L2:3-5/梵实
punar api mahāmatir āha | yad idam uktaṃ bhagavatā | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtam na pravyāhariṣyati avacanaṃ buddhavacanam iti tat kim idaṃ saṃdhāyoktaṃ tathāgatenārhatā samyaksaṃbuddhenāvacanaṃ buddhavacanam iti | bhagavān āha | dharmadvayaṃ mahāmate saṃdhāya mayaitad uktam | katamad dharmadvayam yaduta pratyātmadharmatāṃ ca saṃdhāya paurāṇasthitidharmatāṃ ca | idaṃ mahāmate dharmadvayaṃ saṃdhāyedam uktaṃ mayā | tatra svapratyātmadharmatānusaṃdhiḥ katamat tais tathāgatair adhigataṃ tan mayāpy adhigatam anūnam anadhikaṃ svapratyātmagatigocaraṃ vāgvikalparahitam akṣaragatidvayavinirmuktam | tatra paurāṇasthitidharmatā katamā yaduta paurāṇam idaṃ mahāmate dharmatāvanme hiraṇyarajatamuktākaravan mahāmate dharmadhātusthititā | utpādādvā tathāgatānām anutpādādvā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā | paurāṇanagarapathavan mahāmate | tadyathā mahāmate kaścid eva puruṣo ’ṭavyāṃ paryaṭan paurāṇaṃ nagaram anupaśyed avikalapathapraveśam | sa taṃ nagaram anupraviśet | tatra praviśya pratiniviśya nagaraṃ nagarakriyāsukham anubhavet | tat kiṃ manyase mahāmate api nu tena puruṣeṇa sa panthā utpādito yena pathā taṃ nagaram anupraviṣṭo nagaravaicitryaṃ ca [anubhūtam] āha | no bhagavan | bhagavān āha | evam eva mahāmate yan mayā taiś ca tathāgatair adhigataṃ | sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā | ata etasmāt kāraṇān mahāmate mayedam uktam | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtaṃ nodāhariṣyati ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如世尊说:‘我于某夜成最正觉,乃至某夜当入涅槃,于其中间不说一字,亦不已说,亦不当说。不说是佛说。’世尊,依何密意作如是语?”佛言:“大慧!依二密法故,作如是说。云何二法?谓自证法及本住法。云何自证法?谓诸佛所证,我亦同证,不增不减。证智所行,离言说相,离分别相,离名字相。云何本住法?谓法本性如金等在矿,若佛出世,若不出世,法住、法位、法界、法性皆悉常住。大慧!譬如有人行旷野中,见向古城平坦旧道,即便随入,止息游戏。大慧!于汝意云何,彼作是道及以城中种种物耶?”白言:“不也。”佛言:“大慧!我及诸佛所证真如常住法性亦复如是。是故,说言始从成佛乃至涅槃,于其中间不说一字,亦不已说,亦不当说。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ |
etasmin nantare nāsti mayā kiṃcit prakāśitam || 7 ||
【实译】某夜成正觉,某夜般涅槃,
于此二中间,我都无所说。
pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā |
taiś ca buddhair mayā caiva na ca kiṃcid viśeṣitam || 8 ||
【实译】自证本住法,故作是密语,
我及诸如来,无有少差别。