L2:3-5

来自楞伽经导读
跳到导航 跳到搜索

punar api mahāmatir āha | yad idam uktaṃ bhagavatā | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtam na pravyāhariṣyati avacanaṃ buddhavacanam iti tat kim idaṃ saṃdhāyoktaṃ tathāgatenārhatā samyaksaṃbuddhenāvacanaṃ buddhavacanam iti | bhagavān āha | dharmadvayaṃ mahāmate saṃdhāya mayaitad uktam | katamad dharmadvayam yaduta pratyātmadharmatāṃ ca saṃdhāya paurāṇasthitidharmatāṃ ca | idaṃ mahāmate dharmadvayaṃ saṃdhāyedam uktaṃ mayā | tatra svapratyātmadharmatānusaṃdhiḥ katamat tais tathāgatair adhigataṃ tan mayāpy adhigatam anūnam anadhikaṃ svapratyātmagatigocaraṃ vāgvikalparahitam akṣaragatidvayavinirmuktam | tatra paurāṇasthitidharmatā katamā yaduta paurāṇam idaṃ mahāmate dharmatāvanme hiraṇyarajatamuktākaravan mahāmate dharmadhātusthititā | utpādādvā tathāgatānām anutpādādvā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā | paurāṇanagarapathavan mahāmate | tadyathā mahāmate kaścid eva puruṣo ’ṭavyāṃ paryaṭan paurāṇaṃ nagaram anupaśyed avikalapathapraveśam | sa taṃ nagaram anupraviśet | tatra praviśya pratiniviśya nagaraṃ nagarakriyāsukham anubhavet | tat kiṃ manyase mahāmate api nu tena puruṣeṇa sa panthā utpādito yena pathā taṃ nagaram anupraviṣṭo nagaravaicitryaṃ ca [anubhūtam] āha | no bhagavan | bhagavān āha | evam eva mahāmate yan mayā taiś ca tathāgatair adhigataṃ | sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā | ata etasmāt kāraṇān mahāmate mayedam uktam | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtaṃ nodāhariṣyati ||


【求譯】大慧復白佛言:“如世尊所說:‘我從某夜得最正覺,乃至某夜入般涅槃,於其中間乃至不說一字,亦不已說、當說。不說是佛說。’”大慧白佛言:“世尊,如來、應供、等正覺何因說言不說是佛說?”佛告大慧:“我因二法故,作如是說。云何二法?謂緣自得法及本住法。是名二法。因此二法故,我如是說。云何緣自得法?若彼如來所得,我亦得之,無增無減。緣自得法究竟境界,離言說妄想,離字二趣。云何本住法?謂古先聖道如金銀等性,法界常住。若如來出世,若不出世,法界常住,如趣彼成道。譬如士夫行曠野中,見向古城平坦正道,卽隨入城,受如意樂。大慧!於意云何?彼士夫作是道及城中種種樂耶?”答言:“不也。”佛告大慧:“我及過去一切諸佛法界常住,亦復如是。是故,說言:‘我從某夜得最正覺,乃至某夜入般涅槃,於其中間不說一字,亦不已說、當說。’”

【菩譯】大慧菩薩復白佛言:“世尊!如來說言:‘我何等夜證大菩提,何等夜入般涅槃,我於中間不說一字。’佛言非言,世尊依何等義說如是語,佛語非語?”佛告大慧言:“大慧!如來依二種法說如是言。何者爲二?我說如是:一者、依自身內證法;二者、依本住法。我依此二法作如是言。大慧!云何依自身內證法?謂彼過去諸佛如來所證得法,我亦如是證得不增不減,自身內證諸境界行,離言語分別相離二種字故。大慧!何者本住法?大慧!謂本行路平坦,譬如金銀眞珠等寶在於彼處。大慧!是名法性本住處。大慧!諸佛如來出世不出世,法性法界法住法相法證常住如城本道。大慧!譬如有人行曠野中,見向本城平坦正道卽隨入城,入彼城已受種種樂作種種業。大慧!於意云何?彼人始作是道隨入城耶?始作種種諸莊嚴耶?”大慧白佛:“不也,世尊。”“大慧!我及過去一切諸佛,法性法界法住法相法證常住亦復如是。大慧!我依此義於大衆中作如是說,我何等夜得大菩提,何等夜入般涅槃,此二中間不說一字,亦不已說當說現說。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如世尊說:‘我於某夜成最正覺,乃至某夜當入涅槃,於其中間不說一字,亦不已說,亦不當說。不說是佛說。’世尊,依何密意作如是語?”佛言:“大慧!依二密法故,作如是說。云何二法?謂自證法及本住法。云何自證法?謂諸佛所證,我亦同證,不增不減。證智所行,離言說相,離分別相,離名字相。云何本住法?謂法本性如金等在鑛,若佛出世,若不出世,法住、法位、法界、法性皆悉常住。大慧!譬如有人行曠野中,見向古城平坦舊道,卽便隨入,止息遊戲。大慧!於汝意云何,彼作是道及以城中種種物耶?”白言:“不也。”佛言:“大慧!我及諸佛所證眞如常住法性亦復如是。是故,說言始從成佛乃至涅槃,於其中間不說一字,亦不已說,亦不當說。”


【求译】大慧复白佛言:“如世尊所说:‘我从某夜得最正觉,乃至某夜入般涅槃,于其中间乃至不说一字,亦不已说、当说。不说是佛说。’”大慧白佛言:“世尊,如来、应供、等正觉何因说言不说是佛说?”佛告大慧:“我因二法故,作如是说。云何二法?谓缘自得法及本住法。是名二法。因此二法故,我如是说。云何缘自得法?若彼如来所得,我亦得之,无增无减。缘自得法究竟境界,离言说妄想,离字二趣。云何本住法?谓古先圣道如金银等性,法界常住。若如来出世,若不出世,法界常住,如趣彼成道。譬如士夫行旷野中,见向古城平坦正道,即随入城,受如意乐。大慧!于意云何?彼士夫作是道及城中种种乐耶?”答言:“不也。”佛告大慧:“我及过去一切诸佛法界常住,亦复如是。是故,说言:‘我从某夜得最正觉,乃至某夜入般涅槃,于其中间不说一字,亦不已说、当说。’”

【菩译】大慧菩萨复白佛言:“世尊!如来说言:‘我何等夜证大菩提,何等夜入般涅槃,我于中间不说一字。’佛言非言,世尊依何等义说如是语,佛语非语?”佛告大慧言:“大慧!如来依二种法说如是言。何者为二?我说如是:一者、依自身内证法;二者、依本住法。我依此二法作如是言。大慧!云何依自身内证法?谓彼过去诸佛如来所证得法,我亦如是证得不增不减,自身内证诸境界行,离言语分别相离二种字故。大慧!何者本住法?大慧!谓本行路平坦,譬如金银真珠等宝在于彼处。大慧!是名法性本住处。大慧!诸佛如来出世不出世,法性法界法住法相法证常住如城本道。大慧!譬如有人行旷野中,见向本城平坦正道即随入城,入彼城已受种种乐作种种业。大慧!于意云何?彼人始作是道随入城耶?始作种种诸庄严耶?”大慧白佛:“不也,世尊。”“大慧!我及过去一切诸佛,法性法界法住法相法证常住亦复如是。大慧!我依此义于大众中作如是说,我何等夜得大菩提,何等夜入般涅槃,此二中间不说一字,亦不已说当说现说。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如世尊说:‘我于某夜成最正觉,乃至某夜当入涅槃,于其中间不说一字,亦不已说,亦不当说。不说是佛说。’世尊,依何密意作如是语?”佛言:“大慧!依二密法故,作如是说。云何二法?谓自证法及本住法。云何自证法?谓诸佛所证,我亦同证,不增不减。证智所行,离言说相,离分别相,离名字相。云何本住法?谓法本性如金等在矿,若佛出世,若不出世,法住、法位、法界、法性皆悉常住。大慧!譬如有人行旷野中,见向古城平坦旧道,即便随入,止息游戏。大慧!于汝意云何,彼作是道及以城中种种物耶?”白言:“不也。”佛言:“大慧!我及诸佛所证真如常住法性亦复如是。是故,说言始从成佛乃至涅槃,于其中间不说一字,亦不已说,亦不当说。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ |

etasmin nantare nāsti mayā kiṃcit prakāśitam || 7 ||


【求譯】我某夜成道,至某夜涅槃,

    於此二中間,我都無所說。

【菩譯】我何夜成道,何等夜涅槃,

    於此二中間,我都無所說。

【實譯】某夜成正覺,某夜般涅槃,

    於此二中間,我都無所說。


【求译】我某夜成道,至某夜涅槃,

    于此二中间,我都无所说。

【菩译】我何夜成道,何等夜涅槃,

    于此二中间,我都无所说。

【实译】某夜成正觉,某夜般涅槃,

    于此二中间,我都无所说。


pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā |

taiś ca buddhair mayā caiva na ca kiṃcid viśeṣitam || 8 ||


【求譯】緣自得法住,故我作是說,

    彼佛及與我,悉無有差別。

【菩譯】內身證法性,我依如是說;

    十方佛及我,諸法無差別。

【實譯】自證本住法,故作是密語,

    我及諸如來,無有少差別。


【求译】缘自得法住,故我作是说,

    彼佛及与我,悉无有差别。

【菩译】内身证法性,我依如是说;

    十方佛及我,诸法无差别。

【实译】自证本住法,故作是密语,

    我及诸如来,无有少差别。


注释