L2:3-3/梵实
L2:3-3 <
跳到导航
跳到搜索
punar api mahāmatir āha | deśayatu me bhagavān buddhānāṃ bhagavatāṃ kathaṃ bhagavān buddhānāṃ buddhatā bhavati | bhagavān āha | dharmapudgalanairātmyāvabodhān mahāmate āvaraṇadvayaparijñānāvabodhāc ca cyutidvayādhigamāt kleśadvayaprahāṇāc ca mahāmate buddhānāṃ bhagavatāṃ buddhatā bhavati | eteṣām eva mahāmate dharmāṇām adhigamāc chrāvakapratyekabuddhasaṃbuddhatā bhavati | ata etasmān mahāmate ekayānaṃ deśayāmi ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说诸佛体性。”佛言:“大慧!觉二无我,除二种障,离二种死,断二烦恼,是佛体性。大慧!声闻、缘觉得此法已,亦名为佛。我以是义,但说一乘。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
nairātmyasya dvayaṃ kleśās tathaivāvaraṇadvayam |
acintyapariṇāminyāś cyuter lābhāt tathāgataḥ || 5 ||
【实译】善知二无我,除二障二恼,
及不思议死,是故名如来。