L2:3-23/009梵

< L2:3-23

mama tu mahāmate na nityā nānityā | tat kasya hetor yaduta bāhyabhāvānabhyupagamāt tribhavacittamātropadeśād vicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣo na bhūtabhautikatvād vikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ | cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ na nityatā nānityatā svacittadṛśyamātrān avabodhāt kudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpān avabodhāt kathā puruṣair[1] asiddhapūrvair anityatā kalpyate | trividhaṃ ca mahāmate sarvatīrthakaralaukikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām na ca bālapṛthagjanā avabudhyante ||

注释

  1. N kathā puruṣair;V kathāpuruṣair.