭaprakārā | tatra kecit tāvan mahāmate āhuḥ | prārambhavinivṛttir anityateti prārambho nāma mahāmate utpādo ’nutpādo ’nityatā | anye saṃsthānavinivṛttim anityatāṃ varṇayanti | anye rūpam evānityam iti | anye rūpasya vikārāntaram anityatām nairantaryaprabandhena svarasabhaṅgabhedaṃ sarvadharmāṇāṃ kṣīradadhipariṇām avikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti | anye punar bhāvam anityatāṃ kalpayanti | anye bhāvābhāvam anityatāṃ kalpayanti | anye anutpādānityatāṃ sarvadharmāṇām anityatāyāś ca tadantargatatvāt | tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhir apravṛttir bhūtasvabhāvasya | tatrānutpādānityatā nāma yaduta nityamanityaṃ sadasatorapravṛttiḥ sarvadharmāṇām adarśanaṃ paramāṇupravicayāt | adarśanam anutpādasyaitad adhivacanaṃ notpādasya | etad dhi mahāmate anutpādānityatāyā lakṣaṇaṃ yasyānavabodhāt sarvatīrthakarā utpādānityatāvāde prapatanti ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,一切外道皆起無常妄想。世尊亦說一切行無常是生滅法。此義云何?爲邪爲正?爲有幾種無常?”佛告大慧:“一切外道有七種無常,非我法也。何等爲七?彼有說言作已而捨,是名無常。有說形處壞,是名無常。有說卽色是無常。有說色轉變中間,是名無常。無間自之散壞,如乳酪等轉變中間不可見。無常毀壞,一切性轉。有說性無常。有說性無性無常。有說一切法不生無常,入一切法。大慧!性無性無常者,謂四大及所造自相壞,四大自性不可得,不生。彼不生無常者,非常無常,一切法有無不生,分析乃至微塵不可見。是不生義,非生。是名不生無常相。若不覺此者,墮一切外道生無常義。

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!世尊說無常無常者,一切外道亦說無常。世尊!如來依於名字章句說如是言,諸行無常是生滅法。世尊!此法爲是眞實?爲是虛妄?世尊!復有幾種無常?”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!一切外道虛妄分別說八種無常。何等爲八?一者、發起所作而不作,是名無常。何者名爲發起?謂生法不生法,常法無常法,名爲發起無常;二者、形相休息,名爲無常;三者、色等卽是無常;四者、色轉變故異異無常,諸法相續自然而滅,如乳酪轉變,於一切法不見其轉亦不見滅,名爲無常;五者、復有餘外道等,以無物故,名爲無常;六者、有法無法而悉無常,以一切法本不生故,名爲無常,以無常法彼中和合,是故無常;七者、復有餘外道等,本無後有名爲無常,謂依諸大所生相滅,不見其生離相續體,名爲無常;八者、不生無常,謂爲非常是故無常,見諸法有無生不生,乃至微塵觀察不見法生,故言不生,諸法非生。大慧!是名無生無常相,而諸外道不知彼法所以不生,是故分別諸法不生,故言無常。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,一切外道妄說無常,世尊亦言諸行無常是生滅法,未知此說是邪是正?所言無常復有幾種?”佛言:“大慧!外道說有七種無常,非是我法。何等爲七?謂有說始起卽捨,是名無常,生已不生,無常性故。有說形處變壞,是名無常。有說色卽無常。有說色之變異,是名無常。一切諸法相續不斷,能令變異,自然歸滅,猶如乳酪前後變異,雖不可見,然在法中壞一切法。有說物無常。有說物無物無常。有說不生無常,遍住一切諸法之中。其中物無物無常者,謂能造所造其相滅壞,大種自性本來無起。不生無常者,謂常與無常、有無等法,如是一切皆無有起,乃至分析至於微塵亦無所見。以不起故,說名無生。此是不生無常相。若不了此,則墮外道生無常義。


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,一切外道皆起无常妄想。世尊亦说一切行无常是生灭法。此义云何?为邪为正?为有几种无常?”佛告大慧:“一切外道有七种无常,非我法也。何等为七?彼有说言作已而舍,是名无常。有说形处坏,是名无常。有说即色是无常。有说色转变中间,是名无常。无间自之散坏,如乳酪等转变中间不可见。无常毁坏,一切性转。有说性无常。有说性无性无常。有说一切法不生无常,入一切法。大慧!性无性无常者,谓四大及所造自相坏,四大自性不可得,不生。彼不生无常者,非常无常,一切法有无不生,分析乃至微尘不可见。是不生义,非生。是名不生无常相。若不觉此者,堕一切外道生无常义。

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!世尊说无常无常者,一切外道亦说无常。世尊!如来依于名字章句说如是言,诸行无常是生灭法。世尊!此法为是真实?为是虚妄?世尊!复有几种无常?”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!一切外道虚妄分别说八种无常。何等为八?一者、发起所作而不作,是名无常。何者名为发起?谓生法不生法,常法无常法,名为发起无常;二者、形相休息,名为无常;三者、色等即是无常;四者、色转变故异异无常,诸法相续自然而灭,如乳酪转变,于一切法不见其转亦不见灭,名为无常;五者、复有余外道等,以无物故,名为无常;六者、有法无法而悉无常,以一切法本不生故,名为无常,以无常法彼中和合,是故无常;七者、复有余外道等,本无后有名为无常,谓依诸大所生相灭,不见其生离相续体,名为无常;八者、不生无常,谓为非常是故无常,见诸法有无生不生,乃至微尘观察不见法生,故言不生,诸法非生。大慧!是名无生无常相,而诸外道不知彼法所以不生,是故分别诸法不生,故言无常。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,一切外道妄说无常,世尊亦言诸行无常是生灭法,未知此说是邪是正?所言无常复有几种?”佛言:“大慧!外道说有七种无常,非是我法。何等为七?谓有说始起即舍,是名无常,生已不生,无常性故。有说形处变坏,是名无常。有说色即无常。有说色之变异,是名无常。一切诸法相续不断,能令变异,自然归灭,犹如乳酪前后变异,虽不可见,然在法中坏一切法。有说物无常。有说物无物无常。有说不生无常,遍住一切诸法之中。其中物无物无常者,谓能造所造其相灭坏,大种自性本来无起。不生无常者,谓常与无常、有无等法,如是一切皆无有起,乃至分析至于微尘亦无所见。以不起故,说名无生。此是不生无常相。若不了此,则堕外道生无常义。


punar aparaṃ mahāmate yasya bhāvo nityatā tasya svamativikalpenaiva[1] nityatā nānityatā bhāvaḥ | tat kasya hetor yaduta svayam avināśitvād anityatāyāḥ | iha mahāmate sarvabhāvānām abhāvo ’nityatāyāḥ kāryam na cānityatām antareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat | anyonyāviśeṣadarśanaṃ dṛṣṭam ato ’nityatā kāraṇaṃ sarvabhāvābhāvaḥ kāryam na ca kāryakāraṇayor viśeṣo ’sti iyam anityatedaṃ kāryam iti | aviśeṣāt kāryakāraṇayor nityāḥ sarvabhāvā ahetukatvād bhāvasya | sarvabhāvābhāvo hi mahāmate ahetukaḥ | na ca bālapṛthagjanā avabudhyante | na ca kāraṇaṃ visadṛśaṃ kāryaṃ janayati | atha janayet teṣām anityatā sarvabhāvānāṃ visadṛśaṃ kāryaṃ syāt kāryakāraṇavibhāgo na syāt | dṛṣṭaś ca kāryakāraṇavibhāgas teṣām | yadi vānityatābhāvaḥ syāt kriyāhetubhāvalakṣaṇapatitaś ca syād ekabhāvena vā parisamāptaḥ syāt sarvabhāveṣu | kriyāhetubhāvalakṣaṇapatitatvāc ca svayam evānityatā nityā[2] syād anityatvādayaḥ[3] sarvabhāvā nityāḥ syur nityā eva bhaveyuḥ ||


【求譯】“大慧!性無常者,是自心妄想非常無常性。所以者何?謂無常自性不壞。大慧!此是一切性無性無常事。除無常,無有能令一切法性無性者,如杖瓦石破壞諸物。現見各各不異是性無常事。非作所作有差別,此是無常,此是事。作所作無異者,一切性常,無因性。大慧!一切性無性有因,非凡愚所知。非因不相似事生。若生者,一切性悉皆無常,是不相似事,作所作無有別異,而悉見有異。若性無常者,墮作因性相。若墮者,一切性不究竟。一切性作因相墮者,自無常,應無常。無常無常故,一切性不無常,應是常。

【菩譯】“復次,大慧!外道分別無常之法,言有於物,彼諸外道自心虛妄分別無常常非無常,以有物故。何以故?自體不滅故,自體不滅者,無常之體常不滅故。大慧!若無常法是有物者應生諸法,以彼無常能作因故。大慧!若一切法不離無常者,諸法有無一切應見。何以故?如杖木瓦石,能破可破之物悉皆破壞,見彼種種異異相故,是故無常因一切法無法,亦非因亦非果。大慧!復有諸過,以彼因果無差別故;而不得言此是無常而彼是果,以因果差別故;不得言一切法常,以一切法無因故。大慧!諸法有因,而諸凡夫不覺不知,異因不能生異果故。大慧!若異因能生異果者,因異應生一切諸法,若爾復更有過,應因果差別而見差別。大慧!若其無常是有物者,應同因體所作之事;復更有過,於一法中卽應具足一切諸法,以同一切所作,因果業相無差故;復更有過,自有無常,無常有無常體故;復更有過,一切諸法無常應常故;

【實譯】“有物無常義[4],有物無常者,謂於非常非無常處,自生分別。其義云何?彼立無常自不滅壞,能壞諸法。若無無常壞一切法,法終不滅,成於無有,如杖搥瓦石能壞於物而自不壞,此亦如是。大慧!現見無常與一切法,無有能作所作差別,云此是無常,此是所作。無差別故,能作所作應俱是常,不見有因,能令諸法成於無故。大慧!諸法壞滅,實亦有因,但非凡愚之所能了。大慧!異因不應生於異果。若能生者,一切異法應竝相生,彼法此法能生所生應無有別。現見有別,云何異因生於異果?大慧!若無常性是有法者,應同所作,自是無常。自無常故,所無常法皆應是常。


【求译】“大慧!性无常者,是自心妄想非常无常性。所以者何?谓无常自性不坏。大慧!此是一切性无性无常事。除无常,无有能令一切法性无性者,如杖瓦石破坏诸物。现见各各不异是性无常事。非作所作有差别,此是无常,此是事。作所作无异者,一切性常,无因性。大慧!一切性无性有因,非凡愚所知。非因不相似事生。若生者,一切性悉皆无常,是不相似事,作所作无有别异,而悉见有异。若性无常者,堕作因性相。若堕者,一切性不究竟。一切性作因相堕者,自无常,应无常。无常无常故,一切性不无常,应是常。

【菩译】“复次,大慧!外道分别无常之法,言有于物,彼诸外道自心虚妄分别无常常非无常,以有物故。何以故?自体不灭故,自体不灭者,无常之体常不灭故。大慧!若无常法是有物者应生诸法,以彼无常能作因故。大慧!若一切法不离无常者,诸法有无一切应见。何以故?如杖木瓦石,能破可破之物悉皆破坏,见彼种种异异相故,是故无常因一切法无法,亦非因亦非果。大慧!复有诸过,以彼因果无差别故;而不得言此是无常而彼是果,以因果差别故;不得言一切法常,以一切法无因故。大慧!诸法有因,而诸凡夫不觉不知,异因不能生异果故。大慧!若异因能生异果者,因异应生一切诸法,若尔复更有过,应因果差别而见差别。大慧!若其无常是有物者,应同因体所作之事;复更有过,于一法中即应具足一切诸法,以同一切所作,因果业相无差故;复更有过,自有无常,无常有无常体故;复更有过,一切诸法无常应常故;

【实译】“有物无常义[5],有物无常者,谓于非常非无常处,自生分别。其义云何?彼立无常自不灭坏,能坏诸法。若无无常坏一切法,法终不灭,成于无有,如杖搥瓦石能坏于物而自不坏,此亦如是。大慧!现见无常与一切法,无有能作所作差别,云此是无常,此是所作。无差别故,能作所作应俱是常,不见有因,能令诸法成于无故。大慧!诸法坏灭,实亦有因,但非凡愚之所能了。大慧!异因不应生于异果。若能生者,一切异法应并相生,彼法此法能生所生应无有别。现见有别,云何异因生于异果?大慧!若无常性是有法者,应同所作,自是无常。自无常故,所无常法皆应是常。


atha sarvabhāvāntargatānityatā tena tryadhvapatitā syāt | tatra yad atītaṃ rūpaṃ tat tena saha vinaṣṭam anāgatam api notpannaṃ rūpānutpatti tayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam | rūpaṃ ca bhūtānāṃ saṃniveśaviśeṣo bhūtānāṃ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt sarvatīrthakarāṇām avināśāt sarvabhūtānāṃ sarvaṃ tribhavaṃ bhūtabhautikaṃ yatrotpādasthitivikāraḥ prajñapyate | kim anyad anityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakarair bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt ||


【求譯】“若無常入一切性者,應墮三世。彼過去色與壞俱。未來不生,色不生故。現在色與壞相俱。色者,四大積集差別。四大及造色自性不壞,離異不異故。一切外道一切四大不壞。一切三有、四大及造色,在所知有生滅。離四大造色,一切外道於何所思惟無常?四大不生,自性相不壞故。

【菩譯】“復更有過,若其無常同諸法者墮三世法。大慧!過去色同無常故已滅,未來法未生,以同色無常故不生;現在有法不離於色,以色與彼諸大相,依五大依塵,是故不滅,以彼彼不相離故。大慧!一切外道不滅諸大,三界依大依微塵等,是故依彼法說生住滅。

【實譯】“大慧!若無常性住諸法中,應同諸法墮於三世。與過去色同時已滅,未來不生,現在俱壞。一切外道計四大種體性不壞。色者,卽是大種差別。大種造色,離異不異故,其自性亦不壞滅。大慧!三有之中能造所造,莫不皆是生、住、滅相,豈更別有無常之性,能生於物而不滅耶?


【求译】“若无常入一切性者,应堕三世。彼过去色与坏俱。未来不生,色不生故。现在色与坏相俱。色者,四大积集差别。四大及造色自性不坏,离异不异故。一切外道一切四大不坏。一切三有、四大及造色,在所知有生灭。离四大造色,一切外道于何所思维无常?四大不生,自性相不坏故。

【菩译】“复更有过,若其无常同诸法者堕三世法。大慧!过去色同无常故已灭,未来法未生,以同色无常故不生;现在有法不离于色,以色与彼诸大相,依五大依尘,是故不灭,以彼彼不相离故。大慧!一切外道不灭诸大,三界依大依微尘等,是故依彼法说生住灭。

【实译】“大慧!若无常性住诸法中,应同诸法堕于三世。与过去色同时已灭,未来不生,现在俱坏。一切外道计四大种体性不坏。色者,即是大种差别。大种造色,离异不异故,其自性亦不坏灭。大慧!三有之中能造所造,莫不皆是生、住、灭相,岂更别有无常之性,能生于物而不灭耶?


tatra prārambhavinivṛttir nāmānityatā na punar bhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇān na viśeṣaḥ prārabhyate | tad aviśeṣāt teṣām apunarārambhād dvidhāyogād anārambhasyānityatā buddhayo bhavanti ||


【求譯】“離始造無常者。非四大復有異四大,各各異相自相故。非差別可得,彼無差別。斯等不更造,二方便不作。當知是無常。

【菩譯】“大慧!離於此法更無四大諸塵等法,以彼外道虛妄分別離一切法更有無常,是故外道說言諸大不生不滅,以自體相常不滅故,是故彼說發起作事中間不作名爲無常。諸大更有發起諸大,無彼彼異相同相不生滅法,以見諸法不生滅故,而於彼處生無常智。

【實譯】“始造卽捨無常者。非大種互造大種,以各別故。非自相造,以無異故。非復共造,以乖離故。當知非是始造無常。


【求译】“离始造无常者。非四大复有异四大,各各异相自相故。非差别可得,彼无差别。斯等不更造,二方便不作。当知是无常。

【菩译】“大慧!离于此法更无四大诸尘等法,以彼外道虚妄分别离一切法更有无常,是故外道说言诸大不生不灭,以自体相常不灭故,是故彼说发起作事中间不作名为无常。诸大更有发起诸大,无彼彼异相同相不生灭法,以见诸法不生灭故,而于彼处生无常智。

【实译】“始造即舍无常者。非大种互造大种,以各别故。非自相造,以无异故。非复共造,以乖离故。当知非是始造无常。


tatra saṃsthānavinivṛttir nāmānityatā yaduta na bhūtabhautikaṃ vinaśyatyā pralayāt | pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṃsthānasyānyathā bhūtadarśanād dīrghahrasvānulabdhir na paramāṇubhūteṣu vināśād bhūtānāṃ saṃsthānavinivṛttidarśanāt sāṃkhyavāde prapatanti ||


【求譯】“彼形處壞無常者。謂四大及造色不壞,至竟不壞。大慧!竟者,分析乃至微塵觀察壞。四大及造色形處異見,長短不可得,非四大。四大不壞,形處壞現,墮在數論。

【菩譯】“大慧!何者名爲形相休息無常?謂能造所造形相,見形相異如長短,非諸大滅而見諸大形相轉變,彼人墮在僧佉法中。

【實譯】“形狀壞無常者。此非能造及所造壞,但形狀壞。其義云何?謂分析[6]色乃至微塵,但滅形狀長短等見,不滅能造所造色體。此見墮在數論之中。


【求译】“彼形处坏无常者。谓四大及造色不坏,至竟不坏。大慧!竟者,分析乃至微尘观察坏。四大及造色形处异见,长短不可得,非四大。四大不坏,形处坏现,堕在数论。

【菩译】“大慧!何者名为形相休息无常?谓能造所造形相,见形相异如长短,非诸大灭而见诸大形相转变,彼人堕在僧佉法中。

【实译】“形状坏无常者。此非能造及所造坏,但形状坏。其义云何?谓分析[7]色乃至微尘,但灭形状长短等见,不灭能造所造色体。此见堕在数论之中。


tatra saṃsthānānityatā nāma yaduta yasya rūpam evānityaṃ tasya saṃsthānasyānityatā na bhūtānām | atha bhūtānām anityatā syāl lokasaṃvyavahārābhāvaḥ syāl lokasaṃvyavahārābhāvāl lokāyatikadṛṣṭipatitaḥ syād vāgmātratvāt sarvabhāvānām | na punaḥ svalakṣaṇotpattidarśanāt ||


【求譯】“色卽無常者。謂色卽是無常。彼則形處無常,非四大。若四大無常者,非俗數言說。世俗言說非性者,則墮世論。見一切性但有言說,不見自相生。

【菩譯】“大慧!復形相無常者,謂何等人卽色名無常,彼人見於形相無常,而非諸大是無常法;若諸大無常,則諸世間一切不得論說世事;若論世事,墮盧迦耶陀邪見朋黨,以說一切諸法唯名,復見諸法自體相生。

【實譯】“色卽是無常者。謂此卽是形狀無常,非大種性。若大種性亦無常者,則無世事。無世事者,當知則墮盧迦耶見。以見一切法自相生,惟有言說故。


【求译】“色即无常者。谓色即是无常。彼则形处无常,非四大。若四大无常者,非俗数言说。世俗言说非性者,则堕世论。见一切性但有言说,不见自相生。

【菩译】“大慧!复形相无常者,谓何等人即色名无常,彼人见于形相无常,而非诸大是无常法;若诸大无常,则诸世间一切不得论说世事;若论世事,堕卢迦耶陀邪见朋党,以说一切诸法唯名,复见诸法自体相生。

【实译】“色即是无常者。谓此即是形状无常,非大种性。若大种性亦无常者,则无世事。无世事者,当知则堕卢迦耶见。以见一切法自相生,唯有言说故。


tatra vikārānityatā nāma yaduta rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat | na suvarṇaṃ bhāvādvinaśyati[8] kiṃ tu bhūṣaṇasaṃsthānavināśo bhavati ||


【求譯】“轉變無常者。謂色異性現,非四大。如金作莊嚴具,轉變現,非金性壞,但莊嚴具處所壞。如是餘性轉變等亦如是。

【菩譯】“大慧!轉變無常者,謂見諸色種種異相,非諸大轉變,譬如見金作莊嚴具形相轉變金體不異,餘法轉變亦復如是。

【實譯】“轉變無常者。謂色體變,非大種變。譬如以金作莊嚴具,嚴具有變,而金無改。此亦如是。


【求译】“转变无常者。谓色异性现,非四大。如金作庄严具,转变现,非金性坏,但庄严具处所坏。如是余性转变等亦如是。

【菩译】“大慧!转变无常者,谓见诸色种种异相,非诸大转变,譬如见金作庄严具形相转变金体不异,余法转变亦复如是。

【实译】“转变无常者。谓色体变,非大种变。譬如以金作庄严具,严具有变,而金无改。此亦如是。


ye cānye vikārapatitā evamādyādibhiḥ prakārais tīrthakarair anityatādṛṣṭir vikalpyate | bhūtāni hi dahyamānāny agninā svalakṣaṇatvān na dahyante ’nyonyataḥ svalakṣaṇavigamān mahābhūtabhautikabhāvocchedaḥ syāt ||


【求譯】“如是等種種外道無常見妄想。火燒四大時,自相不燒。各各自相相壞者,四大造色應斷。

【菩譯】“大慧!如是外道虛妄分別見法無常,火不燒諸大,自體不燒,以彼諸大自體差別故。大慧!諸外道說若火能燒諸大者,則諸大斷滅是故不燒。

【實譯】“大慧!如是等種種外道,虛妄分別見無常性。彼作是說,火不能燒諸火自相,但各分散。若能燒者,能造所造則皆斷滅。


【求译】“如是等种种外道无常见妄想。火烧四大时,自相不烧。各各自相相坏者,四大造色应断。

【菩译】“大慧!如是外道虚妄分别见法无常,火不烧诸大,自体不烧,以彼诸大自体差别故。大慧!诸外道说若火能烧诸大者,则诸大断灭是故不烧。

【实译】“大慧!如是等种种外道,虚妄分别见无常性。彼作是说,火不能烧诸火自相,但各分散。若能烧者,能造所造则皆断灭。


mama tu mahāmate na nityā nānityā | tat kasya hetor yaduta bāhyabhāvānabhyupagamāt tribhavacittamātropadeśād vicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣo na bhūtabhautikatvād vikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ | cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ na nityatā nānityatā svacittadṛśyamātrān avabodhāt kudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpān avabodhāt kathā puruṣair[9] asiddhapūrvair anityatā kalpyate | trividhaṃ ca mahāmate sarvatīrthakaralaukikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām na ca bālapṛthagjanā avabudhyante ||


【求譯】“大慧!我法起非常非無常。所以者何?謂外性不決定故。惟說三有微心,不說種種相有生有滅、四大合會差別、四大及造色故。妄想二種事攝所攝。知二種妄想,離外性無性二種見,覺自心現量。妄想者,思想作行生,非不作行。離心性無性妄想,世間、出世間、上上一切法非常非無常。不覺自心現量,墮二邊惡見相續,一切外道不覺自妄想。此凡夫無有根本。謂世間、出世間、上上法從說妄想生,非凡愚所覺。”

【菩譯】“大慧!我說大及諸塵非常非無常。何以故?我不說外境界有故,我說三界但是自心,不說種種諸相是有,是故說言不生不滅,唯是四大因緣和合,非大及塵是實有法,以虛妄心分別二種可取能取法,如實能知二種分別,是故離外有無見相,唯是自心分別作業,而名爲生而業不生,以離有無分別心故。大慧!何故非常非不常?以有世間及出世間上上諸法,是故不得說言是常。何故非無常?以能覺知唯是自心分別見故,是故非無常。而諸外道墮在邪見執著二邊,不知自心虛妄分別,非諸聖人分別無常。大慧!一切諸法總有三種,何等爲三?一者、世間法相,二者、出世間法相,三者、出世間上上勝法相,以依言語種種說法,而諸凡夫不覺不知。”

【實譯】“大慧!我說諸法非常無常。何以故?不取外法故,三界唯心故,不說諸相故,大種性處種種差別不生不滅故,非能造所造故,能取所取二種體性一切皆從分別起故,如實而知二取性故,了達惟是自心現故,離外有無二種見故,離有無見則不分別能所造故。大慧!世間、出世間及出世間上上諸法,惟是自心,非常非無常。不能了達,墮於外道二邊惡見。大慧!一切外道不能解了此三種法,依自分別而起言說,著無常性。大慧!此三種法所有語言分別境界,非諸凡愚之所能知。”


【求译】“大慧!我法起非常非无常。所以者何?谓外性不决定故。唯说三有微心,不说种种相有生有灭、四大合会差别、四大及造色故。妄想二种事摄所摄。知二种妄想,离外性无性二种见,觉自心现量。妄想者,思想作行生,非不作行。离心性无性妄想,世间、出世间、上上一切法非常非无常。不觉自心现量,堕二边恶见相续,一切外道不觉自妄想。此凡夫无有根本。谓世间、出世间、上上法从说妄想生,非凡愚所觉。”

【菩译】“大慧!我说大及诸尘非常非无常。何以故?我不说外境界有故,我说三界但是自心,不说种种诸相是有,是故说言不生不灭,唯是四大因缘和合,非大及尘是实有法,以虚妄心分别二种可取能取法,如实能知二种分别,是故离外有无见相,唯是自心分别作业,而名为生而业不生,以离有无分别心故。大慧!何故非常非不常?以有世间及出世间上上诸法,是故不得说言是常。何故非无常?以能觉知唯是自心分别见故,是故非无常。而诸外道堕在邪见执著二边,不知自心虚妄分别,非诸圣人分别无常。大慧!一切诸法总有三种,何等为三?一者、世间法相,二者、出世间法相,三者、出世间上上胜法相,以依言语种种说法,而诸凡夫不觉不知。”

【实译】“大慧!我说诸法非常无常。何以故?不取外法故,三界唯心故,不说诸相故,大种性处种种差别不生不灭故,非能造所造故,能取所取二种体性一切皆从分别起故,如实而知二取性故,了达唯是自心现故,离外有无二种见故,离有无见则不分别能所造故。大慧!世间、出世间及出世间上上诸法,唯是自心,非常非无常。不能了达,堕于外道二边恶见。大慧!一切外道不能解了此三种法,依自分别而起言说,著无常性。大慧!此三种法所有语言分别境界,非诸凡愚之所能知。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


prārambhavinivṛttiṃ ca saṃsthānasyānyathātvatām |

bhāvam anityatāṃ rūpaṃ tīrthyāḥ kalpenti mohitāḥ || 118 ||


【求譯】遠離於始造,及與形處異,

    性與色無常,外道愚妄想。

【菩譯】遠離於始造,及與形相異;

    無常名有物,外道妄分別。

【實譯】始造卽便捨,形狀有轉變,

    色物等無常,外道妄分別。


【求译】远离于始造,及与形处异,

    性与色无常,外道愚妄想。

【菩译】远离于始造,及与形相异;

    无常名有物,外道妄分别。

【实译】始造即便舍,形状有转变,

    色物等无常,外道妄分别。


bhāvānāṃ nāsti vaināśaṃ[10] bhūtā bhūtātmanā sthitāḥ |

nānādṛṣṭinimagnās te tīrthyāḥ kalpenti nityatām || 119 ||


【求譯】諸性無有壞,大大自性住,

    外道無常想,沒在種種見。

【菩譯】諸法無有滅,諸大自性住;

    墮於種種見,外道說無常。

【實譯】諸法無壞滅,諸大自性住,

    外道種種見,如是說無常。


【求译】诸性无有坏,大大自性住,

    外道无常想,没在种种见。

【菩译】诸法无有灭,诸大自性住;

    堕于种种见,外道说无常。

【实译】诸法无坏灭,诸大自性住,

    外道种种见,如是说无常。


kasyacin na hi tīrthyasya vināśo na ca saṃbhavaḥ |

bhūtā bhūtātmanā nityāḥ kasya kalpenty anityatām || 120 ||


【求譯】彼諸外道等,無若生若滅,

    大大性自常,何謂無常想?

【菩譯】彼諸外道說,諸法不生滅;

    諸大體自常,何等法無常?

【實譯】彼諸外道衆,皆說不生滅,

    諸大性自常,誰是無常法?


【求译】彼诸外道等,无若生若灭,

    大大性自常,何谓无常想?

【菩译】彼诸外道说,诸法不生灭;

    诸大体自常,何等法无常?

【实译】彼诸外道众,皆说不生灭,

    诸大性自常,谁是无常法?


cittamātram idaṃ sarvaṃ dvidhā cittaṃ pravartate |

grāhyagrāhakabhāvena ātmātmīyaṃ na vidyate || 121 ||


【求譯】一切唯心量,二種心流轉,

    攝受及所攝,無有我我所。

【菩譯】一切世唯心,而心見二境;

    可取能取法,我我所法無。

【實譯】能取及所取,一切惟是心,

    二種從心現,無有我我所。


【求译】一切唯心量,二种心流转,

    摄受及所摄,无有我我所。

【菩译】一切世唯心,而心见二境;

    可取能取法,我我所法无。

【实译】能取及所取,一切唯是心,

    二种从心现,无有我我所。


brahmādisthānaparyantaṃ cittamātraṃ vadāmy aham |

cittamātravinirmuktaṃ brahmādir nopalabhyate || 122 ||


【求譯】梵天爲樹根,枝條普周遍,

    如是我所說,惟是彼心量。

【菩譯】三界上下法,我說皆是心;

    離於諸心法,更無有可得。

【實譯】梵天等諸法,我說惟是心,

    若離於心者,一切不可得。


【求译】梵天为树根,枝条普周遍,

    如是我所说,唯是彼心量。

【菩译】三界上下法,我说皆是心;

    离于诸心法,更无有可得。

【实译】梵天等诸法,我说唯是心,

    若离于心者,一切不可得。


iti laṅkāvatāre mahāyānasūtre ’nityatāparivartas tṛtīyaḥ ||


【黄譯】以上是《大乘入楞伽經》中第三《無常品》


【黄译】以上是《大乘入楞伽经》中第三《无常品》


注释

  1. N svamativikalpe naiva.
  2. N evānityatānityā;V evānityatā nityā.
  3. N anityatvādayāḥ.
  4. 黃注:按照現存梵本和求譯,可以認為“有物無常義”是衍文,因為與緊接的“有物無常者”語義重複。
  5. 黄注:按照现存梵本和求译,可以认为“有物无常义”是衍文,因为与紧接的“有物无常者”语义重复。
  6. 原字作“柝”,依《高麗大藏經》改爲“析”字。
  7. 原字作“柝”,依《高丽大藏经》改为“析”字。
  8. N suvarṇabhāvādvinaśyati;V suvarṇaṃ bhāvādvinaśyati.
  9. N kathā puruṣair;V kathāpuruṣair.
  10. V vai nāśaṃ.