L2:3-4/梵繁

< L2:3-4

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | kiṃ saṃdhāya bhagavatā parṣanmadhyagatena vāgbhāṣitā | aham eva sarvabuddhā ye ’tītā jātakopapattivaicitryaṃ ca | aham eva ca tena kālena tena samayena rājā māndhātā | gajaḥ śuka indro vyāsaḥ sunetra ity evam ādyāni bhagavatā jātakaśatasahasrāṇy upadiṣṭāni | bhagavān āha | caturvidhāṃ samatāṃ saṃdhāya mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti yadutāham eva tena kālena tena samayena krakucchandaḥ kanakamuniḥ kāśyapaś cābhavam | katamāṃ caturvidhasamatāṃ saṃdhāya yadutākṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca | imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti | tatra mahāmate katarākṣarasamatā yaduta yair akṣarair mama nāma buddha iti tair evākṣarais teṣāṃ buddhānāṃ bhagavatāṃ tāny akṣarāṇi mahāmate nirviśiṣṭāny akṣarāṇy akṣarasvabhāvatvena | iyaṃ mahāmate akṣarasamatā | tatra mahāmate katamā vāksamatā tathāgatānām arhatāṃ samyaksaṃbuddhānām yaduta mamāpi catuṣṣaṣṭyākāro brahmasvararutaghoṣavāgvikalpaḥ pravartate teṣām api mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānām evam eva catuṣṣaṣṭyākāro brahmasvararutaghoṣo vāgvikalpaḥ pravartate ’nūnānadhikā nirviśiṣṭāḥ kalaviṅkabrahmasvararutaghoṣasvabhāvena | tatra katamā kāyasamatā yadutāhaṃ ca te ca tathāgatā arhantaḥ samyaksaṃbuddhā dharmakāyena ca rūpalakṣaṇānuvyañjanakāyena ca samā nirviśiṣṭā anyatra vaineyavaśamupādāya | tatra tatra sattvagativiśeṣeṇa tathāgatā rūpavaicitryam ādarśayanti | tatra dharmasamatā mahāmate katamā yaduta te ca ahaṃ ca saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām adhigantāraḥ | imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti ||


【求譯】爾時大慧菩薩白佛言:“世尊,何故世尊於大衆中唱如是言:‘我是過去一切佛,及種種受生。我爾時作漫陀轉輪聖王、六牙大象及鸚鵡鳥、釋提桓因、善眼仙人,’如是等百千生經說?”佛告大慧:“以四等故,如來、應供、等正覺於大衆中唱如是言:‘我爾時作拘留孫,拘那含牟尼,迦葉佛。’云何四等?謂字等,語等,法等,身等。是名四等。以四種等故,如來、應供、等正覺於大衆中唱如是言。云何字等?若字稱我爲佛,彼字亦稱一切諸佛。彼字自性無有差別。是名字等。云何語等?謂我六十四種梵音言語相生,彼諸如來、應供、等正覺亦如是。六十四種梵音言語相生,無增無減,無有差別,迦陵頻伽、梵音聲性。云何身等?謂我與諸佛法身及色身相好,無有差別,除爲調伏彼彼諸趣差別衆生故,示現種種差別色身。是名身等。云何法等?謂我及彼佛得三十七菩提分法,略說佛法無障礙智。是名四等。是故,如來、應供、等正覺於大衆中唱如是言。”

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!世尊何故於大衆中說如是言:‘我是過去一切佛,及說種種本生經,我於爾時作頂生王,六牙大象,鸚鵡鳥,毘耶娑仙人,帝釋王,善眼菩薩,如是等百千經皆說本生。’”佛告聖者大慧菩薩摩訶薩言:“大慧!依四種平等,如來、應、正遍知於大衆中唱如是言:‘我於爾時作拘留孫佛,拘那含牟尼佛,迦葉佛。’何等爲四?一者、字平等;二者、語平等;三者、法平等;四者、身平等。大慧!依此四種平等法故,諸佛如來在於衆中說如是言。大慧!何者字平等?謂何等字,過去佛名佛,我同彼字亦名爲佛,不過彼字與彼字等,無異無別。大慧!是名字平等。大慧!何者諸佛語平等?謂過去佛有六十四種美妙梵聲言語說法,我亦六十四種微妙梵聲言語說法。大慧!未來諸佛亦以六十四種微妙梵聲言語說法,不增不減,不異無差別,迦陵頻伽梵聲美妙。大慧!是名諸佛語平等。大慧!何者諸佛身平等?大慧!我及諸佛法身色身相好莊嚴,無異無差別,除依可度衆生,彼彼衆生種種生處,諸佛如來現種種身。大慧!是名諸佛身平等。大慧!云何諸佛法平等?謂彼佛及我,得三十七菩提分法、十力、四無畏等。大慧!是名諸佛法平等。大慧!依此四種平等法故,如來於大衆中作如是說:‘我是過去頂生王等。’”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如來以何密意,於大衆中唱如是言:‘我是過去一切諸佛’,及說百千本生之事:‘我於爾時,作頂生王、大象、鸚鵡、月光、妙眼如是等’?”佛言:“大慧!如來、應、正等覺依四平等祕密意故,於大衆中作如是言:‘我於昔時作拘留孫佛,拘那含牟尼佛,迦葉佛。’云何爲四?所謂字平等,語平等,身平等,法平等。云何字平等?謂我名佛,一切如來亦名爲佛,佛名無別。是謂字等。云何語平等?謂我作六十四種梵音聲語,一切如來亦作此語,迦陵頻伽、梵音聲性,不增不減,無有差別。是名語等。云何身平等?謂我與諸佛,法身色相及隨形好等無差別,除爲調伏種種衆生現隨類身。是謂身等。云何法平等?謂我與諸佛皆同證得三十七種菩提分法。是謂法等。是故,如來、應、正等覺於大衆中作如是說。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


kāśyapaḥ krakuchandaś ca konākamunir apy aham |

bhāṣāmi jinaputrāṇāṃ samatāyāṃ samudgataḥ || 6 ||


【求譯】迦葉拘留孫,拘那含是我,

    以此四種等,我爲佛子說。

【菩譯】迦葉拘留孫,拘那含是我;

    說諸佛子等,依四平等故。

【實譯】迦葉拘留孫,拘那含是我,

    依四平等故,爲諸佛子說。


注释