L2:3-4

来自楞伽经导读
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | kiṃ saṃdhāya bhagavatā parṣanmadhyagatena vāgbhāṣitā | aham eva sarvabuddhā ye ’tītā jātakopapattivaicitryaṃ ca | aham eva ca tena kālena tena samayena rājā māndhātā | gajaḥ śuka indro vyāsaḥ sunetra ity evam ādyāni bhagavatā jātakaśatasahasrāṇy upadiṣṭāni | bhagavān āha | caturvidhāṃ samatāṃ saṃdhāya mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti yadutāham eva tena kālena tena samayena krakucchandaḥ kanakamuniḥ kāśyapaś cābhavam | katamāṃ caturvidhasamatāṃ saṃdhāya yadutākṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca | imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti | tatra mahāmate katarākṣarasamatā yaduta yair akṣarair mama nāma buddha iti tair evākṣarais teṣāṃ buddhānāṃ bhagavatāṃ tāny akṣarāṇi mahāmate nirviśiṣṭāny akṣarāṇy akṣarasvabhāvatvena | iyaṃ mahāmate akṣarasamatā | tatra mahāmate katamā vāksamatā tathāgatānām arhatāṃ samyaksaṃbuddhānām yaduta mamāpi catuṣṣaṣṭyākāro brahmasvararutaghoṣavāgvikalpaḥ pravartate teṣām api mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānām evam eva catuṣṣaṣṭyākāro brahmasvararutaghoṣo vāgvikalpaḥ pravartate ’nūnānadhikā nirviśiṣṭāḥ kalaviṅkabrahmasvararutaghoṣasvabhāvena | tatra katamā kāyasamatā yadutāhaṃ ca te ca tathāgatā arhantaḥ samyaksaṃbuddhā dharmakāyena ca rūpalakṣaṇānuvyañjanakāyena ca samā nirviśiṣṭā anyatra vaineyavaśamupādāya | tatra tatra sattvagativiśeṣeṇa tathāgatā rūpavaicitryam ādarśayanti | tatra dharmasamatā mahāmate katamā yaduta te ca ahaṃ ca saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām adhigantāraḥ | imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti ||


【求譯】爾時大慧菩薩白佛言:“世尊,何故世尊於大衆中唱如是言:‘我是過去一切佛,及種種受生。我爾時作漫陀轉輪聖王、六牙大象及鸚鵡鳥、釋提桓因、善眼仙人,’如是等百千生經說?”佛告大慧:“以四等故,如來、應供、等正覺於大衆中唱如是言:‘我爾時作拘留孫,拘那含牟尼,迦葉佛。’云何四等?謂字等,語等,法等,身等。是名四等。以四種等故,如來、應供、等正覺於大衆中唱如是言。云何字等?若字稱我爲佛,彼字亦稱一切諸佛。彼字自性無有差別。是名字等。云何語等?謂我六十四種梵音言語相生,彼諸如來、應供、等正覺亦如是。六十四種梵音言語相生,無增無減,無有差別,迦陵頻伽、梵音聲性。云何身等?謂我與諸佛法身及色身相好,無有差別,除爲調伏彼彼諸趣差別衆生故,示現種種差別色身。是名身等。云何法等?謂我及彼佛得三十七菩提分法,略說佛法無障礙智。是名四等。是故,如來、應供、等正覺於大衆中唱如是言。”

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!世尊何故於大衆中說如是言:‘我是過去一切佛,及說種種本生經,我於爾時作頂生王,六牙大象,鸚鵡鳥,毘耶娑仙人,帝釋王,善眼菩薩,如是等百千經皆說本生。’”佛告聖者大慧菩薩摩訶薩言:“大慧!依四種平等,如來、應、正遍知於大衆中唱如是言:‘我於爾時作拘留孫佛,拘那含牟尼佛,迦葉佛。’何等爲四?一者、字平等;二者、語平等;三者、法平等;四者、身平等。大慧!依此四種平等法故,諸佛如來在於衆中說如是言。大慧!何者字平等?謂何等字,過去佛名佛,我同彼字亦名爲佛,不過彼字與彼字等,無異無別。大慧!是名字平等。大慧!何者諸佛語平等?謂過去佛有六十四種美妙梵聲言語說法,我亦六十四種微妙梵聲言語說法。大慧!未來諸佛亦以六十四種微妙梵聲言語說法,不增不減,不異無差別,迦陵頻伽梵聲美妙。大慧!是名諸佛語平等。大慧!何者諸佛身平等?大慧!我及諸佛法身色身相好莊嚴,無異無差別,除依可度衆生,彼彼衆生種種生處,諸佛如來現種種身。大慧!是名諸佛身平等。大慧!云何諸佛法平等?謂彼佛及我,得三十七菩提分法、十力、四無畏等。大慧!是名諸佛法平等。大慧!依此四種平等法故,如來於大衆中作如是說:‘我是過去頂生王等。’”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如來以何密意,於大衆中唱如是言:‘我是過去一切諸佛’,及說百千本生之事:‘我於爾時,作頂生王、大象、鸚鵡、月光、妙眼如是等’?”佛言:“大慧!如來、應、正等覺依四平等祕密意故,於大衆中作如是言:‘我於昔時作拘留孫佛,拘那含牟尼佛,迦葉佛。’云何爲四?所謂字平等,語平等,身平等,法平等。云何字平等?謂我名佛,一切如來亦名爲佛,佛名無別。是謂字等。云何語平等?謂我作六十四種梵音聲語,一切如來亦作此語,迦陵頻伽、梵音聲性,不增不減,無有差別。是名語等。云何身平等?謂我與諸佛,法身色相及隨形好等無差別,除爲調伏種種衆生現隨類身。是謂身等。云何法平等?謂我與諸佛皆同證得三十七種菩提分法。是謂法等。是故,如來、應、正等覺於大衆中作如是說。”


【求译】尔时大慧菩萨白佛言:“世尊,何故世尊于大众中唱如是言:‘我是过去一切佛,及种种受生。我尔时作漫陀转轮圣王、六牙大象及鹦鹉鸟、释提桓因、善眼仙人,’如是等百千生经说?”佛告大慧:“以四等故,如来、应供、等正觉于大众中唱如是言:‘我尔时作拘留孙,拘那含牟尼,迦叶佛。’云何四等?谓字等,语等,法等,身等。是名四等。以四种等故,如来、应供、等正觉于大众中唱如是言。云何字等?若字称我为佛,彼字亦称一切诸佛。彼字自性无有差别。是名字等。云何语等?谓我六十四种梵音言语相生,彼诸如来、应供、等正觉亦如是。六十四种梵音言语相生,无增无减,无有差别,迦陵频伽、梵音声性。云何身等?谓我与诸佛法身及色身相好,无有差别,除为调伏彼彼诸趣差别众生故,示现种种差别色身。是名身等。云何法等?谓我及彼佛得三十七菩提分法,略说佛法无障碍智。是名四等。是故,如来、应供、等正觉于大众中唱如是言。”

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!世尊何故于大众中说如是言:‘我是过去一切佛,及说种种本生经,我于尔时作顶生王,六牙大象,鹦鹉鸟,毘耶娑仙人,帝释王,善眼菩萨,如是等百千经皆说本生。’”佛告圣者大慧菩萨摩诃萨言:“大慧!依四种平等,如来、应、正遍知于大众中唱如是言:‘我于尔时作拘留孙佛,拘那含牟尼佛,迦叶佛。’何等为四?一者、字平等;二者、语平等;三者、法平等;四者、身平等。大慧!依此四种平等法故,诸佛如来在于众中说如是言。大慧!何者字平等?谓何等字,过去佛名佛,我同彼字亦名为佛,不过彼字与彼字等,无异无别。大慧!是名字平等。大慧!何者诸佛语平等?谓过去佛有六十四种美妙梵声言语说法,我亦六十四种微妙梵声言语说法。大慧!未来诸佛亦以六十四种微妙梵声言语说法,不增不减,不异无差别,迦陵频伽梵声美妙。大慧!是名诸佛语平等。大慧!何者诸佛身平等?大慧!我及诸佛法身色身相好庄严,无异无差别,除依可度众生,彼彼众生种种生处,诸佛如来现种种身。大慧!是名诸佛身平等。大慧!云何诸佛法平等?谓彼佛及我,得三十七菩提分法、十力、四无畏等。大慧!是名诸佛法平等。大慧!依此四种平等法故,如来于大众中作如是说:‘我是过去顶生王等。’”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来以何密意,于大众中唱如是言:‘我是过去一切诸佛’,及说百千本生之事:‘我于尔时,作顶生王、大象、鹦鹉、月光、妙眼如是等’?”佛言:“大慧!如来、应、正等觉依四平等秘密意故,于大众中作如是言:‘我于昔时作拘留孙佛,拘那含牟尼佛,迦叶佛。’云何为四?所谓字平等,语平等,身平等,法平等。云何字平等?谓我名佛,一切如来亦名为佛,佛名无别。是谓字等。云何语平等?谓我作六十四种梵音声语,一切如来亦作此语,迦陵频伽、梵音声性,不增不减,无有差别。是名语等。云何身平等?谓我与诸佛,法身色相及随形好等无差别,除为调伏种种众生现随类身。是谓身等。云何法平等?谓我与诸佛皆同证得三十七种菩提分法。是谓法等。是故,如来、应、正等觉于大众中作如是说。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


kāśyapaḥ krakuchandaś ca konākamunir apy aham |

bhāṣāmi jinaputrāṇāṃ samatāyāṃ samudgataḥ || 6 ||


【求譯】迦葉拘留孫,拘那含是我,

    以此四種等,我爲佛子說。

【菩譯】迦葉拘留孫,拘那含是我;

    說諸佛子等,依四平等故。

【實譯】迦葉拘留孫,拘那含是我,

    依四平等故,爲諸佛子說。


【求译】迦叶拘留孙,拘那含是我,

    以此四种等,我为佛子说。

【菩译】迦叶拘留孙,拘那含是我;

    说诸佛子等,依四平等故。

【实译】迦叶拘留孙,拘那含是我,

    依四平等故,为诸佛子说。


注释