L2:3-4/梵

< L2:3-4

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | kiṃ saṃdhāya bhagavatā parṣanmadhyagatena vāgbhāṣitā | aham eva sarvabuddhā ye ’tītā jātakopapattivaicitryaṃ ca | aham eva ca tena kālena tena samayena rājā māndhātā | gajaḥ śuka indro vyāsaḥ sunetra ity evam ādyāni bhagavatā jātakaśatasahasrāṇy upadiṣṭāni | bhagavān āha | caturvidhāṃ samatāṃ saṃdhāya mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti yadutāham eva tena kālena tena samayena krakucchandaḥ kanakamuniḥ kāśyapaś cābhavam | katamāṃ caturvidhasamatāṃ saṃdhāya yadutākṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca | imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti | tatra mahāmate katarākṣarasamatā yaduta yair akṣarair mama nāma buddha iti tair evākṣarais teṣāṃ buddhānāṃ bhagavatāṃ tāny akṣarāṇi mahāmate nirviśiṣṭāny akṣarāṇy akṣarasvabhāvatvena | iyaṃ mahāmate akṣarasamatā | tatra mahāmate katamā vāksamatā tathāgatānām arhatāṃ samyaksaṃbuddhānām yaduta mamāpi catuṣṣaṣṭyākāro brahmasvararutaghoṣavāgvikalpaḥ pravartate teṣām api mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānām evam eva catuṣṣaṣṭyākāro brahmasvararutaghoṣo vāgvikalpaḥ pravartate ’nūnānadhikā nirviśiṣṭāḥ kalaviṅkabrahmasvararutaghoṣasvabhāvena | tatra katamā kāyasamatā yadutāhaṃ ca te ca tathāgatā arhantaḥ samyaksaṃbuddhā dharmakāyena ca rūpalakṣaṇānuvyañjanakāyena ca samā nirviśiṣṭā anyatra vaineyavaśamupādāya | tatra tatra sattvagativiśeṣeṇa tathāgatā rūpavaicitryam ādarśayanti | tatra dharmasamatā mahāmate katamā yaduta te ca ahaṃ ca saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām adhigantāraḥ | imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti ||


tatredam ucyate |


kāśyapaḥ krakuchandaś ca konākamunir apy aham |

bhāṣāmi jinaputrāṇāṃ samatāyāṃ samudgataḥ || 6 ||


注释