L2:3-6

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān nastyastitvalakṣaṇaṃ sarvadharmāṇāṃ yathāhaṃ cānye ca bodhisattvā mahāsattvā nāstyastitvavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat | dvayaniśrito ’yaṃ mahāmate loko yadutāstitvaniśritaś ca nāstitvaniśritaś ca | bhāvābhāvacchandadṛṣṭipatitaś cāniḥśaraṇe niḥśaraṇ abuddhiḥ | tatra mahāmate katham astitvaniśrito loko yaduta vidyamānair hetupratyayair loka utpadyate nāvidyamānair vidyamānaṃ cotpadyamānam utpadyate nāvidyamānam | sa caivaṃ bruvan mahāmate bhāvānām astitvahetupratyayānāṃ lokasya ca hetvastivādī bhavati | tatra mahāmate kathaṃ nāstitvaniśrito bhavati yaduta rāgadveṣamohābhyupagamaṃ kṛtvā punar api rāgadveṣamohabhāvābhāvaṃ vikalpayati | yaś ca mahāmate bhāvānām astitvaṃ nābhyupaiti bhāvalakṣaṇaviviktatvāt yaś ca buddhaśrāvakapratyekabuddhānāṃ rāgadveṣamohān nābhyupaiti bhāvalakṣaṇavinirmuktatvād vidyante neti | katamo ’tra mahāmate vaināśiko bhavati | mahāmatir āha | ya eṣa bhagavann abhyupagamya rāgadveṣamohān na punar abhyupaiti | bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate yas tvam evaṃ prabhāṣitaḥ | kevalaṃ mahāmate na rāgadveṣamohabhāvābhāvād vaināśiko bhavati | buddhaśrāvakapratyekabuddhavaināśiko ’pi bhavati | tat kasya hetor yadutādhyātmabahirdhānupalabdhitvāc ca kleśānām na hi mahāmate rāgadveṣamohā adhyātmabahirdhopalabhyante ’śarīratvāt | anabhyupagamatvāc ca mahāmate rāgadveṣamohābhāvānāṃ buddhaśrāvakapratyekabuddhavaināśiko bhavati | prakṛtivimuktāste buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt | bandhye sati mahāmate bandho bhavati bandhahetuś ca | evam api bruvan mahāmate vaināśiko bhavati | idaṃ mahāmate nāstyastitvasya lakṣaṇam | idaṃ ca mahāmate saṃdhāyoktaṃ mayā varaṃ khalu sumerumātrā pudgaladṛṣṭirna tveva nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ | nāstyastitvābhimāniko hi mahāmate vaināśiko bhavati | svasāmānyalakṣaṇadṛṣṭipatitāśayaḥ svacittadṛśyamātrābhāvān na pratijānann apratijñānād bāhyabhāvānityadarśanāt kṣaṇaparaṃparābhedabhinnāni skandhadhātvāyatanāni saṃtatiprabandhena vinivṛtya vinivartanta iti kalpākṣararahitāni prativikalpayan punar api vaināśiko bhavati ||


【求譯】爾時大慧菩薩復請世尊:“唯願爲說一切法有無有相,令我及餘菩薩摩訶薩離有無有相,疾得阿耨多羅三藐三菩提。”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“此世間依有二種,謂依有無及,墮性非性欲見,不離離相。大慧!云何世間依有?謂有世間因緣生,非不有。從有生,非無有生。大慧!彼如是說者,是說世間無因。大慧!云何世間依無?謂受貪、恚、癡性已,然後妄想計著貪、恚、癡性非性。大慧!若不取有性者,性相寂靜故,謂諸如來聲聞、緣覺不取貪、恚、癡性爲有爲無。大慧!此中何等爲壞者?”大慧白佛言:“世尊,若彼取貪、恚、癡性,後不復取。”佛告大慧:“善哉善哉,汝如是解。大慧!非但貪、恚、癡性非性爲壞者,於聲聞、緣覺及佛亦是壞者。所以者何?謂內外不可得故,煩惱性異不異故。大慧!貪、恚、癡若內若外不可得,貪、恚、癡性無身故。無取故,非佛、聲聞、緣覺是壞者。佛、聲聞、緣覺自性解脫故,縛與縛因非性故。大慧!若有縛者,應有縛,是縛因故。大慧!如是說壞者,是名無所有相。大慧!因是故,我說寧取人見如須彌山,不起無所有增上慢空見。大慧!無所有增上慢者,是名爲壞。墮自共相見悕望,不知自心現量,見外性無常,刹那展轉壞,陰、界、入相續流注變滅。離文字相妄想,是名壞者。”

【菩譯】爾時聖者大慧菩薩,復請佛言:“惟願世尊,說一切法有無相,令我及餘菩薩大衆,得聞是已離有無相,疾得阿耨多羅三藐三菩提。”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“世間人多墮於二見。何等二見?一者見有;二者[1]見無。以見有諸法、見無諸法故,非究竟法生究竟想。大慧!云何世間墮於有見?謂實有因緣而生諸法非不實有,實有法生非無法生。大慧!世間人如是說者,是名爲說無因無緣及謗世間,無因無緣而生諸法。大慧!世間人云何墮於無見?謂說言貪瞋癡,實有貪瞋癡,而復說言無貪瞋癡,分別有無。大慧!若復有人作如是言:‘無有諸法,以不見諸物相故。’大慧!若復有人作如是言:‘聲聞辟支佛,無貪無瞋無癡。’復言先有。此二人者,何等人勝,何等人不如。”大慧菩薩言:“若人言先有貪瞋癡後時無,此人不如。”佛告大慧:“善哉!善哉!善哉大慧!汝解我問。大慧!非但言先實有貪瞋癡,後時言無,同衛世師等,是故不如。大慧!非但不如,滅一切聲聞辟支佛法。何以故?大慧!以實無內外諸法故;以非一非異故;以諸煩惱非一非異故。大慧!貪瞋癡法內身不可得,外法中亦不可得,無實體故,故我不許。大慧!我不許者,不許有貪瞋癡,是故彼人滅聲聞辟支佛法。何以故?諸佛如來知寂靜法,聲聞緣覺不見法故,以無能縛所縛因故。大慧!若有能縛必有所縛,若有所縛必有能縛因。大慧!如是說者名滅諸法。大慧!是名無法相。大慧!我依此義餘經中說,寧起我見如須彌山而起憍慢,不言諸法是空無也。大慧!增上慢人言諸法無者,是滅諸法,墮自相同相見故,以見自心見法故;以見外物無常故;諸相展轉彼彼差別故;以見陰、界、入相續體,彼彼因展轉而生,以自心虛妄分別。是故,大慧!如此人者滅諸佛法。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願說一切法有無相,令我及諸菩薩摩訶薩離此相,疾得阿耨多羅三藐三菩提。”佛言:“諦聽!當爲汝說。”大慧言:“唯。”佛言:“大慧!世間衆生多墮二見,謂有見無見。墮二見故,非出出想。云何有見?謂實有因緣而生諸法,非不實有。實有諸法從因緣生,非無法生。大慧!如是說者,則說無因。云何無見?謂知受貪、瞋、癡已,而妄計言無。大慧!及彼分別有相,而不受諸法有。復有知諸如來、聲聞、緣覺無貪、瞋、癡性而計爲非有。此中誰爲壞者?”大慧白言:“謂有貪、瞋、癡性,後取於無,名爲壞者。”佛言:“善哉!汝解我問。此人非止無貪、瞋、癡名爲壞者,亦壞如來、聲聞、緣覺。何以故?煩惱內外不可得故,體性非異非不異故。大慧!貪、瞋、癡性若內若外皆不可得,無體性故,無可取故。聲聞、緣覺及以如來本性解脫,無有能縛及縛因故。大慧!若有能縛及以縛因,則有所縛。作如是說,名爲壞者。是爲無有相。我依此義密意而說,寧起我見如須彌山,不起空見懷增上慢。若起此見,名爲壞者,墮自共見樂欲之中,不了諸法惟心所現。以不了故,見有外法刹那無常,展轉差別,蘊、界、處相相續流轉,起已還滅。虛妄分別,離文字相,亦成壞者。”


【求译】尔时大慧菩萨复请世尊:“唯愿为说一切法有无有相,令我及余菩萨摩诃萨离有无有相,疾得阿耨多罗三藐三菩提。”佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“此世间依有二种,谓依有无及,堕性非性欲见,不离离相。大慧!云何世间依有?谓有世间因缘生,非不有。从有生,非无有生。大慧!彼如是说者,是说世间无因。大慧!云何世间依无?谓受贪、恚、痴性已,然后妄想计著贪、恚、痴性非性。大慧!若不取有性者,性相寂静故,谓诸如来声闻、缘觉不取贪、恚、痴性为有为无。大慧!此中何等为坏者?”大慧白佛言:“世尊,若彼取贪、恚、痴性,后不复取。”佛告大慧:“善哉善哉,汝如是解。大慧!非但贪、恚、痴性非性为坏者,于声闻、缘觉及佛亦是坏者。所以者何?谓内外不可得故,烦恼性异不异故。大慧!贪、恚、痴若内若外不可得,贪、恚、痴性无身故。无取故,非佛、声闻、缘觉是坏者。佛、声闻、缘觉自性解脱故,缚与缚因非性故。大慧!若有缚者,应有缚,是缚因故。大慧!如是说坏者,是名无所有相。大慧!因是故,我说宁取人见如须弥山,不起无所有增上慢空见。大慧!无 所有增上慢者,是名为坏。堕自共相见希望,不知自心现量,见外性无常,刹那展转坏,阴、界、入相续流注变灭。离文字相妄想,是名坏者。”

【菩译】尔时圣者大慧菩萨,复请佛言:“惟愿世尊,说一切法有无相,令我及余菩萨大众,得闻是已离有无相,疾得阿耨多罗三藐三菩提。”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“世间人多堕于二见。何等二见?一者见有;二者[2]见无。以见有诸法、见无诸法故,非究竟法生究竟想。大慧!云何世间堕于有见?谓实有因缘而生诸法非不实有,实有法生非无法生。大慧!世间人如是说者,是名为说无因无缘及谤世间,无因无缘而生诸法。大慧!世间人云何堕于无见?谓说言贪瞋痴,实有贪瞋痴,而复说言无贪瞋痴,分别有无。大慧!若复有人作如是言:‘无有诸法,以不见诸物相故。’大慧!若复有人作如是言:‘声闻辟支佛,无贪无瞋无痴。’复言先有。此二人者,何等人胜,何等人不如。”大慧菩萨言:“若人言先有贪瞋痴后时无,此人不如。”佛告大慧:“善哉!善哉!善哉大慧!汝解我问。大慧!非但言先实有贪瞋痴,后时言无,同卫世师等,是故不如。大慧!非但不如,灭一切声闻辟支佛法。何以故?大慧!以实无内外诸法故;以非一非异故;以诸烦恼非一非异故。大慧!贪瞋痴法内身不可得,外法中亦不可得,无实体故,故我不许。大慧!我不许者,不许有贪瞋痴,是故彼人灭声闻辟支佛法。何以故?诸佛如来知寂静法,声闻缘觉不见法故,以无能缚所缚因故。大慧!若有能缚必有所缚,若有所缚必有能缚因。大慧!如是说者名灭诸法。大慧!是名无法相。大慧!我依此义余经中说,宁起我见如须弥山而起憍慢,不言诸法是空无也。大慧!增上慢人言诸法无者,是灭诸法,堕自相同相见故,以见自心见法故;以见外物 无常故;诸相展转彼彼差别故;以见阴、界、入相续体,彼彼因展转而生,以自心虚妄分别。是故,大慧!如此人者灭诸佛法。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿说一切法有无相,令我及诸菩萨摩诃萨离此相,疾得阿耨多罗三藐三菩提。”佛言:“谛听!当为汝说。”大慧言:“唯。”佛言:“大慧!世间众生多堕二见,谓有见无见。堕二见故,非出出想。云何有见?谓实有因缘而生诸法,非不实有。实有诸法从因缘生,非无法生。大慧!如是说者,则说无因。云何无见?谓知受贪、瞋、痴已,而妄计言无。大慧!及彼分别有相,而不受诸法有。复有知诸如来、声闻、缘觉无贪、瞋、痴性而计为非有。此中谁为坏者?”大慧白言:“谓有贪、瞋、痴性,后取于无,名为坏者。”佛言:“善哉!汝解我问。此人非止无贪、瞋、痴名为坏者,亦坏 如来、声闻、缘觉。何以故?烦恼内外不可得故,体性非异非不异故。大慧!贪、瞋、痴性 若内若外皆不可得,无体性故,无可取故。声闻、缘觉及以如来本性解脱,无有能缚及缚因故。大慧!若有能缚及以缚因,则有所缚。作如是说,名为坏者。是为无有相。我依此义密意而说,宁起我见如须弥山,不起空见怀增上慢。若起此见,名为坏者,堕自共见乐欲之中,不了诸法唯心所现。以不了故,见有外法刹那无常,展转差别,蕴、界、处相相续流转,起已还灭。虚妄分别,离文字相,亦成坏者。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


astināstītyubhāv antau yāvac cittasya gocaraḥ |

gocareṇa niruddhena samyakcittaṃ nirudhyate || 9 ||


【求譯】有無是二邊,乃至心境界,

    淨除彼境界,平等心寂滅。

【菩譯】有無是二邊,以爲心境界;

    離諸境界法,平等心寂靜。

【實譯】有無是二邊,乃至心所行,

    淨除彼所行,平等心寂滅。


【求译】有无是二边,乃至心境界,

    净除彼境界,平等心寂灭。

【菩译】有无是二边,以为心境界;

    离诸境界法,平等心寂静。

【实译】有无是二边,乃至心所行,

    净除彼所行,平等心寂灭。


viṣaye grahaṇābhāvān nirodho na ca nāsti ca |

vidyate tathatāvastu āryāṇāṃ gocaro yathā || 10 ||


【求譯】無取境界性,滅非無所有,

    有事悉如如,如賢聖境界。

【菩譯】無取境界法,滅非有非無;

    如眞如本有,彼是聖境界。

【實譯】不取於境界,非滅無所有,

    有眞如妙物,如諸聖所行。


【求译】无取境界性,灭非无所有,

    有事悉如如,如贤圣境界。

【菩译】无取境界法,灭非有非无;

    如真如本有,彼是圣境界。

【实译】不取于境界,非灭无所有,

    有真如妙物,如诸圣所行。


abhūtvā yasya utpādo bhūtvā vāpi vinaśyati |

pratyayaiḥ sadasac cāpi na te me śāsane sthitāḥ || 11 ||


【求譯】無種而有生,生已而復滅,

    因緣有非有,不住我敎法。

【菩譯】本無而有生,生已還復滅;

    非有非無生,彼不住我敎。

【實譯】本無而有生,生已而復滅,

    因緣有及無,彼非住我法。


【求译】无种而有生,生已而复灭,

    因缘有非有,不住我教法。

【菩译】本无而有生,生已还复灭;

    非有非无生,彼不住我教。

【实译】本无而有生,生已而复灭,

    因缘有及无,彼非住我法。


na tīrthakair na buddhaiś ca na mayā na ca kenacit |

pratyayaiḥ sādhyate ’stitvaṃ kathaṃ nāsti bhaviṣyati || 12 ||


【求譯】非外道非佛,非我亦非餘,

    因緣所集起,云何而得無?

【菩譯】非外道非佛,非我亦非餘;

    從因緣不成,云何得言有?

【實譯】非外道非佛,非我非餘衆,

    能以緣成有,云何而得無?


【求译】非外道非佛,非我亦非余,

    因缘所集起,云何而得无?

【菩译】非外道非佛,非我亦非余;

    从因缘不成,云何得言有?

【实译】非外道非佛,非我非余众,

    能以缘成有,云何而得无?


kena prasādhitāstitvaṃ pratyayair yasya nāstitā |

utpādavādadurdṛṣṭyā nāstyastīti vikalpyate || 13 ||


【求譯】誰集因緣有,而復說言無?

    邪見論生法,妄想計有無。

【菩譯】若因緣不生,云何而言無?

    邪見論生法,妄想計有無。

【實譯】誰以緣成有,而復得言無?

    惡見說爲生,妄想計有無。


【求译】谁集因缘有,而复说言无?

    邪见论生法,妄想计有无。

【菩译】若因缘不生,云何而言无?

    邪见论生法,妄想计有无。

【实译】谁以缘成有,而复得言无?

    恶见说为生,妄想计有无。


yasya notpadyate kiṃcin na ca kiṃcin nirudhyate |

tasyāstināsti nopaiti viviktaṃ paśyato jagat || 14 ||


【求譯】若知無所生,亦復無所滅,

    觀此悉空寂,有無二俱離。

【菩譯】若知無所生,亦知無所滅;

    觀世悉空寂,彼不墮有無。

【實譯】若知無所生,亦復無所滅,

    觀世悉空寂,有無二俱離。


【求译】若知无所生,亦复无所灭,

    观此悉空寂,有无二俱离。

【菩译】若知无所生,亦知无所灭;

    观世悉空寂,彼不堕有无。

【实译】若知无所生,亦复无所灭,

    观世悉空寂,有无二俱离。


注释

  1. 原字作“有”,依《高麗大藏經》改爲“者”字。
  2. 原字作“有”,依《高丽大藏经》改为“者”字。